sādhugaṇakī sabhāmen sushobhit bhaye,
chandra jim uḍugaṇonse suveṣhṭhit bhaye. 111
morake kaṇṭh sam nīlaraṅg raṅg hai,
kāmamad jītakar shāntimay aṅg hai;
nāth! terī tapasyā janit aṅg jo,
shobhatā chandramaṇḍal maī raṅg jo. 112
āpake aṅgamen shukla hī rakta thā,
chandrasam nirmal rajarahit gandh thā;
āpakā shāntimay adbhutan tan jinan,
manavachanakā pravartan param shubh gaṇan. 113
janan vyay dhrauvya lakṣhaṇan jagat pratikṣhaṇan,
chit achit ādise pūrṇa yah harakṣhaṇan;
yah kathan āpakā, chihna sarvagnakā,
hai vachan āpakā āpta utkr̥uṣhṭakā. 114
āpane aṣhṭa karman kalaṅkan mahā,
nirupaman dhyān balase sabhī hai dahā;
bhavarahit mokṣha – sukhake dhanī ho gae,
nāsh sansār ho bhāv mere bhae. 115
❀
(21) shrī namināth jin – stuti
(sragviṇī chhand)
sādhu jab stuti kare bhāv nirmal dhare,
stutya ho vā nahīn, phal karai nā kare;
stavan mañjarī ][ 53