(23) shrī pārshvanāth jin – stuti
(paddharī chhand)
jay pārshvanāth ati dhīr vīr,
nīle vādal vijalī gambhīr;
ati ugra vajra jal pavan pāt,
vairī upadrut nahin dhyān jāt. 131
dharaṇendra nāg nij phaṇ prasār,
bijalīvat pīt suraṅg dhār;
shrī pārshva upadrut chhāy līn,
jim nag taḍidambud sāñjh kīn. 132
prabhu dhyānamayī asi tejadhār;
kīnā durjay moh prahār;
trailokya pūjya adbhut achintya,
pāyā arhant pad ātmachintya. 133
prabhu dekh karmase rahit nāth,
vanavāsī tapasī āye sāth;
nijashram asār lakh āp chāh,
dharakar sharaṇ lī mokṣharāh. 134
shrī pārshva ugra kul nabh suchandra,
mithyātam har sat gnānachandra;
stavan mañjarī ][ 57