Atmadharma magazine - Ank 133
(Year 12 - Vir Nirvana Samvat 2481, A.D. 1955)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/DbgP
Tiny url for this page: http://samyakdarshan.org/Gs2OGb

PDF/HTML Page 38 of 69

background image
: kāratak : 2481 ‘ātmadharma’ : 31 :
samaye potānī kramabaddhaparyāyapaṇe ūpaje chhe eṭale ke teno svakāḷ paṇ potāthī–svatantra chhe.
ek paṇḍitajī em kahe chhe, ke “amuk amuk dravya, kṣhetra, kāḷ ne bhāvamān evī shakti chhe ke nimitta thaīne
bījāmān prabhāv pāḍe”–paṇ jo nimitta prabhāv pāḍīne paranī paryāy pheravī detun hoy to be vastunī bhinnatā ja
kyān rahī? prabhāv paḍavānun kahevun te to phakta upachār chhe. jo paranā dravya–kṣhetra–kāḷ–bhāvathī potānī paryāy
thavānun māne to, potānā dravya–kṣhetra–kāḷ–bhāvathī pote nathī–em thaī jāy chhe eṭale potānī nāsti thaī jāy
chhe. e ja pramāṇe pote nimitta thaīne paranī avasthāne kare to sāmī vastunī nāsti thaī jāy chhe. temaj, koī
dravya paranun kārya kare to te dravya pararūpe chhe–em thaī gayun eṭale pote potāpaṇe na rahyun. jīvanā svakāḷamān jīv
chhe ne ajīvanā svakāḷamān ajīv chhe; koī koīnā kartā nathī.
vaḷī nimittanun balavattarapaṇun batāvavā bhuṇḍaṇīnā dūdhanun draṣhṭānt āpe chhe ke: bhuṇḍaṇīnā peṭamān dūdh to ghaṇun
bharyun chhe, paṇ bījo te kāḍhī shakato nathī, tenā nānā–nānā bachchānonā ākarṣhak moḍhānun nimitta pāmīne te dūdh
jhaṭ te bachchānonā gaḷāmān ūtarī jāy chhe.–māṭe juo, nimittanun kevun sāmarthya chhe! –em kahe chhe, paṇ bhāī
re! dūdhano ekek rajakaṇ tenā svatantra kramabaddhasvabhāvathī ja pariṇamī rahyo chhe. e ja pramāṇe “haḷadar ne khāro
bhego thatān lāl raṅg thayo, māṭe tyān ekabījā upar prabhāv paḍīne navī avasthā thaī ke nahi?”–em paṇ
koī kahe chhe, paṇ te vāt sāchī nathī. haḷadar ane khārānā rajakaṇo bhegā thayā ja nathī, te bannenā darek rajakaṇ
svatantrapaṇe potapotānā kramabaddhapariṇāmathī ja tevī avasthārūpe ūpajyā chhe, koī bījāne kāraṇe te avasthā
nathī thaī. jem hāramān anek motī gūnthāyelā chhe, tem dravyamān anādi anant paryāyonī hāramāḷā chhe, temān darek
paryāyarūpī motī kramasar goṭhavāyelun chhe.
[109] darek dravya potānī kramabaddhaparyāy sāthe tadrūp chhe.
pahelā to āchāryadeve mūḷ niyam batāvyo ke jīv ane ajīv banne dravyo potapotānī
kramabaddhaparyāyapaṇe ūpaje chhe; have tenun draṣhṭānt tathā hetu āpe chhe. ahīn draṣhṭānt paṇ ‘suvarṇa’nun āpyun chhe,–sonāne
kadī kāṭ nathī lāgato tem ā mūḷabhūt niyam kadī pharato nathī. jem kaṅkaṇ vagere paryāyorūpe ūpajatā suvarṇane
potānā kaṅkaṇ ādi pariṇāmo sāthe tādātmya chhe, tem sarva dravyone potānān pariṇāmo sāthe tādātmya chhe.
sonāmān baṅgaḍī vagere je avasthā thaī, te avasthārūpe sonun pote ūpajyun chhe, sonī nahi; jo sonī te avasthā
karato hoy to temān te tadrūp hovo joīe. parantu sonī ane hathoḍī to ek kor judā rahevā chhatān te kaṅkaṇ
paryāy to rahe chhe, māṭe sonī ke hathoḍī temān tadrūp nathī, sonun ja potānī kaṅkaṇ ādi paryāyamān tadrūp chhe. e
pramāṇe badhāy dravyone potapotānā pariṇām sāthe ja tādātmya chhe, par sāthe nahi.
juo, ā ṭebal paryāy chhe, temān te lākaḍānā paramāṇuo ja tadrūp thaīne ūpajyā chhe; sutār ke
karavatanā kāraṇe te avasthā thaī em nathī. jo te avasthā sutāre karī hoy to sutār temān tanmay hovā joīe.
parantu atyāre sutār ke karavat nimittapaṇe na hovā chhatān paṇ te paramāṇuomān ṭebal paryāy to varte chhe; māṭe
nakkī thāy chhe ke te sutāranun ke karavatanun kārya nathī. ā pramāṇe darek vastune potānī kramabaddha ūpajatī paryāy sāthe
ja tādātmyapaṇun chhe, parantu joḍe sanyogarūpe rahelī bījī chīj sāthe tene tādātmyapaṇun nathī. ām hovāthī jīvane
ajīvanī sāthe kārya–kāraṇapaṇun nathī, tethī jīv akartā chhe–e vāt āchāryadev yuktipūrvak siddha karashe.