Shri Jinendra Bhajan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 3 of 208
PDF/HTML Page 13 of 218

 

background image
bhajanamāḷā ][ 3
santaptakāñchanaruche jinashītalākhya
shreyānvinaṣhṭa duritāṣhṭa kalaṅkapaṅk,
bandhūkabandhur ruche jinavāsupūjya
tvaddhyānatostu satatan mam suprabhātan. 5
uddaṇḍadarpakaripo vimalāmalāṅg
sthemannanantajidanant sukhāmburāshe,
duṣhkarmakalmaṣhavivarjit dharmanāth
tvaddhyānatostu satatan mam suprabhātan. 6
devāmarīkusumasannibh shāntināth
kunthodayāguṇavibhūṣhaṇabhūṣhitāṅg,
devādhidev bhagavannaratīrthanāth
tvaddhyānatostu satatan mam suprabhātan. 7
yanmohamallamadabhañjan mallināth
kṣhemaṅkarāvitath shāsan suvratākhya,
yatsampadā prashamito namināmadhey
tvaddhyānatostu satatan mam suprabhātan. 8
tāpichchhaguchchharuchirojjval nemināth
ghoropasargavijayin jin pārshvanāth
syādvādasūktimaṇidarpaṇ varddhamān
tvaddhyānatostu satatan mam suprabhātan. 9