Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 132 of 272
PDF/HTML Page 144 of 284

 

background image
त्यां अनेक भूमिकावाळा महेल जेवा नीचे नीचे सर्व पृथ्वीओमां पोतपोतानी
पहोळाई प्रमाणे नीचे अने उपर एक एक हजार योजन छोडीने मध्यभागमां भूमिना
क्रम प्रमाणे पटल होय छे. भूमिना क्रम प्रमाणे ते पटल पहेली नरक पृथ्वीमां तेर,
बीजीमां अगियार, त्रीजीमां नव, चोथीमां सात, पांचमीमां पांच, छठ्ठीमां त्रण अने
सातमीमां एक; एवी रीते कुल ओगणपचास पटल छे. ‘पटल’ एटले शुं? ‘पटल’ नो
अर्थ प्रस्तार, इन्द्रक अथवा अंतर्भूमि छे. त्यां रत्नप्रभा नामनी प्रथम पृथ्वीना सीमन्त
नामना प्रथम पटलमां मनुष्य लोक जेवुं संख्यात भोजन (पीस्ताळीस लाख योजन)
विस्तारवाळुं मध्य बिल छे, तेनुं नाम इन्द्रक छे. तेनी (इन्द्रकनी) चारे दिशाओमां प्रत्येक
दिशामां असंख्यात योजन विस्तारवाळां हारबंध ओगणपचास बिल छे; तेवी ज रीते चारे
विदिशाओमांनी प्रत्येक दिशामां हारबंध जे अडताळीस अडताळीस बिल छे ते पण
असंख्यात योजन विस्तारवाळां छे. तेमनी ‘श्रेणीबद्ध’ संज्ञा छे. चार दिशा अने चार
विदिशाओनी वच्चे पंक्तिरहित विखरायेल फूलोनी पेठे केटलांक संख्यात योजन अने
केटलांक असंख्यात योजन विस्तारवाळां जे बिल छे तेमनी ‘प्रकीर्णक’ संज्ञा छे. ए प्रमाणे
इन्द्रक, श्रेणीबद्ध अने प्रकीर्णकरूप त्रण प्रकारना नरक छे. आ रीते प्रथम पटलनुं व्याख्यान
जाणवुं. तेवी ज रीते पूर्वोक्त ओगणपचास पटलोमां बिलोना व्याख्याननो एवो ज क्रम
छे, पण प्रत्येक पटलमां आठे दिशाओनां श्रेणीबद्ध बिलोमां एकेक बिल घटतुं जाय छे.
तत्र बहुभूमिकाप्रासादवदधोऽधः सर्वपृथिवीषु स्वकीयस्वकीयबाहुल्यात् सकाशादध
उपरि चैकैकयोजनसहस्रं विहाय मध्यभागे भूमिक्रमेण पटलानि भवन्ति
त्रयोदशैकादशनवसप्तपञ्चत्र्येकसंख्यानि, तान्येव सर्वसमुदायेन पुनरेकोनपञ्चाशत्प्रमितानि
पटलानि
पटलानि कोऽर्थः ? प्रस्तारा इन्द्रका अंतर्भूमयः इति तत्र रत्नप्रभायां सीमंतसंज्ञे
प्रथमपटलविस्तारे नृलोकवत् यत्संख्येययोजनविस्तारवत् मध्यबिलं तस्येन्द्रकसंज्ञा तस्यैव
चतुर्दिग्विभागे प्रतिदिशं पंक्तिरूपेणासंख्येययोजनविस्ताराण्येकोनपञ्चाशद्बिलानि तथैव
विदिक्चतुष्टये प्रतिदिशं पंक्तिरूपेण यान्यष्टचत्वारिंशद्बिलानि तान्यप्यसंख्यात-
योजनविस्ताराणि
तेषामपि श्रेणीबद्धसंज्ञा दिग्विदिगष्टकान्तरेषु पंक्तिरहितत्वेन
पुष्पप्रकरवत्कानिचित्संख्येययोजनविस्ताराणि कानिचिदसंख्येययोजनविस्ताराणि यानि तिष्ठन्ति
तेषां प्रकीर्णक संज्ञा
इतीन्द्रकश्रेणीबद्धप्रकीर्णकरूपेण त्रिधा नरका भवन्ति इत्यनेन
क्रमेण प्रथमपटलव्याख्यानं विज्ञेयम् तथैव पूर्वोक्तैकोनपञ्चाशत्पटलेष्वयमेव
व्याख्यानक्रमः किन्त्वष्टकश्रेणिष्वेकैकपटलं प्रत्येकैकं हीयते यावत् सप्तमपृथिव्यां
१३२ ]
बृहद्द्रव्यसंग्रह