Benshreeni Amrut Vani Part 2 Transcripts-Hindi (iso15919 transliteration). Track: 251.

< Previous Page   Next Page >


Combined PDF/HTML Page 248 of 286

 

PDF/HTML Page 1648 of 1906
single page version

ṭrek-251 (audio) (View topics)

samādhānaḥ- ... gurudevane dhodh barasāyā hai. is paṁcamakālameṁ itanā upadeśakā dhodh itane sāl tak barasāyā, vah to koī mahābhāgyakī bāt hai.

mumukṣuḥ- ..

samādhānaḥ- sabako us mārga par le āye. nānālālabhāīko to gurudevakā kitanā thā. unake sāth hī rahate the. yahān̐ sab aise hī āte haiṁ. gurudevake pratāp-se. sab bacapan-se hī aise haiṁ. choṭe the tab-se. ve kahate haiṁ, mujhe aisā lagatā hai. pūrva aur bhaviṣyake viśiṣṭa vyakti. gurudevake pratāp-se sab aisā hī hai, samajh lenā. gurudev svayaṁ bhagavānake pās-se āye. koī viśiṣṭa, gurudev svayaṁ hī viśiṣṭa (the). to unake śiṣya viśiṣṭa hoṁ.

ye sab pūchate haiṁ. gurudevakī vah sajāvaṭ kī thī na? citra ādi dekhane gayī thī. phir vahān̐-se ākar pūrī rāt (bhāv ho rahe the ki), yah sab sajāvaṭ kī hai, lekin gurudev virājate hoṁ to kaisā lage! aise vicār āte the, aise hī raṭan calatā rahā. gurudev ho, gurudev ho to yah sab śobhatā hai. phir prātaḥkālameṁ svapna āyā, gurudev devake rūpameṁ hī the. devake rūpameṁ padhāre. phir devake vastra, devakā ratnamay pahanāvaṭ (thā). mujhe (aise) hāth karake kahā, bahin! maiṁ to yahīṁ hūn̐, aisā mānanā. tīn bār kahā. maiṁ to yahīṁ hūn̐, aise hī mānanā. tīn bār kahā. gurudev devake vastrameṁ the.

maiṁne kahā, gurudev! mujhe āpakī ājñā hai aisā rakhūn̐, lekin ye sab duḥkhī ho rahe haiṁ. gurudev tab maun rahe. phir maiṁne kisīko kuch kahā nahīṁ thā. parantu dūjake din vātāvaraṇ hī aisā ho gayā thā. sab ānandamay vātāvaraṇ ho gayā thā. gurudev mānoṁ virājate hoṁ, aisā vātāvaraṇ ho gayā thā. phir kahā. ... gurudev haiṁ, aise pahacān le. jñānameṁ aisā hotā hai na ki gurudev hai, aise devake rūpameṁ pahacāne jāya. sab kahate the, mujhe lagā kaun jāne? usameṁ (viḍīyomeṁ) ūtarā usameṁ aisā lagatā thā. mujhe lagā viḍīyomeṁ aisā sākṣāt jaise kyoṁ lagatā hai? aisā hotā thā. viḍīyomeṁ aisā lagatā thā. mānoṁ sākṣāt virājate hoṁ! aisā lagatā thā. parantu viḍīyomeṁ mujhe koī vicār nahīṁ thā, aise hī dekhate-dekhate gurudevake phoṭo ā rahe the. usameṁ ek phoṭo aisā āyā


PDF/HTML Page 1649 of 1906
single page version

to, mānoṁ sākṣāt gurudev haiṁ! aisā vikalpa ekadam ā gayā.

mumukṣuḥ- āpakā vikalpa bhī...

samādhānaḥ- aisā ho gayā. yahān̐ āye, parantu is paṁṁcamakālameṁ darśan durlabh hai, aisā hai.

samādhānaḥ- ... viśiṣṭa vyakti ho, kuch viśeṣatāvālī ho aisā samajh lenā. usameṁ jo viśiṣṭatā hai, usameṁ kuch viśiṣṭatā bharī hai, bhaviṣyakī aur bhūtakālakī sab viśiṣṭatā hai. ... pūrva bhavake saṁskār lekar hī āye haiṁ. .. gurudevake sānnidhyameṁ aisī viśiṣṭatā unameṁ rahī hai. gurudev tīrthaṁkarakā dravya, mahān samartha gurudev haiṁ, unake sānnidhyameṁ jo viśiṣṭa vyaktike rūpameṁ hai, to unameṁ kuch viśiṣṭatā hai hī, aisā āpako samajh lenā. gurudev...

samādhānaḥ- .. puruṣārtha ho na. svabhāvako jāne binā kahān̐-se ho? svabhāv kyā hai yah jānanā cāhiye. .. pratyekameṁ apanā prayojan honā cāhiye. oghe oghe bahut bār kiyā hai. parantu ātmākā dhyey pratyekameṁ honā cāhiye. prayojan binā sab kiyā hai. ātmākā prayojan honā cāhiye.

jaisā bhagavānakā ātmā hai, vaisā apanā ātmā hai. apanā svabhāv jaisā bhagavānakā hai, vaisā apanā hai. aisā samajhanekā prayojan honā cāhiye. mahimāvaṁt unhoṁne sab pragaṭ kiyā-vītarāg daśā, kevalajñān (ādi). bhagavān mahimāvaṁt haiṁ, aisā śakti-se apanā svabhāv hai, vah kaise pahacānā jāy? śāstrameṁ dravya-guṇ-paryāyakī bāt āye. maiṁ caitanyadravya hū̃n. meremeṁ ananta guṇ haiṁ, meremeṁ paryāy haiṁ, vah kis tarah hai? aise apanā caitanyadravya pahacānanekā prayojan honā cāhiye.

caitanya bhagavān, tū bhagavān ātmā hai. tū tujhe dekh, tū bhagavān ātmā hai. śāstrameṁ ātā hai na ki āo, yahān̐ āo. yah apad hai, tumhārā pad nahīṁ hai. yah caitanyapad ātmākā hai, use pahacāno.

mumukṣuḥ- dev-guru-śāstrake binā svayaṁko cale nahīṁ, yah to āpane gajabā bāt kahī.

samādhānaḥ- mārga par calatā ho, dūsare gām̐v jātā ho, calatā hai apane-se, parantu sāthīko sāthameṁ rakhatā hai. aise maiṁ bhale hī mere-se prayatna karun̐, parantu paṁc parameṣṭhī bhagavaṁt mere sāth padhāriye, maiṁ āpako sāthameṁ rakhatā hū̃n. āp jis mārga par cale us mārga par mujhe calanā hai. mārga darśānevāleko sāthameṁ rakhatā hai.

jinendra bhagavān, jinhoṁne mārga dekhā hai, guru jo mārga batā rahe haiṁ, ācārya, upādhyāy ādi sab sādhanā karate haiṁ, un sabako maiṁ sāthameṁ rakhatā hū̃n. maiṁ mārga par jāūn̐, mārga


PDF/HTML Page 1650 of 1906
single page version

darśānevāle sabako maiṁ sāthameṁ rakhatā hū̃n. unake binā mujhe nahīṁ calegā. koī kar nahīṁ detā, phir bhī maiṁ sabako sāthameṁ rakhatā hūn̐, āpake binā nahīṁ calegā. jinendra dev, guru mārga batāte haiṁ. ācārya sādhanā karate haiṁ. maiṁ un sabako sāthameṁ rakhatā hū̃n. mere hr̥dayameṁ virājamān karake maiṁ mārgako sādhatā hū̃n.

(caitanya) dravya śāśvat hai, use lakṣyameṁ lekar usakī pratīt, jñān aur cāritrakī līnatā (ho), un sabameṁ maiṁ dev-guru-śāstra bhagavānako sāthameṁ rakhatā hū̃n. pahale samyagdarśan- se lekar ākhīr tak paṁc parameṣṭhī bhagavaṁt apanī bhāvanāmeṁ sāthameṁ hote haiṁ. samyagdr̥ṣṭiko hote haiṁ, munioṁ bhī paṁc parameṣṭhī bhagavaṁtoṁkā smaraṇ karate haiṁ. ācāryadev kahate haiṁ na ki, maiṁ dīkṣā lene jā rahā hūn̐, maiṁ sabako nimaṁtraṇ detā hū̃n. ācārya, munivar sab dev-guru-śāstrako sāthameṁ hī rakhate haiṁ.

śubhabhāvanāmeṁ paṁc parameṣṭhī bhagavaṁta. svarūpameṁ līn ho jāy nirvikalpa daśāmeṁ, bāhar āye to unheṁ aisī bhāvanā hotī hī hai. līnatā hotī hai, parantu śubhabhāvanāmeṁ yah hotā hai. pūrī diśā badal gayī hai. aṁtarameṁ caitanya taraph diśā ho gayī hai, bāharameṁ dev- guru-śāstra taraph usakī dr̥ṣṭi badal gayī hai. laukik par-se dr̥ṣṭi chūṭakar dev-guru-śāstra par usakī śubhabhāvanā us or ā gayī hai. aṁtarameṁ caitanya taraph diśā badal gayī hai.

mumukṣuḥ- vicār karate haiṁ tab aisā lagatā hai ki āp kuch nayī bāt karate ho, alag hī bāt lagatī hai. hameṁ aisā lagatā hai ki āpakā ananta upakār hai.

samādhānaḥ- jo pahacānatā hai, vah use bhinna karatā hai. kṣayopaśam jñānameṁ aisī śakti hai ki vah bhinna kar le. usameṁ kyā pharka paḍā, usakā vistār nahīṁ kar sakatā hai. lekin use (lagatā hai ki), yah barābar hī hai. yah ādamī alag hī hai, aisā kah detā hai. andar sab vikalpa āye, usameṁ maiṁ jānanevālā hūn̐, us jānanevāleko pahacān le. bāhar kaise pahacān letā hai. vaise aṁtar taraph dr̥ṣṭi karake tū tere jñāyak svabhāvako us lakṣaṇ dvārā lakṣyako pahacān le. jñāyakako pahacān le. jñānameṁ aisī pahacānanekī śakti hai. bāhar rūpīko pahacāne to arūpī svayaṁ hī hai, svayaṁko kyoṁ nahīṁ pahacāne?

jaise koī paricayameṁ āye manuṣyako kitane samay bād dekhe to bhī use pahacān letā hai. usameṁ thoḍā badalāv āyā ho to amuk jātake lakṣaṇ par-se jñān use pakaḍ letā hai ki yah vahī manuṣya hai. kis lakṣaṇ-se pahacānā vah kah nahīṁ sakatā. usakī mudrā parase maiṁ pahacānatā hū̃n. usake mudrāmeṁ kyā pharka paḍā? vah to sab manuṣyakī mudrāmeṁ thoḍā-thoḍā, bārīk-bārīk kuch na kuch pharka to hotā hī hai. lekin vah grahaṇ kar letā hai.


PDF/HTML Page 1651 of 1906
single page version

vaise kṣayopaśam jñān sthūl hai ki vah āśrayavālā hai. to bhī isaprakār sūkṣmatā- se grahaṇ karanekī jñānameṁ śakti hai. manavālā hai, indriyoṁkā ādhār letā hai. to phir jo jñān bāhar-se grahaṇ karatā hai, vaise apane jñān lakṣaṇako kyoṁ nahīṁ pahacān sake? kitane jātake vikalpa hai, yah jñān hai aur maiṁ jñāyakasvabhāvī ātmā hū̃n. svayaṁko pahacānanekī śakti hai, lekin vah sūkṣma hokar dekhatā hī nahīṁ hai.

mumukṣuḥ- dr̥ṣṭānta itanā saral lagatā hai. manuṣyakī pahacān hotī hai. kyoṁ pahacānatā hai, use kah nahīṁ sakate. phir bhī vah niścitarūp-se pahacānameṁ ātā hai.

samādhānaḥ- niścitarūp-se, niḥśaṁkapane binā tarkake pahacānameṁ ātā hai. koī dūsarā kahe ki yah nahīṁ hai, to bhī māne nahīṁ. utanā niḥśaṁkapane pahacānatā hai. vaise hī niḥśaṁkapane ātmākī pahacān hotī hai, parantu vah pahacānatā nahīṁ hai.

mumukṣuḥ- vaise hī niḥśaṁkapane ātmākī pahacān hotī hai.

samādhānaḥ- vaise hī niḥśaṁkapane ātmākī pahacān hotī hai. phir koī kuch bhī kahe to bhī usameṁ use tarka yā aur kuch nahīṁ ātā. aise niḥśaṁkapane ātmākī pahacān ho sakatī hai, parantu vah pahacānatā nahīṁ hai. aise hī lakṣaṇ dvārā vah ātmākī (pahacān kar sakatā hai). svayaṁ hī hai, is tarah pahacān sakatā hai. usake astitva-se, jñāyakatā- se pahacān sakatā hai. vah pahacānatā nahīṁ hai, prayatna nahīṁ karatā hai. sūkṣma upayog karake andar dekhatā nahīṁ hai.

hajāroṁ logoṁke tarkake bīcameṁ bhī vah svayaṁ niḥśaṁkapane koī tarkako māne nahīṁ is prakār niḥśaṁkapane svayaṁko pahacān sakatā hai. sab batāte haiṁ, parantu dekhanā svayaṁko hai ki is lakṣaṇ-se pahacāna. usakā lakṣaṇ batāte haiṁ. terā jñān lakṣaṇ hai, us lakṣaṇameṁ pūrā jñāyak hai use pahacāna. parantu svayaṁ dekhatā nahīṁ hai.

samyagdarśan honeke bād pūrā brahmāṇḍa phir jāy to bhī vah phiratā nahīṁ, aisī niḥśaṁkatā use andar (hotī hai). caitanyakī svānubhūtimeṁ use aisī niḥśaṁkatā ā jātī hai. jñāyak lakṣaṇako pahacāne. pratītamātrameṁ bhī utanī niḥśaṁkatā hotī hai, to svānubhūtimeṁ to alag hī ho jātā hai. grahaṇ karanemeṁ bhī use kitanī śakti (hotī hai). ye to arūpī ātmā svayaṁ hī hai. svayaṁko grahaṇ kar sakatā hai.

mumukṣuḥ- apanī hai isaliye. vicār karane par aisā hī lagatā hai ki rucikī kṣatike kāraṇ nahīṁ hotā hai, bākī to niścitapane kām ho sakatā hai.

samādhānaḥ- rucikī hī kṣati hai. ruci bāhar jātī hai. andar ruci itanī lage, itanī lagan lage to svayaṁ svayaṁko pahacāne binā rah nahīṁ sakatā. cain paḍe nahīṁ, caitanyakā svabhāv pragaṭ hue binā to svayaṁ apaneko grahaṇ kiye binā rahatā hī nahīṁ. rucikī


PDF/HTML Page 1652 of 1906
single page version

mandatā, puruṣārthakī mandatā.

jabatak aṁtarameṁ usakī pahacān nahīṁ hotī, tabatak usakī rucikī tīvratā kare, bhāvanā rakhe. śubhabhāvanāmeṁ mere hr̥dayameṁ jinendra dev hoo, mujhe darśan jinendra devake, mujhe darśan guruke, mere hr̥dayameṁ guru, hr̥dayameṁ śāstra, merī vāṇīmeṁ vah hoo, aisī bhāvanā use hotī hai. dūsarā kuch nahīṁ cāhiye. ek ātmā aur dev-guru-śāstra. jabatak āge nahīṁ baḍhatā hai tabataka.

ātmākā dhyey (ho), tabatak śubhabhāvanāmeṁ khaḍā rahe. parantu use śuddhātmā kaise pragaṭ ho, aisī laganī taraph usakā prayatna hotā hai. aisī ruci baḍhāne taraph usakā prayatna hotā hai. jñānamātra jñāyakameṁ hī sab bharā hai. jñānameṁ use aisā lagatā hai ki jñānameṁ sab bharā hai? jñānake andar hī sab bharā hai. vah jñāyak vastu hai pūrī. aur ananta śaktiyoṁ-se bharī vastu hai. ananta mahimākā bhaṇḍār aur ananta sukhakā, ānandakā aur ananta jñānakā bhaṇḍār hai. jñānamātrameṁ hī sab bharā hai. jñānamātra arthāt pūrī jñāyak vastu hai. jñān arthāt koī ek guṇ aisā nahīṁ hai. jñān arthāt pūrī vastu jñāyak hai. use pahacān aur us taraph jā. usameṁ sab bharā hai. ananta śaktiyān̐ bharapūr bharī hai.

mumukṣuḥ- pūre jñāyakakā grahaṇ (ho jātā hai). samādhānaḥ- pūre jñāyakakā grahaṇ karanā. jñān arthāt sirpha jānanāmātra nahīṁ, pūrī akhaṇḍa vastu grahaṇ karanī.

praśamamūrti bhagavatī mātano jay ho!