Shri Jinendra Bhajan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 194 of 208
PDF/HTML Page 204 of 218

 

background image
( aḍilla chhand )
nem prabhu jas gān uchārat bhāvasun,
pūje karen man lāy hoy shuchi chāvasun;
tāke vikalpavr̥und dvandva sabahī ṭaren,
hvai nirvikalpa dashā shakti apanī dharen.
[17]
shrī vīrasen jinstavan
(dohā)
viṣham charit ranabhūmimen, ari vibhāvagan jīt;
vīrasen nijabhāv gaḍh, nivase nipaṭ abhīt.
bhavabhūruhadāhan-dahan, manamalabhañjan vāri;
pāmar pāvan paramapad, tero nām uchāri.
( aḍilla chhand )
vīrasen varavīr sugun ranabhūmimen,
chhake mahāras vīr suras mad ghūmimen;
shivashyāmā anurāg prabal uramen dhare,
hvai niḥshaṅk lalakār karmariputen lare. 1
karan chapalatā dhārak manamātaṅg pai,
bhaye umagi asavār karmaranaraṅg pai;
194 ][ shrī jinendra