Benshreeni Amrut Vani Part 2 Transcripts-Hindi (iso15919 transliteration). Track: 269.

< Previous Page   Next Page >


Combined PDF/HTML Page 266 of 286

 

PDF/HTML Page 1764 of 1906
single page version

ṭrek-269 (audio) (View topics)

samādhānaḥ- .. jisakā astitva anādiananta hai, vah trikāl vastu hai.

mumukṣuḥ- vahī trikāl vastu hai?

samādhānaḥ- vahī trikāl (vastu hai). jo jānanevālekā astitva hai, vah trikāl vastu hai. aur vah jānanemātra nahīṁ, ananta śaktioṁ-se bharā hai. asādhāraṇ jñān (guṇ) hai, isaliye jñān dvārā grahaṇ hotā hai. vah jānanevālā hai ananta śaktiyoṁ-se bharā hai.

mumukṣuḥ- ... kabhī āye tab bahut ātā hai.

samādhānaḥ- koī bār ugra ho jāy to sahaj aisā ho jāya. parantu hai abhī abhyāsarūp, sahajarūp nahīṁ hai. koī bār use prayatna kar-karake bhī kr̥trimatā-se (karatā hai), vah to puruṣārthakī gati us jātakī hai na. hāni-vr̥ddhi, hāni-vr̥ddhi hotī rahatī hai.

mumukṣuḥ- us vakta kyā karanā? jab bahut prayatna karate haiṁ lānekā, us vakta nahīṁ hotā ho to?

samādhānaḥ- samajhanā ki kuch mandatā hai isaliye (nahīṁ ho rahā hai). phir-se bhāvanā ugra ho jāy to sahaj āve.

mumukṣuḥ- na āye us vakta paḍhanā yā aisā kuch karanā?

samādhānaḥ- hān̐, vah na āye to ek jagah upayog sthir na ho to vāṁcanameṁ upayog joḍanā, vicārameṁ joḍanā, dev-guru-śāstrakī mahimāmeṁ, is prakār alag-alag prakār-se upayogako joḍanā. ek jātakā kārya aṁtarameṁ na ho sake to anek prakār- se upayogako śubhabhāvameṁ joḍe. parantu vah samajhe ki yah śubh hai. to bhī jabatak aṁtarameṁ śuddhātmā pragaṭ nahīṁ huā hai, to use śubhabhāv āye binā nahīṁ rahate. isaliye śubhake kāyāko, śubhakī bhāvanāoṁko badalatā rahe. parantu dhyey ek (honā cāhiye ki) mujhe śuddhātmākī pahacān kaise ho? dhyey to ek honā cāhiye.

bhedajñān ho to bhī śubhabhāv to khaḍe rahate haiṁ. parantu vah samajhatā hai ki ya ha maiṁ nahīṁ hū̃n. aise bhedajñānakī dhārā use sahaj calatī hai. ek hī jagah upayog ṭik nahīṁ pātā, ataḥ upayogako badalatā rahe. pūrā din bhedajñān karatā ho aur kr̥trim jaisā


PDF/HTML Page 1765 of 1906
single page version

ho jātā ho to vāṁcan karanā, vicār karanā. anek prakār-se upayogako badalate rahanā.

mumukṣuḥ- āpakī vāṇī bahut mīṭhī aur saral lagatī hai. itanī saral lagatī hai ki andarameṁ sab samajhameṁ ātā hai.

samādhānaḥ- koī bār ugra ho, koī bār dhīre ho, jijñāsuko aisā hotā rahatā hai. ... bīcameṁ hotā hai. nimitta-upādānakā aisā sambandha hai. isaliye jitanā satsamāgam ho us prakārakā prayatna karanā. aur apanī taiyārī karanī. karanekā svayaṁko hī hai. usakā svabhāv hai vah sahaj hai. parantu pariṇatiko palaṭanā vah puruṣārtha hai. puruṣārtha aur sahaj, aisā hai.

mumukṣuḥ- abhī tak gurudevaśrīko sunate the, sab karate the, parantu usameṁ apekṣā jñān, gurudevakā hr̥day gāṁbhīrya kyā hai, vah hameṁ barābar samajhameṁ nahīṁ ātā thā. isaliye gurudev bahut apekṣāen̐ letee the. parantu ham śabdoṁmeṁ hī le jāte the aur samajhameṁ nahīṁ ātā thā. āpake pratāp-se hameṁ thoḍā samajhameṁ āne lagā. mahimā bhī ātī hai, lagatā hai ki aho! yahī satya hai. aisā mārga hai, pahale ... jaise āpane kahā, jise lagī hai usīko lagī hai, pihū pihū pukāratā hai. usake liye vaisī utkaṁṭhā jāgr̥t nahīṁ hotī hai, to usameṁ hamārī kyā bhūl hotī hogī? athavā hameṁ kis prakār-se vaisā lage, āp darśāīye.

samādhānaḥ- aṁtarameṁ utanī puruṣārthakī mandatā rahatī hai, bāharameṁ aṭak jātā hai isaliye. aṁtarameṁ bas, yahī karanekā hai, satya yahī hai. svabhāvameṁ hī sukh hai, sab svabhāvameṁ bharā hai. bāhar kahīṁ nahīṁ hai. utanī aṁtarameṁ rucikī tīvratā nahīṁ hai. isaliye puruṣārthakī mandatā hai. ruci hai, parantu rucikī mandatāke kāraṇ, puruṣārthakī mandatāke kāraṇ vah tīvratā nahīṁ ho rahī hai. tīvratā ho to puruṣārtha utpanna hue binā rahe nahīṁ. mandatā rahatī hai, apanī hī mandatā rahatī hai. usakā kāraṇ apanā hai, anya kisīkā kāraṇ nahīṁ hai. apanī ruci manda hai aur apane puruṣārthakī mandatā hai. isaliye usameṁ ruk gayā hai.

mumukṣuḥ- vacanāmr̥tameṁ ātā hai ki sūkṣma upayog karake jñāyakako pakaḍanā. sūkṣma upayogameṁ kyā gūḍhārtha hai? prayogātmak paddhati-se sūkṣma upayog (karanā)?

samādhānaḥ- upayog bāharameṁ sthūlarūp-se bāhar vartatā rahatā hai. svayaṁ sthūlatā- se bāhya padāthāko jānanekā prayatna kare, vikalpako pakaḍe vah sab sthūl hai. parantu andar ātmāko pakaḍanā vah sūkṣma hai.

ātmākā jo jñānasvabhāv, jñāyakasvabhāvako pakaḍanā vah sūkṣma upayog ho to pakaḍameṁ ātā hai. kyoṁki vah svayaṁ arūpī hai. vah kahīṁ varṇa, gandha, ras, sparśavālā nahīṁ


PDF/HTML Page 1766 of 1906
single page version

hai. arūpī ātmāko pakaḍanā. upayog sūkṣma kare to pakaḍameṁ ātā hai. ye vikalpa, jo vibhāvabhāv hai, usase bhī ātmā to sūkṣma hai. jñānasvabhāv-jñāyakasvabhāv, us jñānameṁ pūrā jñāyak samāyā hai. us jñāyakako svayaṁ sūkṣma upayog kare to pakaḍameṁ ātā hai. sūkṣmatāke binā pakaḍameṁ (nahīṁ ātā). sthūlatā-se aur rāgamiśrit bhāvoṁ-se pakaḍameṁ nahīṁ ātā. parantu usase bhinna hokar pakaḍe to pakaḍameṁ āye aisā hai.

mumukṣuḥ- bhinna paḍakar māne kyā?

samādhānaḥ- bhinna paḍakar arthāt andar jñāyakako grahaṇ karake vikalpake bhāvoṁ- se bhinna paḍe to vāstavik pakaḍameṁ ātā hai. pahale śurūātameṁ to use vikalpa sāthameṁ hotā hai. vikalpa-se bhinna paḍe to aṁtarameṁ nirvikalpa daśā ho jāy, vah to vāstavik pakaḍameṁ ātā hai. śurūātameṁ, pratham bhūmikāmeṁ to vikalpa sāthameṁ hotā hai. vāstavik pakaḍameṁ āye to vikalpa-se bhinna paḍatā hai. parantu pahale śurūātameṁ vikalpako gauṇ karake aur ātmāko adhik rakhakar yadi pakaḍe to pakaḍameṁ ātā hai. vikalpa-se bilakūl bhinna to nirvikalpa daśā ho to vah vikalpa-se bhinna paḍatā hai. vikalpako gauṇ karake aur aṁśataḥ ātmāko mukhya karake pakaḍe to pakaḍameṁ ātā hai.

bhedajñānakī dhārā ho to usameṁ vikalpa-se bhinna paḍe. bhinna paḍe arthāt vikalpa hai aisā use khyāl rahatā hai ki parantu pariṇatiko bhinna karatā hai. vah sab to vāstavik hai. śurūātakī bhūmikāmeṁ vikalpa sāthameṁ hotā hai, parantu vikalpako gauṇ karake ātmāko mukhya rakhakar, yah maiṁ jñāyak hūn̐ aur yah vikalpa hai, is tarah pakaḍ sakatā hai.

mumukṣuḥ- vacanāmr̥tameṁ ātā hai ki ātmāko mukhya rakhanā. parantu kāyākī ginatī karane jaisā nahīṁ hai. phir bhī pariṇāmoṁmeṁ kāryakī ginatī ho jātī ho to vahān̐ mukhya kāraṇ kyā banatā hogā? aur usase bacane hetu prayogātmak paddhati-se kyā karanā?

samādhānaḥ- kāyākī ginatī nahīṁ karanā, ātmāko mukhya rakhanā. kāyākī ginatī to use bāharameṁ us jātakā use rāg hai isaliye ginatī hotī hai. usake liye ek ātmā taraphakī hī lagan lagāye, dūsarekī mahimā ṭūṭ jāy ki dūsare kāyākī kyā mahimā hai? ātmā hī mujhe sarvasva hai aur ātmāmeṁ hī sarvasva hai. to ātmāko mukhya rakhe, ātmākī mahimā āye to vah sab use gauṇ ho jātā hai. use kisī bhī prakārakī ginatī nahīṁ hotī. merā ātmā hī sarvasva hai. ātmākī hī mahimā, ātmākī lagan, ātmā or hī use sarvasvatā lage aur dūsarekā ras ṭūṭ jāya. dūsarekī mahimā ṭūṭ jātī hai.

mumukṣuḥ- itanā paḍhatā hūn̐, itanī bhakti karatā hūn̐, maiṁ itane ghaṇṭe aisā karatā hū̃n. itanā-itanā maiṁ karatā hūn̐, aisā ginatī (hotī hai).


PDF/HTML Page 1767 of 1906
single page version

samādhānaḥ- maiṁne itanā kiyā to bhī kuch hotā nahīṁ hai. itane vicār kiye, itanā svādhyāy kiyā, itanā vāṁcan kiyā, itanī bhakti kī. use ātmā mukhya rahatā hai. use ginatī nahīṁ hotī, mujhe ātmā hī sarvasva hai. bāhar-se jo bhī ho, usake bajāy aṁtarameṁ mujhe bhedajñānakī dhārā pragaṭ ho, maiṁ jñāyakako grahaṇ karun̐, jñāyakameṁ līnatā ho, us par usakī dr̥ṣṭi hotī hai.

mumukṣuḥ- vacanāmr̥tameṁ ātā hai ki śuddha dravya svabhāvakī dr̥ṣṭi karake tathā aśuddhatāko khyālameṁ rakhakar puruṣārtha karanā. vahān̐ khyāl māne upayogātmak jñānaguṇakī paryāy lenī yā labdhātmak jñān lenā?

samādhānaḥ- ātmā śuddha hai. bāhar upayog hai vah use labdhātmak, khyālameṁ rahatā hai. jñānameṁ labdhātmak khyāl nahīṁ use upayogātmak khyāl rahatā hai. labdhātmak khyāl to hai, parantu upayogameṁ use khyāl rahatā hai ki yah aśuddha hai, yah śuddha hai. upayogameṁ bhī rahatā hai aur labdhameṁ bhī rahatā hai.

mumukṣuḥ- itanī aśuddhatā hai, yah hai, vah hai.

samādhānaḥ- hān̐, itanī aśuddhatā hai, itanī śuddhatā hai. labdhameṁ rahatā hai ki itanā jñāyak hai, yah vibhāv hai. parantu upayogameṁ bhī use khyālameṁ rahatā hai ki itanī aśuddhatā hai, yah śuddhātmā hai, aisā upayogameṁ rahatā hai. jabatak usakā upayog bāhar hai, tabatak sab khyālameṁ rahatā hai. yah aśuddhatā hai, yah śuddha hai aisā.

mumukṣuḥ- nirvikalpatāke samay nahīṁ hotā.

samādhānaḥ- nirvikalpatāke samay nahīṁ hotā. vah to ek svarūpameṁ jam jātā hai. ānanda daśāmeṁ bāharakā kuch dhyān nahīṁ hai. ek ānanda, ananta guṇ-se bharā ātmā ānandasvarūp anupam hai. vahīṁ usakī līnatā hai, isaliye dūsarā kuch khyāl nahīṁ hai. sab abuddhipūrvak ho jātā hai. use khyāl hī nahīṁ hai, apane svarūpakā hī vedan hai.

mumukṣuḥ- jñāyakako pariṇāmameṁ pakaḍanā, aisā vacanāmr̥take pravacanameṁ pūjya gurudevaśrīne pharamāyā ki pariṇāmameṁ jñāyakapane ahaṁpanā karanā. jaise śāstrajñān dhāraṇājñānameṁ ahaṁpanā hai, usake badale jñāyakameṁ ahaṁpanā karanā. aur bahut bār aisā bhī ātā hai ki jñāyakako rucigat karanā. to paryāyameṁṁ jñāyakakī mahimā ānī, in donoṁmeṁ kyā aṁtar hai? ahaṁpanā karanā, mahimā karanī, ruci karanī usameṁ kyā aṁtar hai?

samādhānaḥ- yah jñāyak hai vah maiṁ hū̃n. ahaṁpanā arthāt yah jñāyak hai vah maiṁ hūn̐ aur yah maiṁ nahīṁ hū̃n. śāstrakā ahaṁpanā, ye śāstra paḍhā vah nahīṁ, ye jñāyak vah maiṁ hū̃n. yah maiṁ hūn̐, usameṁ usakī ruci bhī ā jātī hai aur usakī us jātakī pratīti bhī ā jātī hai. us jātakā jñāyakameṁ ahaṁpanā, maiṁ jñāyak hū̃n. aise.


PDF/HTML Page 1768 of 1906
single page version

mumukṣuḥ- yānī vahī mahimā huyī, vahī ruci huyī, sab ho gayā.

samādhānaḥ- hān̐, sab usameṁ ā gayā. ruci, mahimā sab usameṁ ā jātā hai. yah jñāyak hai so maiṁ hū̃n. jñāyakakā ahaṁpanā karanā. vibhāvakā ahaṁpanā-ekatvabuddhi toḍakar vibhāvake koī bhī kāyāmeṁ ekatvabuddhi kare, usake bajāy maiṁ usase bhinna jñāyak hū̃n. bhale abhī vikalpātmak hai, parantu jñāyakameṁ ahaṁpanā karanā. vah ahaṁpanā nahīṁ karanā ki ye śāstra ityādikī ekatvabuddhi toḍakar jñāyakakā ahaṁpanā karanā. abhī vāstavik- rūp-se use ṭūṭā nahīṁ hai, parantu maiṁ jñāyak hūn̐, is prakārase bhī use vikalpātmak hai, to bhī maiṁ jñāyak hūn̐, us jātakī pariṇati dr̥ḍh karanī. pratītameṁ lānā, rucimeṁ lānā, mahimāmeṁ lānā.

mumukṣuḥ- vacanāmr̥tameṁ ātā hai ki anubhūtike liye svayaṁko parapadārtha-se bhinna padārtha nakkī kare, apane dhruv svabhāvakī mahimā lāye aur samyagdarśan pragaṭ karanekā prayās karanā cāhiye. vahān̐ paradravya-se bhinnatā vicār karane par lagatā hai ki svayaṁ paradravya- se bhinna hai. parantu svayaṁ dhruv jñāyakasvabhāvī mahimāvaṁt hai, aisā lagatā nahīṁ hai. to prayogātmakapane kyā karanā cāhiye?

samādhānaḥ- paradravya-se bhinna hai to usakā astitva grahaṇ karanā hai ki ye caitanyakā astitva dhrav svarūp hai vah maiṁ hūn̐, yah maiṁ nahīṁ hū̃n. yah maiṁ nahīṁ hūn̐, paradravya so maiṁ nahīṁ hūn̐, merā svarūp nahīṁ hai, to maiṁ kaun hūn̐? apanī mahimā āye binā vāstavik paradravya taraphakī ekatā ṭūṭatī hī nahīṁ. isaliye maiṁ kaun hūn̐? usakā vicār kare. merā astitva kyā hai? maiṁ ek dhruv jñāyakasvarūpī anādiananta ek vastu hūn̐ aur ye jo vibhāv paryāy hai vah merā vāstavik svarūp nahīṁ hai. merā vāstavik svarūp jñāyak svarūp hai. is prakār apanā astitva grahaṇ karake nāstitva āye to vah barābar hotā hai. akelā nāstitva āye ki paradravya maiṁ nahīṁ hūn̐, akelā nāstitva vāstavik nahīṁ hotā. astitvapūrvakakā nāstitva ho to vah barābar hotā hai. isaliye astitva taraphakā (prayatna karanā).

ye sab maiṁ nahīṁ hūn̐, ye sab acchā nahīṁ hai, parantu acchā kyā hai? jñāyak svabhāv mahimāvaṁt hai. usakā astitva grahaṇ karake nāstitva āye to use vāstavik bhedajñān honekā usameṁ avakāś hai.

mumukṣuḥ- usakī viśeṣ mahimā kaise āye?

samādhānaḥ- dhruvameṁ, jñāyakatāmeṁ-jñāyakasvabhāvameṁ hī sab bharā hai. usakā vicār- se, usakā svabhāv pahinakar nakkī kare ki ye kuch mahimāvaṁt nahīṁ hai to mahimāvaṁt kaun hai? maiṁ caitanya jñāyak mahimāvaṁt svarūp hū̃n. use vicār-se, usakā svabhāv pahicānakar


PDF/HTML Page 1769 of 1906
single page version

nakkī kare ki ye jñāyakatā hai vah ananta jñāyakatā hai. vah jñāyakatā, itanā jānā isaliye jñāyak hai, aisā nahīṁ. svataḥsiddha jñāyak jisameṁ nahīṁ jānanā aisā ātā hī nahīṁ, aisā ananta-ananta jñāyakatā-se bharā jo svabhāv aur jo sukhako bāharameṁ icchatā hai, vah sukhakā svabhāv, sukhakā samudra svayaṁ hī hai. aisā ananta svabhāvavālā, ananta ānanda jisameṁ bharā hai, ananta jñān jisameṁ bharā hai aur ananta svabhāv-se jo bharā hai aisā maiṁ caitanya hū̃n. us caitanyakī mahimā vicār karake lāve ki vah vastu ananta dharmātmak aur mahimāvaṁt koī anupam hai. usakā vicār karake mahimā lāye. śāstroṁmeṁ ātā hai, ācāryadev kahate haiṁ, gurudev kahate haiaiṁ ki ye vastu koī anupam mahimāvaṁt hai. jo anubhavī haiṁ, gurudev kahate haiṁ, muni kahate haiṁ ki ātmā koī anupam hai. to svayaṁ vicār karake nakkī kare.

svayaṁko to ek jñānasvabhāv hī dikhatā hai, dūsarā kuch dikhatā nahīṁ hai. to svayaṁ vicār karake andar-se svataḥsiddha ananta dharmātmak hai, ananta aciṁtya mahimā-se bharī hai, usakā vicār karake nakkī kare to svayaṁko pratīt āve. dev-guru-śāstra jo kahate haiṁ ki koī apūrva vastu hai, terī vastu apūrva hai, tū usameṁ jā. to vah apūrva kaise hai? usakā vicār karake svayaṁ pratīt kare to ho. usakā lakṣaṇ to amuk dikhatā hai, parantu svayaṁse nakkī karanā paḍatā hai.

bāharameṁ sab jagah ākulatā hai. to nirākulatā aur ānanda-se bharā ek ātmā hai. aisā gurudev kahate haiṁ, ācārya kahate haiṁ, sab kahate haiṁ. aṁtarameṁ hai vah kis prakār- se hai, vah svayaṁ vicār karake, svabhāvako pahicānakar nakkī kare ki usīmeṁ sab hai. to use mahimā āye.

mumukṣuḥ- ananta guṇātmak hai vah sab vicār dvārā nakkī ho sakatā hai?

samādhānaḥ- vicār dvārā nakkī ho sakatā hai. use dikhatā nahīṁ hai, parantu nakkī ho sakatā hai. jo anādiananta vastu ho vah māpavālī nahīṁ ho sakatī. vah ananta agādh svabhāv-se bharī hai. vicār-se nakkī kar sakatā hai. usakī mahimā lā sakatā hai.

mumukṣuḥ- mumukṣuke netra satpuraṣako pahicān letā hai. vahān̐ mumukṣuke netrakā artha satpuruṣakī vāṇīmeṁ ā rahī ātmākī sahaj mahimā aur anyakī usī śabdoṁmeṁ ā rahī kr̥trim mahimā, usake bīcakā bhed karatā hai, aisā kah sakate haiṁ?

samādhānaḥ- usake netra aise hī ho gaye ho. pātratā aṁtarameṁ-se use satya hī cāhiye. satpuruṣakī vāṇīmeṁ koī apūrvatā rahī hai, koī ātmākā svarūp batā rahe haiṁ. dūsarekī vāṇī aur unakī vāṇīkā bhed kar sakatā hai. usakā hr̥day hī aisā ho gayā hai ki mujhe jo cāhiye, koī apūrva vastu, ye kuch apūrva batā rahe haiṁ. vah bhed


PDF/HTML Page 1770 of 1906
single page version

kar sakatā hai. saccā mumukṣu ho vah bhed kar sakatā hai. saccā mumukṣu ho vah bhed kar sakatā hai. unake paricay-se, unakī vāṇī-se bhed kar sakatā hai. parīkṣā karake bhed kar sakatā hai.

mumukṣuḥ- dev-guru-śāstrakī mahimāke vakta ātmākī khaṭak rakhanekā āp pharamāte ho, to vah donoṁ ek pariṇāmameṁ prayogātmak rūp-se kaise karanā?

samādhānaḥ- dev-guru-śāstrakī mahimāke samay ātmākī (khaṭak honī cāhiye). us mahimākā hetu kyā hai? dev-guru-śāstra, jinendra devane ātmā pragaṭ kiyā hai, ve kevalajñān svarūp, pūrṇarūp-se virājamān ho gaye, gurudev sādhanā karate haiṁ, śāstroṁmeṁ bhī vah ātā hai, isaliye usakī mahimākā hetu kyā hai ki unhoṁne jo caitanyakā svarūp pragaṭ kiyā, isaliye unakī mahimā ātī hai. usakā artha vah hai ki unhoṁne vah svarūp pragaṭ kiyā isaliye unakī mahimā ātī hai. to us svarūpakī svayaṁko ruci hai aur vah ruci vaisī honī cāhiye ki vah svarūp mujhe pragaṭ ho.

ataḥ rūḍhigatarūp-se vah acchā hai aise nahīṁ. unhoṁne jo pragaṭ kiyā vah ādarane yogya koī anupam vastu pragaṭ kī hai. aur vah vastu mujhe cāhiye. isaliye usameṁ ruci aur dev-guru-śāstrakī mahimā donoṁ sāth hote haiṁ. jise mahimā, aisī samajhapūrvak mahimā āye use ātmākī ruci sāthameṁ hotī hī hai. oghe oghe karatā ho (aisā nahīṁ). samajhapūrvak jise mahimā ātī hai use ruci sāthameṁ hotī hī hai ki yah svarūp mujhe cāhiye. ye vibhāv acchā nahīṁ hai, parantu svabhāv acchā hai. ataḥ jo dev- guru-śāstrane pragaṭ kiyā hai, usakī use mahimā ātī hai aur vah mujhe cāhiye. aisā andar-se samāyā hai. aisī ruci sāthameṁ hotī hī hai. aisī samajhapūrvak jise mahimā āye, use ātmākī ruci sāthameṁ hotī hī hai.

ātmākī ruci sāthameṁ na ho aur akelī mahimā kare to vah sab samajhe binākā hai. anādi kāl-se jo mātra ruḍhigatarūp-se kiyā vaisā. dev-guru-śāstra ādarane yogya kyoṁ hai? ki unhoṁne ātmākā svarūp koī apūrva pragaṭ kiyā hai, isaliye. isaliye unakā svayaṁko ādar hai. aṁtarameṁ apanā ādar andar ā jātā hai.

mumukṣuḥ- ātmākī khaṭak rahatī ho aur mahimā ātī ho, vahī saccī mahimā hai?

samādhānaḥ- vahī saccī mahimā hai. use khaṭak rahatī hī hai. jise saccī mahimā āye use ātmākī khaṭak sāthameṁ hotī hī hai. to saccī mahimā hai.

gurudevane mārga kitanā spaṣṭa kiyā hai. praśna pūche usakā uttar detī hū̃n. mumukṣuḥ- gurudevake śabda bahut gaṁbhīr, isaliye kuch samajh nā sake. unakā gaṁbhīr āśay samajh na sake, āpane gurudevakā hr̥day kholā isaliye ham bac gaye.


PDF/HTML Page 1771 of 1906
single page version

samādhānaḥ- gurudevane batāyā hai. yahī karane jaisā hai. jīvanameṁ apūrva vastu kaise prāpta ho aur vah apūrvatā kaise prāpta ho? apūrva puruṣārtha, ātmā apūrva, usakā abhyās koī apūrva. bākī sab rūḍhigat rūpase bahut bār kiyā hai. apūrva prakār-se prāpta ho vah karanā hai.

praśamamūrti bhagavatī mātano jay ho! mātājīnī amr̥t vāṇīno jay ho!