donon bhrātā prabhu-bhakti-mudit,
vr̥uṣhavinay-rasik jananāth udit;
sahabandhu nemijin-sabhā gae,
yug charaṇakamal vah namat bhae. 126
bhuvi kāhi kakud giranār achal,
vidyādharaṇī sevit svashikhar;
hain megh paṭal chhāe jis taṭ,
tav chihna ukere vajra-mukuṭ. 127
im siddhakṣhetra dhar tīrtha bhayā,
ab bhī r̥̄iṣhigaṇase pūjya thayā;
jo prīti hr̥udayadhar āvat hain,
giranār praṇam sukh pāvat hain. 128
jinanāth! jagat sab tum jānā,
yugapat jim karatal amalānā;
indriy vā man nahin ghāt karen,
na sahāy karain, im gnān dharen. 129
yāten he jin! budhanut tav guṇ,
adbhut prabhāvadhar nyāy saguṇ;
chintan kar man ham līn bhae,
tumare praṇaman tallīn bhae. 130
❐
56 ][ shrī jinendra