Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 160 of 253
PDF/HTML Page 172 of 265

 

background image
160 ][ shrī jinendra
dhanya dhanya jinadharma bharmako mūl miṭāvai,
dhanya dhanya jinadharma sharmakī rāh batāvai.
jag dhanya dhanya jinadharma yah, so paragaṭ tumane kiyā,
bhavikhet pāpataptapatakaun, megharūp hai sukh diyā. 3
tej sūrasam kahūn, tapat dukhadāyak prānī,
kānti chandasam kahūn, kalaṅkit mūrati mānī.
vārighisam guṇ kahūn, khāramen kaun bhalappan,
pārasasam jas kahūn, āpasam karai na partan.
in ādi padārath lokamen, tum samān kyon dījiye,
tum mahārāj anupam dasā, mohi anupam kījiye. 4
tab vilamb nahin kiyo, chīr draupadiko bāḍhyo,
tab vilamb nahin kiyo, seṭh sinhāsan chāḍhyo.
tab vilamb nahin kiyo, sīy pāvakatain ṭāryo,
tab vilamb nahin kiyo, nīr mātaṅg ubāryo.
ihavidhi anek dukh bhagat ke chūr dūr kiy sukh avani,
prabhu mohi duḥkh nāsaniviṣhai ab vilamb kāraṇ kavan. 5
kiyau bhaunatain gaun, miṭī ārati sansārī,
rāh ān tum dhyān, phikar bhājī dukhakārī.
dekhe shrī jinarāj, pāp mithyāt vilāyo,
pūjāshruti bahubhagati karat samyakguṇ āyo.
is māravāḍsansāramen kalpavr̥ukṣha tum darash hai,
prabhu mohi dehu bhau bhau viṣhai, yah vāñchhā man saras hai. 6