4 ][ shrī jinendra
prāleyanīlaharitāruṇapītabhāsan
yanmūrtimavyay sukhāvasathan munīndrāḥ
dhyāyanti saptatishatan jinavallabhānān
tvaddhyānatostu satatan mam suprabhātan.10
(anuṣhṭup)
suprabhātan sunakṣhatran māṅgalyan parikīrtitan,
chaturvinshati tīrthānān suprabhātan dinedine. 11
suprabhātan sunakṣhatran shreyaḥ pratyabhinanditan,
devatā r̥̄uṣhayaḥ siddhāḥ suprabhātan dine dine. 12
suprabhātan tavaikasya vr̥uṣhabhasya mahātmanaḥ,
yen pravartitan tīrthan bhavyasattva sukhāvahan. 13
suprabhātan jinendrāṇān gnānonmīlitachakṣhuṣhān,
agnānatimirāndhānān nityamastamitoraviḥ 14
suprabhātan jinendrasya vīraḥ kamalalochanaḥ,
yen karmāṭavī dagdhā shukladhyānogravahninā. 15
suprabhātan sunakṣhatran sukalyāṇan sumaṅgalan,
trailokyahitakartr̥uṇān jinānāmev shāsanan. 16
iti suprabhāt maṅgalan.
❀