Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 158 of 253
PDF/HTML Page 170 of 265

 

background image
158 ][ shrī jinendra
darshanstotra
ati puṇya uday mam āyā, prabhu tumarā darshan pāyā;
ab tak tumako vinajāne, dukh pāye nij guṇ hāne.
pāye anante duḥkh abatak, jagatako nij jānakar;
sarvagnabhāṣhit jagatahitakar, dharma nahin pahichānakar.
bhavabandhakārak sukhaprahārak, viṣhayamen sukh mānakar,
nijapar vivechak gnānamay, sukhanidhi sudhā nahin pānakar. 1
tav pad mam uramen āye, lakhi kumati vimoh palāye,
nij gnānakalā ur jāgī, ruchi pūrṇa svahitamen lāgī.
ruchi lagī hitamen ātmake, satsaṅgamen ab man lagā,
manamen huī ab bhāvanā, tav bhaktimen jāun raṅgā.
priyavachanakī ho ṭev, guṇiguṇgānamen hī chit pagai,
shubh shāstrakā nit ho manan, man doṣhavādanatain bhagai. 2
kab samatā uramen lākar, dvādash anuprekṣhā bhākar,
mamatāmay bhūt bhagākar, munivrat dhārūn van jākar.
dharakar digambararūp kab, aṭhavīs guṇ pālan karūn,
dovīs pariṣhah sah sadā, shubhadharma dash dhāran karūn.
tap tapūn dvādashavidhi sukhad nit, bandh āsrav pariharūn,
aru roki nūtan karma sañchit, karmaripukon nirjarūn. 3
kab dhanya suavasar pāūn, jab nijamen hī ramajāūn,
kartādik bhed miṭāūn, rāgādik dūr bhagāūn.