यः प्राणी किसीको इष्ट मानकर् राग् करता है, किसी को अनिष्ट मानकर् द्वेष् करता है, इसप्रकार् राग्–द्वेष् मुनि नहीं करते हैं उनके संयमचरण् चारित्र होता है..29.. आगे पाँच् व्रतोंका स्वरूप् कहते हैंः––
हिंसाविरई अहिंसा असच्चविरई अदत्तविरई य.
तुरियं अबंभविरई पंचम् संगम्मि विरई य.. 30..
तुरियं अबंभविरई पंचम् संगम्मि विरई य.. 30..
हिंसाविरतिरहिंसा असत्यविरतिः अदत्तविरतिश्व.
तुर्यं अब्रह्मविरतिः पंचम् संगे विरतिः च.. 30..
तुर्यं अब्रह्मविरतिः पंचम् संगे विरतिः च.. 30..
अर्थः––प्रथम् तो हिंसा से विरति अहिंसा है, दूसरा असत्यविरति है, तीसरा
अदत्तविरति है, चौथा अबह्मविरति है और् पाँचवाँ परिग्रहविरति है.
भावार्थः––इन् पाँच् पापोंका सर्वथा त्याग् जिनमें होता है वे पाँच् महाव्रत् कहलाते हैं..
भावार्थः––इन् पाँच् पापोंका सर्वथा त्याग् जिनमें होता है वे पाँच् महाव्रत् कहलाते हैं..
साहंति जं महल्ला आयरियं जं महल्लपुव्वेहिं.
जं च महल्लाणि तदो 1महव्वया इत्तहे याइं.. 31..
जं च महल्लाणि तदो 1महव्वया इत्तहे याइं.. 31..
साधयंति यन्महांतः आचरितं यत् महत्पूर्वैः.
यच्च महन्ति ततः महाव्रतानि एतस्माद्धेतोः तानि.. 31..
यच्च महन्ति ततः महाव्रतानि एतस्माद्धेतोः तानि.. 31..
––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
हिंसाविराम्, असत्य तेम् अद्रत्तथी विरमण् अने
अब्रह्मविरमण्, संगविरमण् – छे महाव्रत् पांच् e. 30.
मोटा पुरुष् साधे, पूरव् मोटा जनोए आचर्यां,
अब्रह्मविरमण्, संगविरमण् – छे महाव्रत् पांच् e. 30.
मोटा पुरुष् साधे, पूरव् मोटा जनोए आचर्यां,
स्वयमेव् वळी मोटां ज छे, तेथी महाव्रत् ते ठर्यां. 31.
90] [अष्टपाहुड् भावार्थः––इन्द्रियगोचर् सजीव् अजीव् द्रव्य हैं, ये इन्द्रियोंके ग्रहण् में आते हैं, इनमें
30..
आगे इनको महाव्रत् क्यों कहते हैं वः बताते हैंः––
1 पाठान्तरः–– ’महव्वया इत्तहे याइं‘ के स्थान् पर् ’महव्वायाइं तहेयाइं‘