tab dev manuj jag prāṇi sabhī,
kar joḍ naman karate sukhadhī. 106
jinakī mūrati hai kanakamayī,
prasarī bhāmaṇḍal rūpamayī;
vāṇī jinakī sat-tattvakathak,
syātpadapūrve yatigaṇarañjak. 107
jin āge hoī galit mānā,
ekāntī tajain vād thānā;
vikasit suvaraṇ ambuj dalase,
bhū bhī hansatī prabhupad talase. 108
jin-chandra vachan kiraṇe chamakain,
chahun or shiṣhya yatigrah damakain;
nij ātmatīrtha ati pāvan hai,
bhavasāgar-jan ik tāran hai. 109
jin shukal dhyān tap agni balī,
jisase karmaunndh anant jalī;
jinasinh param kr̥utakr̥utya bhaye,
niḥshalya malli ham sharaṇ gaye. 110
❀
(20) shrī munisuvrat jin – stuti
(sragviṇī chhanda)
sādhu-uchit vratomen sunishchit thaye,
karma har tīrthaṅkar sādhu-suvrat bhaye;
52 ][ shrī jinendra