अन्यत्वानुप्रेक्षा ]
[ ४५
५. अन्यत्वानुप्रेक्षा
अण्णं देहं गिह्णदि जणणी अण्णा य होदि कम्मादो ।
अण्णं होदि कलत्तं अण्णो वि य जायदे पुत्तो ।।८०।।
अन्यं देहं गृह्णाति जननी अन्या च भवति कर्मतः ।
अन्यत् भवति कलत्रं अन्यः अपि च जायते पुत्रः ।।८०।।
अर्थः — आ जीव संसारमां जे देह ग्रहण करे छे ते पोतानाथी अन्य छे, माता छे ते पण अन्य छे, स्त्री छे ते पण अन्य छे तथा पुत्र छे ते पण अन्य ऊपजे छे; आ सर्व कर्मसंयोगथी आवी मळे छे.
एवं बाहिरदव्वं जाणदि रूवादु अप्पणो भिण्णं ।
जाणंतो वि हु जीवो तत्थेव य रज्जदे मूढो ।।८१।।
एवं बाह्यद्रव्यं जानाति रूपात् स्फु टं आत्मनः भिन्नं ।
जानन् अपि स्फु टं जीवः तत्रैव च रज्यति मूढः ।।८१।।
अर्थः — ए प्रमाणे पूर्वोक्त प्रकारथी सर्व बाह्यवस्तुओने आत्माना स्वरूपथी न्यारी (भिन्न) प्रगटपणे जाणवा छतां पण आ मूढ – मोही जीव ते परद्रव्योमां ज राग करे छे, परंतु ए मोटी मूर्खता छे.
जो जाणिऊण देहं जीवसरूवादु तच्चदो भिण्णं ।
अप्पाणं पि य सेवदि कज्जकरं तस्स अण्णत्तं ।।८२।।
यः ज्ञात्वा देहं जीवस्वरूपात् तत्त्वतः भिन्नम् ।
आत्मानं अपि च सेवते कार्यकरं तस्य अन्यत्वम् ।।८२।।
अर्थः — जे जीव पोताना आत्मस्वरूपथी देहने परमार्थपणे भिन्न जाणी आत्मस्वरूपने सेवे छे – ध्यावे छे तेने आ अन्यत्वभावना कार्यकारी छे.