muni – ish tumhen nit dhyāvat hain,
tabahī shiv – sundari pāvat hain. 8
prabhu dīn – dayāl dayā kariye,
hamare vidhi – bandh sabai hariye;
jagamen mam vās rahai jabalaun,
uramānhī rahau prabhujī tabalaun. 9
❑
shrī padmaprabh jin – stavan
(chhandaḥ toṭak)
jay jay prabhu padma jineshavaran,
ali bhavyanako sukhapūr karan;
var kevalagnān prakāsh kiyo,
bhavi jīvanako bhram meṭi diyo. 1.
bhav — dāh — davānal meghajharī,
gaj chār kaṣhāyan kāj harī;
duḥkh — bhūdhar — bhañjan vajrakalā,
bhav – sāgar – tāran pot bhalā. 2.
samavashrat kī chhavi chhāy rahī,
tihiṅkī mahimā nahi jāy kahī;
tihin madhya virājat gandhakuṭī,
bahu ratna anopam mānh juṭī. 3.
stavanamāḷā ][ 237