Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 236 of 253
PDF/HTML Page 248 of 265

 

background image
nabhatain surapuṣhpa su vr̥uṣhṭi girai,
manu manmath shrīpati pāny parai;
nabhamen surdundubhi rājat hai,
madhurī madhurī dhvani bājat hai. 3
surnāri tahān shir nāvat hai,
tumare guṇ ujjval gāvat hai;
padpaṅkajako chal rūp kiyau,
bahu nāchat rājat bhakta hiyau. 4
ghananan ghananan ghan ghaṇṭ bajai,
sananan sananan sur nāri sajai;
jhananan jhananan dhuni nūpurakī,
chhananan chhananan chhanamen phirakī. 5
drag ānan op anūp mahā,
chhan ek anekan rūp gahā;
bahu bhāv dikhāvat bhakti bhare,
kavipai nahin varṇan jāy kare. 6
jinakī dhuni ghor sunen jabahī,
bhavimor sudhī haraṣhain tabahī;
dharmāmr̥ut varṣhat meghajharī,
bhāvtāptr̥uṣhā sab dūr karī. 7
surish sadā shir nāvat hain,
guṇ gāvat pār na pāvat hain;
236 ][ shrī jinendra