56 ][ tattvagnān-taraṅgiṇī
nirmaḷ chidrūp dhayān thakī kadī sant munivarya chitta;
lesh chaḷe nā siddhikṣhetrathī siddho jyam tyān susthit.
nirmaḷ chidrūp nishchal sevīe. 15.
artha : — jem siddhakṣhetrathī siddho chaḷatā nathī tem shuddha ātmānā
uttam dhyānathī, munīndronān nirmaḷ man chaḷatān nathī. 15.
मुनीश्वरैस्तथाभ्यासो दृढः सम्यग्विधीयते ।
मानसं शुद्धचिद्रूपे यथाऽत्यंतं स्थिरीभवेत् ।।१६।।
shuddha svarupe re nishchal dhayānano, samyag draḍh abhyās;
sevo evo re gnānī munīshvaro, achal lahe nijavās.
nirmaḷ chidrūp nishchal sevīe. 16.
artha : — munivaro sva shuddha ātmāmān mananī ekāgratārūp evo
draḍh samyak abhyās kare chhe, ke jethī te atyant sthir thāy chhe. 16.
सुखे दुःखे महारोगे क्षुधादीनामुपद्रवे ।
चतुर्विधोपसर्गे च कुर्वे चिद्रूपचिंतनं ।।१७।।
sukh duḥkh samaye re mahāvyādhiā viṣhe, bhīṣhaṇ upadrav māny;
upasargādi re āvye nā chūkun, chidrūp chintan jarāy.
nirmaḷ chidrūp nishchal sevīe. 17.
artha : — sukhamān, duḥkhamān, mahārogamān, bhūkh ādi upadravomān
ane chār prakāranā upasarga āvī paḍe, tyāre shuddhaātmānun chintan
karun. 17.
निश्चलं न कृतं चित्तमनादौ भ्रमतो भवे ।
चिद्रूपे तेन सोढानि महादुःखान्यहो मया ।।१८।।
nij chidrūpamān re nishchal chitta hā ! na dhāryun max koivār;
bhamatān bhavamān re, tethī anādithī duḥkh pāmyo hun apār.
nirmaḷ chidrūp nishchal sevīe. 18.