stavanamāḷā ][ 161
jai jai shrī jinadev, sev tumarī aghanāshak,
jai jai shrī jinadev bhev ṣhaṭadravya prakāshak.
jai jai shrī jinadev, ek jo prānī dhyāvai,
jai jai shrī jinadev, ṭev ahamev miṭāvai.
jai jai shrī jinadev prabhu, hey karamaripu dalanakaun,
hūjai sahāy saṅgharāyajī, ham taiyār sivachalanakaun. 7
jai jiṇand ānandakand, suravr̥undavandya – pad,
gnānavān sab jān, sugun manikhān ān pad.
dīnadayāl kr̥upāl, bhavik bhaujāl nikālak,
āp būjh sab būjh, gūjh nahin bahujan pālak.
prabhu dīnabandhu karunāmayī, jagaudharan tāranataran,
dukharāsanikās svadāsakaun, hamen ek tumahī saran. 8
dekhanīk lakhi rūp vandikari vandanīk huv,
pūjanīk pad pūj, dhyān kari dhyāvanīk dhruv.
haraṣh baḍhāy bajāy, gāy jas antarajāmī,
darav chaḍhāy aghāy, pāy sampati nidhi svāmī.
tum guṇ anek mukh ekason kaun bhānti baranan karaun,
manavachanakāyabahuprītison ek nāmahīsaun taraun. 9
chaityālay jo karain dhanya so shrāvak kahiye,
tāmen pratimā dharain dhanya so bhī saradahiye.
jo donon vistarain saṅghanāyak hī jānaun,
bahut jīvakon dharma-mūlakāran saradhānon.