Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 131 of 272
PDF/HTML Page 143 of 284

 

background image
नवसो पंचाणु अने सातमीमां पांच;ए रीते बधा मळीने चोर्यासी लाख बिल
छे.
हवे, रत्नप्रभा आदि पृथ्वीनुं क्रमपूर्वक पिंडप्रमाण केटलुं छे ते कहे छे. पिंड
एटले शुं? ऊंडाई अथवा जाडाई. प्रथम पृथ्वीना एक लाख एंसी हजार, बीजीना
बत्रीस हजार, त्रीजीना अठावीस हजार, चोथीना चोवीस हजार, पांचमीना वीस
हजार, छठ्ठीना सोळ हजार अने सातमीना आठ हजार योजन पिंड जाणवा. ते
पृथ्वीओनो तिर्यक् विस्तार चारे दिशाओमां जोके त्रस नाडीनी अपेक्षाए एक राजु
प्रमाण छे, तोपण त्रसरहित त्रसनाडीना बहारना भागमां लोकना अंत सुधी छे.
ते ज कह्युं छे
‘‘अंतने स्पर्शती पृथ्वीओनुं प्रमाण बधी दिशाओमां लोकना अंत
सुधीनुं छे.’’ अहीं विस्तारमां तिर्यक् लोक सुधीनी, ऊंडाईमां मेरुपर्वतनी अवगाहना
जेवडी एक हजार योजन पहोळी चित्रा नामनी पृथ्वी मध्यलोकमां छे, ते पृथ्वीनी
नीचे सोळहजार योजन पहोळो खरभाग छे. ते खरभागनी नीचे चोर्यासी हजार
योजन पहोळो पंकभाग छे, तेनाथी पण नीचे एंसी हजार योजन पहोळो अब्बहुल
भाग छे. आ रीते रत्नप्रभा पृथ्वी त्रण भेदवाळी जाणवी. ते खरभागमां असुरकुळ
सिवाय नव प्रकारना भवनवासी देवोना अने राक्षसकुळ सिवायना सात प्रकारना
व्यंतर देवोना आवास जाणवा. पंकभागमां असुरकुमारोना अने राक्षसोना निवास छे.
अब्बहुल भागमां नारकीओ छे.
चैव यथाक्रमम् ८४००००० अथ रत्नप्रभादिपृथिवीनां क्रमेण पिण्डस्य प्रमाणं कथयति
पिण्डस्य कोऽर्थः ? मन्द्रत्वस्य बाहुल्यस्येति अशीतिसहस्राधिकैकलक्षं तथैव
द्वात्रिंशदष्टाविंशतिचतुर्विंशतिविंशतिषोडशाष्टसहस्रप्रमितानि योजनानि ज्ञातव्यानि
तिर्यग्विस्तारस्तु चतुर्दिग्विभागे यद्यपि त्रसनाडयपेक्षयैकरज्जुप्रमाणस्तथापि त्रसरहितबहिर्भागे
लोकान्तप्रमाणमिति
तथाचोक्तं ‘‘भुवामन्ते स्पृशन्तीनां लोकान्तं सर्वदिक्षु च’’ अत्र
विस्तारेण तिर्यग्विस्तारपर्यन्तमन्द्रत्वेन मंदरावगाहयोजनसहस्रबाहुल्या मध्यलोके या चित्रा
पृथिवी तिष्ठति तस्या अधोभागे षोडशसहस्रबाहुल्यः खरभागस्तिष्ठति
तस्मा-
दप्यधश्चतुरशीतियोजनसहस्रबाहुल्यः पङ्कभागः तिष्ठति ततोऽप्यधोभागे अशीतिसहस्रबाहुल्यो
अब्बहुलभागस्तिष्ठतीत्येवं रत्नप्रभा पृथिवी त्रिभेदा ज्ञातव्या तत्र खरभागेऽसुरकुलं विहाय
नवप्रकारभवनवासिदेवानां तथैव राक्षसकुलं विहाय सप्तप्रकारव्यन्तरदेवानां आवासा ज्ञातव्या
इति
पङ्कभागे पुनरसुराणां राक्षसानां चेति अब्बहुलभागे नारकास्तिष्ठन्ति
सप्ततत्त्व-नवपदार्थ अधिकार [ १३१