Shri Jinendra Stavan Manjari-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 53 of 438
PDF/HTML Page 71 of 456

 

background image
sādhugaṇakī sabhāmen sushobhit bhaye,
chandra jim uḍugaṇonse suveṣhṭhit bhaye. 111
morake kaṇṭh sam nīlaraṅg raṅg hai,
kāmamad jītakar shāntimay aṅg hai;
nāth! terī tapasyā janit aṅg jo,
shobhatā chandramaṇḍal maī raṅg jo. 112
āpake aṅgamen shukla hī rakta thā,
chandrasam nirmal rajarahit gandh thā;
āpakā shāntimay adbhutan tan jinan,
manavachanakā pravartan param shubh gaṇan. 113
janan vyay dhrauvya lakṣhaṇan jagat pratikṣhaṇan,
chit achit ādise pūrṇa yah harakṣhaṇan;
yah kathan āpakā, chihna sarvagnakā,
hai vachan āpakā āpta utkr̥uṣhṭakā. 114
āpane aṣhṭa karman kalaṅkan mahā,
nirupaman dhyān balase sabhī hai dahā;
bhavarahit mokṣhasukhake dhanī ho gae,
nāsh sansār ho bhāv mere bhae. 115
(21) shrī namināth jinstuti
(sragviṇī chhand)
sādhu jab stuti kare bhāv nirmal dhare,
stutya ho vā nahīn, phal karai nā kare;
stavan mañjarī ][ 53