कर्तृत्वम्, वस्तुवृत्त्या पुनः पुण्यपापादिरूपेणाकर्तृत्वमेव । ‘‘सव्वगदं’’ लोकालोकव्याप्त्यपेक्षया
सर्वगतमाकाशं भण्यते । लोकव्याप्त्यपेक्षया धर्माधर्मौ च । जीवद्रव्यं पुनरेकजीवापेक्षया
लोकपूरणावस्थां विहायासर्वगतं, नानाजीवापेक्षया सर्वगतमेव भवति, पुद्गलद्रव्यं
पुनर्लोकरूपमहास्कन्धापेक्षया सर्वगतं, शेषपुद्गलापेक्षया सर्वगतं न भवति, कालद्रव्यं
पुनरेककालाणुद्रव्यापेक्षया सर्वगतं, न भवति, लोकप्रदेशप्रमाणनानाकालाणुविवक्षया लोके
सर्वगतं भवति । ‘‘इदरंहि य पवेसे’ यद्यपि सर्वद्रव्याणि व्यवहारेणैकक्षेत्रावगाहेनान्योन्यप्रवेशेन
तिष्ठन्ति तथापि निश्चयनयेन चेतनादिस्वकीयस्वरूपं न त्यजन्तीति । अत्र षड्द्रव्येषु मध्ये
वीतरागचिदानन्दैकादिगुणस्वभावं शुभाशुभमनोवचनकायव्यापाररहितं निजशुद्धात्म-
द्रव्यमेवोपादेयमिति भावार्थः ।
अत ऊर्ध्वं पुनरपि षड्द्रव्याणां मध्ये हेयोपादेयस्वरूपं विशेषेण विचारयति । तत्र
शुद्धनिश्चयनयेन शक्तिरूपेण शुद्धबुद्धैकस्वभावत्वात् सर्वे जीवा उपादेया भवन्ति । व्यक्तिरूपेण
‘‘सव्वगदं’’ लोक अने अलोकमां व्यापवानी अपेक्षाए आकाशने ‘सर्वगत’ कहेवामां
आवे छे. लोकाकाशमां व्यापवानी अपेक्षाए धर्म अने अधर्मद्रव्य सर्वगत छे. जीवद्रव्य, एक
जीवनी अपेक्षाए लोकपूरण नामक समुद्घातनी अवस्था सिवाय असर्वगत छे, पण
जुदाजुदा जीवोनी अपेक्षाए सर्वगत ज छे. पुद्गलद्रव्य लोकव्यापक महास्कंधनी अपेक्षाए
सर्वगत छे अने बाकीनां पुद्गलोनी अपेक्षाए सर्वगत नथी. काळद्रव्य, एक कालाणुद्रव्यनी
अपेक्षाए सर्वगत नथी, लोकाकाशना प्रदेश बराबर जुदाजुदा कालाणुनी विवक्षाथी काळद्रव्य
लोकमां सर्वगत छे.
‘‘इदरंहि य पवेसे’’ जोके सर्व द्रव्यो व्यवहारनयथी एक क्षेत्रे अवगाह होवाथी
एकबीजामां प्रवेश करीने रहे छे, तोपण निश्चयनयथी चेतना आदि पोतपोताना स्वरूपने
छोडतां नथी.
सारांश ए छे के; आ छ द्रव्योमां वीतराग, चिदानंद, एक आदि गुणस्वभावी
अने शुभाशुभ मन, वचन अने कायाना व्यापाररहित निज शुद्धात्मद्रव्य ज उपादेय छे.
(हेय – उपादेयस्वरूपनो विशेष विचार)
हवे पछी, फरीथी छ द्रव्योमां हेय - उपादेय स्वरूपनो विशेष विचार करे छे. त्यां
शुद्धनिश्चयनयथी शक्तिरूपे सर्वे जीवो शुद्ध - बुद्ध - एकस्वभावी होवाथी उपादेय छे अने
८८ ]
बृहद् – द्रव्यसंग्रह