Atmadharma magazine - Ank 130
(Year 11 - Vir Nirvana Samvat 2480, A.D. 1954)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/Dbfh
Tiny url for this page: http://samyakdarshan.org/GsCdJl

PDF/HTML Page 15 of 21

Hide bookmarks
background image
: 198: ātmadharma–130 : shrāvaṇ: 2010:
āvo bhāv āvyā vinā raheto ja nathī, paṇ te shubharāg chhe. padmanandī munirāj kahe chhe ke–
यात्राभिःस्नपनैर्महोत्सवशतेः पूजामिरुल्लोचकै
नैवेद्यैर्वलिभिर्ध्वजैश्च कलशैस्तौर्य त्रिकेर्जागारैः।
घंटा चामरदर्पणादिभिरपि प्रस्तार्य शोभां परां
भव्यः पुण्यमुपार्जयन्ति सततं सत्यत्र चैत्यालये।।
–deshavratodyotan : 23
ā jagatamān chaityālay thatān bhavyajīvo yātrā, kalashābhiṣhek vagere seṅkaḍo prakāranā moṭāmoṭā utsavothī,
tathā pūjā, chāndanī vagerethī, dhvajāropaṇathī, kalashāropaṇathī atyant sundar vājīntrothī temaj ghaṇṭ, chāmar, chhatra,
darpaṇ vagerethī te chaityālayanī utkr̥uṣhṭa shobhā vadhārīne puṇya sañchay kare chhe; māṭe bhavyajīvoe chaityālayanun nirmāṇ
avashya karāvavun joīe.
shāstramān āvo shubharāgano upadesh āve; paṇ ātmānā bhān vagar shubharāg karīne koī em mānī
lye ke ānāthī mane dharma thaī gayo athavā ā mane dharmanun kāraṇ thashe to āchāryadev kahe chhe ke are bhāī! tun
to gnānamūrti chho, rāg te kharekhar tārun avayav nathī, tārā gnānarūpī avayavane antaramān ekāgra karīne
gnānānandasvarūpane lakṣhamān le, to ātmabodh thāy ne avikārī shānti pragaṭe. tenun nām dharma chhe. ā sivāy bījī
rīte dharma thato nathī, bahāranī kriyāthī ke shubharāgathī dharma thavānun je manāvatā hoy te mithyādraṣhṭi chhe.
siddha bhagavanto ane arihant bhagavanto kevaḷagnān pragaṭ karīne paramātmā thayā; temanun kevaḷagnān kyāthī
āvyun? sharīramānthī ke rāgamānthī te kevaḷagnān āvyun nathī, pahelānn ochhun gnān hatun temānthī paṇ te kevaḷagnān
āvyun nathī; paṇ antaramān gnānānandasvabhāv paripūrṇa sāmarthyathī bharapūr chhe tenun avalamban laīne ekāgra thatān
temānthī kevaḷagnān pragaṭī jāy chhe. he jīv! tāro ātmā āvā paripūrṇa sāmarthyathī bharelo chhe; āvān svasamvedya
ānandamūrti ātmāne pratītamān laīne teno anubhav kar to vartamānamān atīndriy ānandano anubhav thāy.
badhā ātmā anādianant chhe, darek ātmā gnānasvarūp chhe. jeṭalun ek ātmā jāṇe chhe teṭalun jāṇavānī tākāt
darek ātmāmān chhe. kevaḷī bhagavān traṇakāḷ traṇalokane ek samayamān jāṇe chhe te gnān antaranī shaktimānthī
āvyun chhe, ne evī shakti darek ātmāmān bharelī chhe. vartamān vyaktagnān alpa hovā chhatān te paripūrṇa gnānano
ansh chhe, te vyaktagnānane antarmūkh karīne paripūrṇa gnānashaktinun avalamban karatān kevaḷagnān pragaṭī jāy chhe.
gnānashaktinā avalamban sivāy bījo koī upāy nathī. pahelānn yathārtha ātmabodh karavo joīe. ātmabodh
karavo te dharmanī pratham kriyā chhe. dharma chīj apūrva chhe, duniyā bahārathī ne rāgathī dharma mānī beṭhī chhe, paṇ dharmanun
svarūp evun nathī. samyagdarshan–gnān–chāritrarūp ratnatray te mokṣhanun kāraṇ chhe; temān ātmāno yathārtha bodh karavo
te samyaggnān chhe, te mokṣhamārganun ek ratna chhe. āvo ātmabodh pragaṭ karavo te dharmanī sharūāt chhe.
* samyagdarshananun sāmarthya *
gnān svarūp abhed ātmānī pratīti karavī te
apūrva samyagdarshan–dharma chhe. ek samayanun samyagdarshan
anant janma–maraṇanā mūḷane chhedī nākhe chhe. antaranā
chidānand svabhāvanī oḷakhāṇ karīne āvun apūrva
samyagdarshan anādithī ek sekaṇḍ paṇ jīve karyun nathī.
bījun badhun karī chukyo–shubh bhāvathī vrat–tap–pūjā ne
tyāg karyā paṇ hun pote chaitanya jyot bhagavān chhun,
evā ātmabhān vagar ek paṇ bhav ghaṭyo nahi.