suprabhāt – stotra
(shārdūlavikrīḍit)
yatsvargāvatarotsave yadabhavajjanmābhiṣhekotsave
yaddīkṣhāgrahaṇotsave yadakhilagnānaprakāshotsave,
yannirvāṇagamotsave jinapateḥ pūjādbhutan tadravaiḥ
saṅgītastutimaṅgalaiḥ prasaratān me suprabhātotsav. 1
(vasantatilakā)
shrīmannatāmarakirīṭamaṇiprabhābhiḥ
ālīḍhapādayug durdharakarmadūr,
shrīnābhinandan jinājit shambhavākhya
tvaddhyānatostu satatan mam suprabhātan.2
chhatratrayan prachalachāmaravījyamān
devābhinandan mune sumate jinendra,
padmaprabhāruṇamaṇidyutibhāsurāṅg
tvaddhyānatostu satatan mam suprabhātan. 3
arhan supārshva kadalīdalavarṇa gātra
prā le ya tā ragirimauktikavarṇagaur,
chandraprabh sphaṭik pāṇḍur puṣhpadant
tvaddhyānatostu satatan mam suprabhātan. 4
2 ][ shrī jinendra