Atmadharma magazine - Ank 305
(Year 26 - Vir Nirvana Samvat 2495, A.D. 1969)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/DcHR
Tiny url for this page: http://samyakdarshan.org/GRwxsz

PDF/HTML Page 17 of 45

background image
: 14 : ātmadharma : phāgaṇ : 249p
ātmahit māṭe
vairāgyarasabhīno upadesh
daul!n samaj sun chet sayāne kāl vr̥uthā mat khove;
yah narabhav phir milan kaṭhin hai jo samyak nahi hove.
bhāī, anantavār manuṣhyabhav pāmyo paṇ ātmānā gnān vinā te vyartha
gumāvyo. yuvānīmān viṣhayavāsanāmān ne dhanamān evo mohyo ke bījun kāī sujhe ja
nahīn! e rīte kimmatī kāḷ pāpamān gumāvyo. jo ke ātmānun hit karavā māṅge to
yuvānīmān paṇ karī shakāy chhe; paṇ ā to darakār nathī karatā evā jīvonī vāt chhe.
anantavār ātmānī darakār vagar yuvānī pāpamān gumāvī, māṭe ā avasaramān
ātmānī darakār karaje–em upadesh chhe.
manuṣhyajanmanī yuvānīno kāḷ–te to dharmanī kamāṇīno kharekharo vakhat chhe,
evā vakhate viṣhayakaṣhāyomān ḍubīne ratnachintāmaṇi jevo avasar veḍaphī nāṅkhe chhe!
bhāī, ā manuṣhyapaṇānī ekek ghaḍī mahā kimmatī chhe, lākho–karoḍo rūpiyā āpatāny
enī ek ghaḍī maḷe tem nathī. nāno hoy to daḍā ūḍāḍavāmān vakhat gāḷe ne moṭo
thāy eṭale paisā kamāvāmān vakhat chālyo jāy. paṇ bhāī, kṣhaṇekṣhaṇe tārā jīvanano
daḍo ūḍī jāy chhe ane tārā ātmānī kamāṇī chukī javāy chhe, tenī kāī darakār
kharī? āvo avasar vyartha gumāvavā jevo nathī.
vr̥uddhāvasthā kyāre āvī jāy chhe tenī khabar paṇ nathī paḍatī; vr̥uddhāvasthā thatān
ardhamr̥utak jevī dashā thaī jāy chhe. dehamān anek rog thāy, hālīchālī shakāy nahi,
khāvāpīvāmān parādhīnatā, īndriyo kām kare nahi, āṅkhe pūrun dekhāy nahi, strī–putrādi
paṇ kahevun māne nahi,–ane draṣhṭi to e badhā sanyogo upar ja paḍī chhe, eṭale jāṇe ke
jīvan hārī gayo–em te jīv duḥkhī–duḥkhī thaī jāy chhe, paṇ bāl–yuvān–vr̥uddha traṇe
avasthāthī bhinna potānā chaitanyasvarūpane mohī jīv jāṇato nathī. ne ātmānā bhān
vagar manuṣhyapaṇun duḥkhamān ja gumāve chhe.
vr̥uddhāvasthāmāny ātmānun kalyāṇ karavā dhāre to karī shakāy chhe. –‘e to jāgyā
tyānthī savār.’ agāu to ghaṇā jīvo sharīramān saphed vāḷ dekhatān vairāgya pāmīne dīkṣhā
laī letān, evā prasaṅgo banatā. paṇ hajī dehathī bhinna ātmānun gnān paṇ jyān na
hoy tyān dīkṣhā kyāthī lye? chaitanyanī shraddhā chūkīne dehanī anukūḷatāmān ja mūrchhāī
gayo, ne pratikūḷatā āve tyān duḥkhanā ḍhagalāmān jāṇe daṭāī