samarasabhāv sanāh suruchikul hāṅkiye,
sāhas shubhako daṇḍ saral sāyak liye. 2
bhedagnān varamitra saṅg sukhadain hai,
sahas aṭhārā shīlabhāv varasen hai;
senānī nijabodh baḍo bali baṇḍ hai,
chārit subhaṭ sudhīr arigan khaṇḍ hai. 3
chakravyūh mithyātva bhedī ari sainamen,
paise dhāri umaṅg vijay jas lenamen;
sāt subhaṭ tah chūri charan āgen dharen,
chaḍhi saptam guṇathān tīn ari chhay karen. 4
saji samādhi bal jorī anupam rīs baḍhe,
upasham avani vihāy kṣhapakashreṇī chaḍhe;
subhaṭ chhatīs prachaṇḍ naven thalasen hare,
dashamen sūkṣham lobh nāshi ur rīs bhare. 5
shukla dhyān pad dutiy chaṇḍ asi hāth le,
dvādashamen guṇathān subhaṭ solah dale;
sakal ghātiyā prakr̥iti tresaṭh chūrike,
adbhut shobhā sajī bāl shiv pūriken. 6
gun anant parapūrī asam shobhā ghanī,
paramaudārik deh paramadyutiten sanī;
paramabhakti bharī indra dravya vasu shubh sajen,
param sharmakaratār charan tumare yajen. 7
bhajanamāḷā ][ 195