Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration). Gatha: 32 : Bandha Padarthanu Kathan (Bhavabandha Ane Dravyabandhanu Swaroop).

< Previous Page   Next Page >


Page 102 of 272
PDF/HTML Page 114 of 284

 

background image
दु अट्ठवीसा चउ तियणवदी य दोण्णि पंचेव बावण्णहीण बियसयपयडिविणासेण होंति ते
सिद्धा ।।।। (पांच ज्ञानावरणीयनी, नव दर्शनावरणीयनी, बे वेदनीयनी, अठावीस
मोहनीयनी, चार आयुनी, त्राणुं नामनी, बे गोत्रनी अने पांच अंतरायनीए रीते
एकसो अडताळीस प्रकृतिओना नाशथी सिद्ध थाय छे.)’’ए गाथामां कहेला क्रमथी
एकसो अडताळीस उत्तर प्रकृतिरूप भेदथी, अने असंख्यात लोकप्रमाण पृथ्वीकाय
नामकर्म आदि उत्तरोत्तर प्रकृतिरूप भेदथी अनेक भेदवाळो छे, एम ‘जिणक्खादो’ श्री
जिनेन्द्रदेवे कह्युं छे. ३१.
आ रीते, आस्रवना व्याख्याननी त्रण गाथाओथी प्रथम स्थळ समाप्त थयुं.
हवे, बे गाथाओथी बंधनुं व्याख्यान करे छे. तेमां प्रथम गाथाना पूर्वार्धथी भावबंध
अने उत्तरार्धथी द्रव्यबंधनुं स्वरूप कहे छेः
गाथा ३२
गाथार्थःजे चेतनभावथी कर्म बंधाय छे ते भावबंध छे अने कर्म तथा
णव दु अट्ठवीसा चउ तियणवदी य दोण्णि पंचेव बावण्णहीण बियसयपयडिविणासेण होंति
ते सिद्धा ।।।।’’ इति गाथाकथितक्रमेणाष्टचत्वारिंशदधिकशतसंख्याप्रमितोत्तरप्रकृतिभेदेन तथा
चासंख्येयलोकप्रमितपृथिवीकायनामकर्माद्युत्तरोत्तरप्रकृतिरूपेणानेकभेद इति ‘‘जिणक्खादो’’
जिनख्यातो जिनप्रणीत इत्यर्थः
।।३१।। एवमास्रवव्याख्यानगाथात्रयेण प्रथमस्थलं गतम्
अतः परं सूत्रद्वयेन बन्धव्याख्यानं क्रियते तत्रादौ गाथापूर्वार्धेन भावबन्धमुत्तरार्धेन
तु द्रव्यबन्धस्वरूपमावेदयति :
बज्झदि कम्मं जेण दु चेदणभावेण भावबंधो सो
कम्मादपदेसाणं अण्णोण्णपवेसण इदरो ।।३२।।
बध्यते कर्म्म येन तु चेतनभावेन भावबन्धः सः
कर्म्मात्मप्रदेशानां अन्योन्यप्रवेशनं इतरः ।।३२।।
१. सिद्धभक्ति गाथा ८.
जिस चेतन - परिणामह कर्म, बंधिहै भावबंध सो मर्म;
आतम - कर्म - देश - परवेश, आपस माहि द्रव्य यह देश. ३२.
१०२ ]
बृहद्द्रव्यसंग्रह