Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 237 of 253
PDF/HTML Page 249 of 265

 

background image
muniish tumhen nit dhyāvat hain,
tabahī shivsundari pāvat hain. 8
prabhu dīndayāl dayā kariye,
hamare vidhibandh sabai hariye;
jagamen mam vās rahai jabalaun,
uramānhī rahau prabhujī tabalaun. 9
shrī padmaprabh jinstavan
(chhandaḥ toṭak)
jay jay prabhu padma jineshavaran,
ali bhavyanako sukhapūr karan;
var kevalagnān prakāsh kiyo,
bhavi jīvanako bhram meṭi diyo. 1.
bhavdāhdavānal meghajharī,
gaj chār kaṣhāyan kāj harī;
duḥkhbhūdharbhañjan vajrakalā,
bhavsāgartāran pot bhalā. 2.
samavashrat kī chhavi chhāy rahī,
tihiṅkī mahimā nahi jāy kahī;
tihin madhya virājat gandhakuṭī,
bahu ratna anopam mānh juṭī. 3.
stavanamāḷā ][ 237