फरीवार ‘सडणं’ शब्द शा माटे कह्यो? समाधान — पहेलां जे ‘सडदि’ शब्द कह्यो हतो तेना
द्वारा निर्मळ आत्माना अनुभवनुं ग्रहण करनार भाव – निर्जरा नामना परिणामना
सामर्थ्यनुं कथन कर्युं हतुं, द्रव्य – निर्जरानुं नहि. ‘इदि दुविहा’ ए रीते द्रव्य अने भावरूप
निर्जरा बे प्रकारनी छे.
अहीं, शिष्य पूछे छे — सविपाक निर्जरा नरकादि गतिओमां अज्ञानीओने पण
(थती) जोवामां आवे छे. ते सम्यग्ज्ञानीओने ज होय एवो नियम नथी. तेनो उत्तर —
अहीं जे संवर – पूर्वकनी मोक्षना कारणरूप निर्जरा छे, ते ज ग्रहण करवी. जे
अज्ञानीओनी निर्जरा छे ते तो गजस्नानवत् निष्फळ छे, कारण के थोडां कर्म खरे छे अने
ते घणां वधारे बांधे छे, ते कारणे ते ग्रहण करवा योग्य नथी. सराग सम्यग्द्रष्टिओनी१
जे निर्जरा छे ते जो के अशुभ कर्मोनो विनाश करे छे, तोपण संसारनी स्थिति घटाडे
छे, ते भवमां तीर्थंकर प्रकृति आदि विशिष्ट प्रकारना पुण्यबंधनुं कारण थाय छे अने
परंपराए मोक्षनुं कारण थाय छे. वीतराग सम्यग्द्रष्टिओने पुण्य अने पाप बन्नेनो नाश
थतां ते भवमां पण मुक्तिनुं कारण थाय छे. श्रीकुंदकुंदाचार्यदेवे ते ज कह्युं छेः ‘‘अज्ञानी
जे कर्मो लाख करोड भवोमां खपावे छे ते कर्मो ज्ञानी त्रिगुप्तिमां गुप्त थईने
उच्छ्वासमात्रमां खपावे छे.’’१
तेनैव द्रव्यनिर्जरा लब्धा, पुनरपि, ‘‘सडणं’’ किमर्थं भणितम् ? तत्रोत्तरम् — तेन
सडदिशब्देन निर्मलात्मानुभूतिग्रहणभावनिर्जराभिधानपरिणामस्य सामर्थ्यमुक्तं, न च
द्रव्यनिर्जरेति । ‘‘इदि दुविहा’’ इति द्रव्यभावरूपेण निर्जरा द्विविधा भवति ।
अत्राह शिष्य : — सविपाकनिर्जरा नरकादिगतिष्वज्ञानिनामपि दृश्यते संज्ञानिनामेवेति
नियमो नास्ति । तत्रोत्तरम् — अत्रैवमोक्षकारणं या संवरपूर्विका निर्जरा सैव ग्राह्या । या
पुनरज्ञानिनां निर्जरा सा गजस्नानवन्निष्फला । यतः स्तोकं कर्म निर्जरयति बहुतरं बध्नाति,
तेन कारणेन सा न ग्राह्या । या तु सरागसद्दृष्टीनां निर्जरा सा यद्यप्यशुभकर्मविनाशं करोति
तथापि संसारस्थितिं स्तोकां कुरुते । तद्भवे तीर्थकरप्रकृत्यादिविशिष्टपुण्यबन्धकारणं भवति
पारम्पर्येण मुक्तिकारणं चेति । वीतरागसद्दृष्टीनां पुनः पुण्यपापद्वयविनाशे तद्भवेऽपि
मुक्तिकारणमिति । उक्तं च श्री कुन्दकुन्दाचार्यदेवैः ‘‘जं अण्णाणी कम्मं खवेदि
भवसदसहस्सकोडीहिं । तं णाणी तिहिंगुत्तो खवेदि उस्सासमेत्तेण ।१।’’ कश्चिदाह —
१. श्री प्रवचनसार गाथा २३८.
सप्ततत्त्व-नवपदार्थ अधिकार [ १६९