PDF/HTML Page 1641 of 1906
single page version
mumukṣuḥ- śūnya kyā? ek aṁk to huā hī nahīṁ hai. phir ūparake śūnya kyā hai? sab śūnya vyartha haiṁ. binā ekake sab śūnya vyartha hai, usakā artha kyā?
samādhānaḥ- mūl ek to samyagdarśan hai. vah yadi ho to hī yathārtha hai. śūnya arthāt mātra śūnya hī hue. mūl jo vastu hai usakī pahacān nahīṁ kī aur akele śubhabhāv kiye, puṇyabandha huā. ātmākā svabhāv to pahacānāc nahīṁ. isaliye jo aṁtarameṁ ātmākī prāpti honī cāhiye vah to hotī nahīṁ. mātra śūnya-ūparake śubhabhāvarūp śūnya kiye. binā ekake śūnya. binā ekake śūnya kiye to use ek nahīṁ kahate, vah to mātra śūnya hai. vah ginatīmeṁ nahīṁ ātā.
ek ho to usake ūpar śūnya lagāo to ginatīmeṁ ātā hai. bākī akele śūnya ginatīmeṁ nahīṁ āte. vaise śubhabhāv kiye, puṇyabandha (huā), devalok huā. parantu ātmākī pahacān, jo svānubhūti honī cāhiye, vah ātmā pragaṭ nahīṁ huā tabatak sab śūnya haiṁ. ātmā pragaṭ ho to hī vah yathārtha hai aur to hī mukti hotī hai. ātmākī pahacān binā kahīṁ mukti nahīṁ hotī.
samyagdarśan hotā hai to āṁśik mukti hotī hai. phir āge baḍhe to andar cāritra- līnatā baḍhatī jāya. bāhar-se cāritra āye aisā nahīṁ, aṁtarameṁ līnatā baḍhatī jāy to vītarāg daśā aur kevalajñān pragaṭ hotā hai. bāhar-se tyāg kiyā, vairāgya kiyā, parantu ātmāko pahacānā nahīṁ. ātmāko pahacāne binā sab binā ek aṁkake śūnya jaisā hai. mūlako pahacānā nahīṁ. vr̥kṣakī ḍālī, patte sab ikaṭṭhā kiyā, parantu mūl jo hai, us mūlameṁ pānī nahīṁ ḍālā. to vr̥kṣa panapatā nahīṁ.
mūl jo hai, mūl caitanya svabhāv-caitanya hai use pahacānakar usameṁ jñān-vairāgya pragaṭ ho to hī ātmāmeṁ-se jñān evaṁ cāritra sab ātmāmeṁ-se pragaṭ hote haiṁ. bāhar-se pragaṭ nahīṁ hotā. ataḥ mūlako pahacāne binā pānī pilānā, usameṁ vr̥kṣa panapatā nahīṁ. sab ūparake ḍālī-patte hī haiṁ. ḍālī-patteko pānī pīlāne-se vr̥kṣa nahīṁ hotā, mūlako pīlāne- se hotā hai. bīj jo boyā, bījako pānī pīlāne-se hotā hai. parantu bāhar ūpar- se pānī pīlāye, sirpha pānī pīlātā rahe to kahīṁ vr̥kṣa panapatā nahīṁ. andar bhedajñān
PDF/HTML Page 1642 of 1906
single page version
kare to ātmā jñānasvabhāv (hai).
mumukṣuḥ- ..
samādhānaḥ- hā̃n. ānandādi sab ātmāmeṁ-se pragaṭ hotā hai. samyagdarśan ho isaliye ātmākī svānubhūti (hotī hai). ātmākā jñān, ātmākā ānanda, ātmāke ananta guṇakā vedan jisameṁ hotā hai. sukh, jo ananta sukh (pragaṭ hotā hai), jagatake koī padārthameṁ sukh nahīṁ hai, aisā anupam sukh ātmāmeṁ hai. bāharakā sukh usane kalpitarūp- se mānā hai. vah to ākulatā-se bhare haiṁ. aṁtarakā jo ātmākā sukh vah koī anupam hai. use koī upamā lāgū nahīṁ paḍatā. aisā anupam sukh aur ānanda ātmāmeṁ-se pragaṭ hotā hai, vah samyagdarśanameṁ pragaṭ hotā hai. vah bāhar-se nahīṁ ātā.
mumukṣuḥ- bhagavān-bhagavān kahakar saṁbodhan karate the. to bhagavān banane-se pahale bhagavān kahakar kyoṁ saṁbodhan karate hoṁge?
samādhānaḥ- bhagavānasvarūp hī ātmā hai. ātmā anādiananta svabhāv-śakti apekṣā- se bhagavān hī hai. pragaṭ hotā hai arthāt usakī paryāy pragaṭ hotī hai. bākī vastu apekṣā-se ātmā bhagavān hī hai. bhagavānakā svabhāv hai. usakī śaktikā nāś nahīṁ huā hai. ananta kāl gayā to bhī usameṁ ananta śaktiyān̐, jñānādi ananta guṇ usameṁ bhare haiṁ, usakā nāś nahīṁ huā hai. isaliye ātmā bhagavān hai, use tū pahacāna. tū svayaṁ śakti apekṣā-se bhagavān hī hai, aisā gurudev kahate the.
us bhagavānako tū bhūl gayā hai, use tū pahacāna. usameṁ tū jā, usameṁ līnatā kar, usakī śraddhā kar-pratīt kar, jñān kar to vah pragaṭ hogā, aisā kahate the. vah pragah hotā hai, vah pragaṭ bhagavān hotā hai. bākī śakti apekṣā-se tū bhagavān hī hai.
mumukṣuḥ- binā paḍhe, anapaḍh ādamīko bhī samyagdarśan ho sakatā hai?
samādhānaḥ- usameṁ kahīṁ bāharakī paḍhāīkī āvaśyakatā nahīṁ hai yā jyādā jāne yā jyādā śāstroṁkā abhyās kare yā use jyādā paḍhāī ho to ho, aisā kuch nahīṁ hai. mūl ātmākā svabhāv pahacāne ki maiṁ jñānasvabhāv jñāyak hūn̐ aur ye sab mujh- se bhinna hai. aisā bhedajñān karake ātmāko pahacāne, mūl prayojanabhūt tattvako pahacāne to usameṁ paḍhāī koī āvaśyakatā nahīṁ hai.
mūl vastu svabhāvako aṁtarameṁ-se pahacānanā cāhiye. usakī ruci, usakī mahimā, usakī lagan aṁtarameṁ lage aur vibhāvameṁ kahīṁ cain paḍe nahīṁ, bāharameṁ (cain) paḍe nahīṁ. aisī laganī aur mahimā yadi ātmāmeṁ lage to apane svabhāvako pahacānakar aṁtarameṁ jāy to use bāhya paḍhāīkī āvaśyakatā nahīṁ hai.
śivabhūti muni kuch nahīṁ jānate the. gurune kahā, māruṣ aur mātuṣa. to śabda bhūl
PDF/HTML Page 1643 of 1906
single page version
gaye ki gurune kyā kahā thā? aurat dāl do rahī thī. mere gurune ye kahā thā, chilakā alag aur dāl alaga. aise māsatuṣ-ye chilakā bhinna aur andar (dāl bhinna hai).
aise ātmā bhinna hai aur ye vibhāv jo rāgādi haiṁ, vah sab chilake haiṁ. usase maiṁ bhinna hū̃n. aisā gurune kahā thā. is prakār āśay grahaṇ kar liyā. gurune jo śabda kahe the vah bhī vismr̥t ho gaye. parantu āśay grahaṇ kiyā ki mere gurune bhedajñān karaneko kahā thā. rāg bhinna aur ātmā bhinna. isaprakār aṁtarameṁ maiṁ ātmā bhinna hūn̐ aur ye vibhāv bhinna hai, sab bhinna hai. aisā karake aṁtarameṁ bhedajñān karake aṁtarameṁ samyagdarśanakī prāpti kar līn ho gaye, svānubhūti pragaṭ kī. aur aṁtarameṁ itane līn ho gaye ki usīmeṁ līn hone-se kevalajñān pragaṭ kar liyā. usameṁ paḍhāīkī āvaśyakatā nahīṁ hai. prayojanabhūt tattvako pahacāne usameṁ paḍhāīkī āvaśyakatā nahīṁ hai.
bhagavānakā dravya, bhagavānake guṇa. bhagavānake dravya-guṇ-paryāy aur mere dravya-guṇ- paryāya. jaise bhagavānake dravya-guṇ-paryāy haiṁ, vaise hī mere haiṁ. is prakār bhagavānako pahacāne, vah svayaṁko pahacāne. aur svayaṁko pahacāne vah bhagavānako pahacānatā hai. mūl prayojanabhūt tattvako pahacāne to usameṁ sab ā jātā hai. ekako pahacānane-se sab jñāt ho jātā hai. bāharakā sab jānane jāy aur ekako nahīṁ jānatā hai to kuch nahīṁ jānā. ek ātmāko pahacāne to usameṁ sab jñāt ho jātā hai.
mumukṣuḥ- śubhakā viśvās choḍ, māne kyā? śubhakā viśvās choḍanā usakā artha kyā?
samādhānaḥ- śubhameṁ-se mujhe dharma hogā. śubhameṁ-se mujhe kuch lābh hogā, aisī jo mānyatā hai, vah viśvās choḍ de. śubh-se dharma nahīṁ hotā, śubh bīcameṁ ātā hai. parantu śuddhātmā jo ātmā hai usase dharma hotā hai. dharma apane svabhāvameṁ rahā hai, vibhāvameṁ dharma nahīṁ hai. dharma svabhāvameṁ-se (pragaṭ hotā hai). jo vastu hai, usameṁ-se dharma pragaṭ hotā hai. śubhameṁ-se dharma pragaṭ nahīṁ hotā, isaliye usakā viśvās choḍ de. bīcameṁ śubhabhāvanā ātī hai.
aṁtar ātmākī jahān̐ ruci pragaṭ ho, use dev-guru-śāstrakī bhakti, mahimā ātī hai. jinendra dev par bhakti, guru par bhakti, gurudevane aisā mārga batāyā, gurudev par bhakti, śāstra par bhakti ātī hai. śubhabhāvanā ātī hai. parantu merā svabhāv śuddhātmā, us śuddhātmākā svabhāv aur ye śubhabhāv donoeṁ bhinna-bhinna vastu hai. aisī use śraddhā aur ruci honī cāhiye. usakā viśvās, usameṁ sarvasvatā nahīṁ mānatā. parantu vah bīcameṁ ātā hai. dev- guru-śāstrakī bhakti, mahimā bīcameṁ āye binā nahīṁ rahatī.
samyagdarśan ho to bhī dev-guru-śāstrakī mahimā aur bhakti hotī hai. aur rucivānako
PDF/HTML Page 1644 of 1906
single page version
bhī dev-guru-śāstrakī mahimā hotī hai. munirāj hote haiṁ, chaṭhaveṁ-sātaveṁ guṇasthānameṁ jhulate haiṁ. aṁtarmuhūrtameṁ svānubhūti aur aṁtarmuhūrtameṁ bāhar (āte haiṁ), aisī daśā hotī hai. to bhī unheṁ śubhabhāvanā (ātī hai). abhī nyūnatā hai to dev-guru-śāstrakī mahimā munirājako bhī hotī hai. parantu us par ve viśvās nahīṁ karate haiṁ ki isameṁ dharma hotā hai. dharma mere svabhāvameṁ, svānubhūtimeṁ dharma rahā hai, svabhāvameṁ dharma rahā hai. parantu śubhabhāv to... dev-guru-śāstra to sāth hī rahate haiṁ. dev-guru-śāstrakī bhāvanā use sāthameṁ rahatī hai, parantu puruṣārtha svayaṁ-se karatā hai.
munirāj kahate haiṁ, maiṁ ātmāmeṁ jā rahā hū̃n. maiṁ dīkṣā letā hū̃n. usameṁ sab padhāranā. paṁc parameṣṭhī bhagavaṁtoṁ maiṁ āp sabako nimaṁtraṇ detā hū̃n. maiṁ puruṣārtha karun̐ usameṁ mere sāth rahanā. aisī śubhabhāvanā ātī hai. parantu vītarāg daśākī pariṇati-se mujhe dharma hotā hai, aisī mānyatā hai. parantu bhāvanā aisī ātī hai. unakī līnatā, unakī śraddhākī pariṇati to viśeṣ hai, munirājakī. samyagdarśan hai aur svānubhūtikī daśā kṣaṇ-kṣaṇameṁ aṁtarmuhūrtameṁ līn hote haiṁ aur aṁtarmuhūrtameṁ bāhar āte haiṁ. to bhī śubhabhāvanā aisī hotī hai.
mumukṣuḥ- sarvajñakī sthāpanā kī hai. jainakulameṁ janma liyā isaliye sarvako māne binā bhī nahīṁ calatā hai. parantu sarvajñako kaise biṭhānā, vahī khyālameṁ nahīṁ ātā hai. āpane to dekhe haiṁ, to kuch..?
samādhānaḥ- svayaṁko nakkī karanā cāhiye. sarvajña to jagatameṁ hote haiṁ. sarvajña svabhāv ātmākā hai. pūrṇa daśā jise pragaṭ ho, use sarvajña-pūrṇa jñān pragaṭ hue binā nahīṁ rahatā. pūrṇa sādhanā jo kare, jñānasvabhāvī ātmā hai. vah jñān aisā hai ki jo anantako jāne. jñānameṁ kahīṁ apūrṇatā nahīṁ hotī ki itanā hī jāne aur itanā na jāne, aisā to nahīṁ hotā.
yah jñāyak svabhāv ātmā pūrṇatā-se bharā hai. jise pūrṇa sādhanā pragaṭ huyī aur pūrṇa kr̥takr̥tya daśā ho, usakī jñānadaśā pūrṇa ho jātī hai, usameṁ koī alpatā nahīṁ rahatī. ek samayameṁ lokālokako jāne, aisī sādhanā karate-karate aisī vītarāg daśā pragaṭ ho, usameṁ pūrṇa daśā pragaṭ hotī hai ki jo sarvajñatā (hai). ek samayameṁ lokālokako jānate haiṁ. svayaṁko jānate haiṁ aur anyako. ananta dravyako, ananta ātmāko, ananta pudagalako, unakā bhūt-vartamān-bhaviṣya sabako ek samayameṁ sabako jāne, aisā hī jñānakā koī apūrva aciṁtya sāmarthya hai.
aisī sarvajñatā jagatameṁ hotī hai aur aisā sarvajña svabhāv jise pragaṭ huā hai, aise mahāvideh kṣetrameṁ tīrthaṁkar bhagavaṁt, kevalī bhagavān vicarate haiṁ. abhī is paṁcakālameṁ sarvajñatā dekhanemeṁ nahīṁ ātī. bākī mahāvideh kṣetrameṁ sākṣāt tīrthaṁkar bhagavān, sīmaṁdhar bhagavān
PDF/HTML Page 1645 of 1906
single page version
ādi bīs bhagavān aur kevalī bhagavaṁt sarvajñapane vicarate haiṁ. pūrṇa jñān jise pragaṭ hotā hai. munidaśāmeṁ jo pūrṇa sādhanā karate haiṁ, unheṁ kevalajñān pragaṭ hue binā nahīṁ rahatā. jisakī sādhanā pūrṇa hotī hai, usakī jñānadaśā bhī pūrṇa ho jātī hai.
ātmā jab vītarāg hotā hai, tab pūrṇa svabhāv pragaṭ ho jātā hai. ananta-ananta, jise koī maryādā yā sīmā nahīṁ hotī. aisā amaryādit jñān ātmāmeṁ-se (pragaṭ hotā hai) ki jo ek samayameṁ sab jān sakatā hai. svayaṁko jānatā hai aur dūsaroṁko bhī jānatā hai.
mumukṣuḥ- samyagdarśan pragaṭ hone pūrva to sarvajñako oghe oghe mānane jaisā lagatā hai.
samādhānaḥ- oghe oghe arthāt vicār-se jān sakatā hai. samyagdarśanameṁ to vah yathārtha pratīt karatā hai ki maiṁ sarvajña svabhāvī ātmā hī hūn̐ aur pūrṇa svabhāv mere ātmākā hai aur vah pragaṭ ho sakatā hai.
usake pahale rucivālā bhī vicār karake samajh sakatā hai. oghe oghe nahīṁ. jaise ātmā koī apūrva vastu hai. gurudevane aisā mārga batāyā. vicār-se aisā nakkī karatā hai ki ātma svabhāv koī alag hai, samyagdarśan koī alag vastu hai, aise kevalajñānako bhī vah vicār-se nakkī kar sakatā hai. oghe oghe nahīṁ, vicārase, yuktise, dalīlase nakkī kar sakatā hai ki sarvajñatā jagatameṁ hai.
mumukṣuḥ- vicār karane par aisā baiṭh sakatā hai?
samādhānaḥ- hān̐, baiṭh sakatā hai. śāstrameṁ dr̥ṣṭānta ātā hai ki sarvajña nahīṁ hai, aisā tū (kis ādhār-se kahatā hai)? nahīṁ hai, aisā kaise nakkī kiyā? tujhe koī sarvajñatā hai? sarvajña hai jagatameṁ.
sarvajña svabhāv ātmākā hai. jo jñānasvabhāvī ātmā hai, vah pūrṇako kyoṁ na jāne? jisakā svabhāv hī jānanekā hai, usameṁ nahīṁ jānanā ātī hī nahīṁ. jo jānanekā svabhāvavān hai, vah pūrṇa ārādhanā kare to pūrṇa jānatā hai. usameṁ nahīṁ jānatā hai, aisā ātā hī nahīṁ. jo jāne vah pūrṇa jānatā hai. use sīmā, maryādā hotī nahīṁ. sīmā nahīṁ hotī, svabhāv amaryādi hai. jisakā jo svabhāv ho, vah svabhāv amaryādit hotā hai.
mumukṣuḥ- ... sarvajñakī pratīt ho aisā hai?
samādhānaḥ- darśan karane-se pratīt ho vah alag bāt hai. abhī sarvajñake darśan, sākṣāt darśan honā paṁcakālameṁ muśkil hai. jinendra bhagavānakī pratimākā darśan hai. sākṣāt darśan, vah to ek pratītakā kāraṇ bane. parantu vah nahīṁ ho us samay vicār, rucise, vicārase nakkī kar sakatā hai. bhagavānake darśan, vah to ek pratītakā kāraṇ banatā hai.
vah puruṣārtha kare to bhagavānakā darśan to koī apūrva bāt hai. sākṣāt sarvajñadev
PDF/HTML Page 1646 of 1906
single page version
bhagavānake darśan ho (apūrva hai). jo vītarāg ho gaye haiṁ. jo jagat-se bhinna, jinakī jñānadaśā pragaṭ ho gayī. vītarāg daśā, jinakī mudrā alag ho jāy, jisakī .. alag ho jāy, jisakī vāṇī alag ho jāy, jo jagat-se alag hī haiṁ. unake darśan to koī apūrva vastu hai. vah to pratītakā kāraṇ banatā hai. vītarāg daśā, jo aṁtar ātmāmeṁ pariṇamatī hai, jinheṁ bāhar dekhanekā kuch nahīṁ hai. jinakī mudrā alag, jinakī vāṇī abhed om dhvani nikalatī hai. jinakī cāl alag ho jātī hai. sabakuch alaga. bhagavān jagat-se nyāre ho jāte haiṁ.
mumukṣuḥ- ..
samādhānaḥ- rāg ho isaliye vicār āye. jo bananā hotā hai, vahān̐ koī upāy nahīṁ hai. jo bananā hotā hai vah banatā hai. aisā ho ki aisā kiyā hotā to? ... parantu āyuṣya us prakār pūrṇa honevālā thā. usameṁ kisīkā upāy kuch kām nahīṁ ātā. koī cāhe jo kare. āyuṣya ho to kisī bhī prakār-se bac jātā hai aur yadi na ho to kisīkī hośiyārī kahīṁ kām nahīṁ ātī.
mumukṣuḥ- yahān̐ ākar bahut samādhān ho gayā.
samādhānaḥ- (samādhān) kiye binā chūṭakārā nahīṁ hai. gurudevane kahā hai vahī mārga grahaṇ karanā. gurudevane jo upadeś diyā hai, vahī grahaṇ karane jaisā hai. gurudevane jo upadeśakī jamāvaṭ kī hai, vah yād karane jaisā hai.
samādhānaḥ- ... ye jainadharma, jinendra bhagavānake .... isase to rājapadavī nahīṁ hotī to acchā thā. .... bhagavānakā stotra ātā hai (usameṁ ātā hai ki) jainadharmake binā maiṁ jainadharma vihīn... jainadharma vihīn merā jīvan nahīṁ hotā. dharma to mere hr̥dayameṁ ho. dharma binākā jīvan to ... jinendra dev, guru aur śāstrakī bhakti, bhagavānake utsav, guruke utsav, śāstrakā svādhyāy, vahī jīvanakā kartavya hai. aur andar ātmā, ātmākā raṭan, adhyātmakī bāt, ātmākī bāteṁ, aisī apūrva bāt, usakā smaraṇa. vahī jīvanakā kartavya hai. saccā to vah hai.
bākī sab bane, parantu vah sab bhūlane jaisā hai. acānak bane isaliye lage, rāg ho utanā, parantu bhūlane jaisā hai. rāg ho isaliye lage. bhāīko, bahanako sabako lage, parantu badalane jaisā hai. śānti rakhane jaisā hai.
mumukṣuḥ- ..
samādhānaḥ- .. use koī paricay nahīṁ hai, isaliye andar samādhān karanekī śakti nahīṁ hotī. gurukā āśray aur devakā āśray to baḍā āśray hai. ... isaliye andar- se samādhān karanekā bal nahīṁ āyā. ... kahān̐ jānā? vahān̐ kahīṁ sukh paḍā hai?
PDF/HTML Page 1647 of 1906
single page version
vah gati hī hai. kaun-sī gati milegī aur kahān̐ jānā hai? vahān̐ sukh thoḍā hī hai. .. śraddhā ho to andar samādhān rahe. ātmā jahān̐ bhī jāy, vahān̐ ātmā to śāśvat hī hai. karma jo hai, vah kahīṁ bhī sāthameṁ hī ānevālā hai. dūsare bhavameṁ jāy isaliye yahān̐ jo karmakā uday āyā vah uday yahān̐ pūrā ho jāyagā? karmakā uday to sāthameṁ hī rahanevālā hai. isaliye karmakā uday yahān̐ bhoganā yā dūsare bhavameṁ bhoganā, sab samān hai. ataḥ yahān̐ śānti-se bhog lenā.
kahate haiṁ na? bandha samay jīv cetīye, uday samay śā ucāṭ? jis samay tere pariṇāmameṁ bandha hotā hai, us vakta tū vicār karanā ki yah pariṇām mujhe na ho. mujhe dev-guru-śāstrake pariṇām ho. us vakta tū vicār karanā. parantu jab karmakā uday ātā hai, jab bāharameṁ usakā saṁyog āve, pheraphār ho pratikūlatākā, tab tū badal nahīṁ sakatā. tab to śānti aur samādhānake alāvā koī upāy nahīṁ hai. ab-se mujhe aise pariṇām na ho usakā dhyān rakha. bākī uday āneke bād hāthameṁ kuch nahīṁ rahatā.
aisā jīvan honā cāhiye ki dev-guru-śāstrakī bhakti evaṁ ārādhanā, ātmākī ārādhanā kaise ho, usake sātha. ātmākī ārādhanā. gurudevane, śāstrameṁ jo kahā, use ārādhanā kahate haiṁ. aisā jīvan honā cāhiye. is paṁcamakālameṁ aise guru mile, aisā mārga mile, aisā samajhanā (mile), ātmākī bāt koī samajhatā nahīṁ thā, ātmākī bāt gurudevane samajhāyī. gurudevane bhagavānakī pahacān karavāyī. bhagavānakā svarūp vītarāg hotā hai ādi sab gurudevane (samajhayā). puṇyake kāraṇ aisā yog milā. usameṁ svayaṁko apanī ātma ārādhanā karane jaisī hai.