Tattvagyan Tarangini-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 67 of 153
PDF/HTML Page 75 of 161

 

background image
adhyāy-8 ][ 67
kṣhīrathī nīr, kardamathī jaḷ, ne talathī tel judān nīkaḷe,
tem gnānī pragnāe, chidrūp, nij tanathī vibhinna kaḷe. 2.
artha :ā jagatamān jem suvarṇapāṣhāṇamānthī suvarṇa, melathī
vastra, suvarṇamānthī tāmbu rūpun vagere athavā lohamānthī agni, sheraḍīmānthī
ras, kādavamānthī jaḷ, moranā pīñchhāmānthī trāmbu, tal ādimānthī tel,
tāmbā vagere dhātumānthī jem chāndī, dūdhamānthī pāṇī ane ghī upāy karīne
pr̥uthak karavāmān āve chhe; tem gnānī vaḍe ātmāne sharīrathī bhinna
karavāmān āve chhe.
देशं राष्ट्रं पुराद्यं स्वजनवनधनं वर्णपक्षं स्वकीय
ज्ञातिं संबंधिवर्गं कुलपरिजनकं सोदरं पुत्रजाये
देहं हृद्वाग्निभावान् विकृतिगुणविधीन् कारकादीनि भित्वा
शुद्धं चिद्रूपमेकं सहजगुणनिधिं निर्विभागं स्मरामि
।।।।
desh rājya pur varṇa pakṣhake parijan van dhān kul svajano,
putra bhrāt bhāryā sambandhāī, svakīy gnāti tan man vachano;
sarva vibhāv kārak par mujathī vikr̥uthetu bhinna karun,
nirvibhāg nirmal nij chidrūp ek sahaj guṇ nidhiā smarun. 3.
artha :deshane, rājyane, pur-nagar ādine, svajan, van,
dhanane, brāhmaṇ ādi varṇanā pakṣhane, potānī gnātine, sambandhī vargane, kuḷ
parivārane, bhāīne, strī-putrane, sharīrane, manane, vāṇīrūp vibhāvone
vikār karanārā kartā, karma, karaṇ ādi kārakone bhinna karīne, akhaṇḍ,
ek svābhāvik guṇanā dhāmarūp, shuddha chidrūpane hun smarun chhun. 3.
स्वात्मध्यानामृतं स्वच्छं विकल्पानपसार्य सत्
पिवति क्लेशनाशाय जलं शैवालवत्सुधीः ।।।।
sau vikalpasevāl khaseMī, nirmal jalavat gnānījano;
svātmadhayān nirmal amr̥utane, pīve kalesh haravā bhavano. 4.