shreyānvinaṣhṭa duritāṣhṭa kalaṅkapaṅk,
bandhūkabandhur ruche jinavāsupūjya
tvaddhyānatostu satatan mam suprabhātan. 5
sthemannanantajidanant sukhāmburāshe,
duṣhkarmakalmaṣhavivarjit dharmanāth
tvaddhyānatostu satatan mam suprabhātan. 6
kunthodayāguṇavibhūṣhaṇabhūṣhitāṅg,
devādhidev bhagavannaratīrthanāth
tvaddhyānatostu satatan mam suprabhātan. 7
kṣhemaṅkarāvitath shāsan suvratākhya,
yatsampadā prashamito namināmadhey
tvaddhyānatostu satatan mam suprabhātan. 8
ghoropasargavijayin jin pārshvanāth
syādvādasūktimaṇidarpaṇ varddhamān
tvaddhyānatostu satatan mam suprabhātan. 9