✾
✾
ગાથાનુક્રમણિકા
ગાથા
ગાથાંક
ગાથા
ગાથાંક
अ
अप्पाणं पि चवंतं
२९
अप्पाणं पि य सरणं
३१
अइबलिओ वि रउद्दो
२६
अलियवयणं पि सच्चं
४३४
अइलालिओ वि देहो
९
अवसप्पिणिए पढमे
१७२
अग्गी वि य होदि हिमं
४३२
अविरयसग्मादिट्ठी
१९७
अच्छीहिं पिच्छमाणो
२५०
असुइमयं दुग्गंधं
३३७
अज्जवमिलेच्छखण्डे
१३२
असुराणं पणवीसं
१६९
अट्ठ वि गब्भज दुविहा
१३१
असुरोदीरियदुक्खं
३५
अणउदयादो छह्णं
३०९
असुहं अट्टरउद्दं
४७१
अणवरयं जो संचदि लच्छिं
१५
अह कह वि पमादेण य
४५२
अणुद्धरीयं कुंथो
१७५
अह कह वि हवदि देवो
५८
अणुपरिमाणं तच्चं
२३५
अह गब्भे वि य जायदि
४५
अण्णइरूवं दव्वं
२४०
अह णीरोओ देहो
५२
अण्णभवे जो सुयणो
३९
अह णीरोओ होदि हु
२९३
अण्णं देहं गिह्णदि जणणी
८०
अह धणसहिदो होदि
२९२
अण्णं पि एवमाई
२०९
अह लहदि अज्जवत्तं
२९१
अण्णोण्णपवेसेण य
११६
अहवा देवो होदि हु
२९८
अण्णोण्णं खज्जंता
४२
अहवा बंभसरूवं
२३४
अथिरं परियणसयणं
६
अह होदि सीलजुत्तो
२९४
अद्धुव असरण भणिया
२
अंगुलअसंखभागो
१६६
अप्पसंसणकरणं
९२
अंतरतच्चं जीवो
२०५
अप्पसरूवं वत्थु चत्तं
९९
अंतोमुहुत्तमेत्तं लीणं
४७०
अप्पाणं जो णिंदइ
११२