गाथा ४९
गाथार्थः — पंच परमेष्ठीना वाचक पांत्रीस, सोळ, छ, पांच, चार, बे अने एक
अक्षररूप मंत्रपदोनो जाप करो, ध्यान करो; ते सिवाय अन्यनां पण, गुरुना उपदेश प्रमाणे
जाप अने ध्यान करो.
टीकाः — ‘‘पणतीस’’ ‘णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो
उवज्झायाणं, णमो लोए सव्वसाहूणं’ आ पांत्रीस अक्षरो ‘सर्वपद’ कहेवाय छे. ‘‘सोल’’
‘अरिहंत – सिद्ध – आइरिय – उवज्झाय – साहू’ आ सोळ अक्षरो ‘नामपद’ कहेवाय छे. ‘‘छ’’
‘अरिहंत – सिद्ध’ आ छ अक्षरो अरिहंत – सिद्ध ए बे परमेष्ठीओनां ‘नामपद’ कहेवाय
छे. ‘‘पण’’ ‘अ, सि, आ, उ, सा’ आ पांच अक्षरो पंच परमेष्ठीनां ‘आदिपद’ कहेवाय
छे. ‘‘चउ’’ ‘अरिहंत’ आ चार अक्षर अरिहंत परमेष्ठीनुं ‘नामपद’ छे. ‘‘दुगं’’ ‘सिद्ध’
ए बे अक्षर सिद्ध परमेष्ठीनुं ‘नामपद’ छे. ‘‘एगं च’’ ‘अ’ आ एक अक्षर अरिहंत
परमेष्ठीनुं ‘आदिपद’ छे, अथवा ‘ओं’ ए एक अक्षर पांचे परमेष्ठीओनुं ‘आदिपद छे.
पणतीससोलछप्पणचउदुगमेगं च जवह ज्झाएह ।
परमेट्ठिवाचयाणं अण्णं च गुरूवएसेण ।।४९।।
पञ्चत्रिंशत् षोडश षट् पञ्च चत्वारि द्विकं एकं च जपत ध्यायत ।
परमेष्ठिवाचकानां अन्यत् च गुरूपदेशेन ।।४९।।
व्याख्या — ‘‘पणतीस’’ णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो
उवज्झायाणं, णमो लोए सव्वसाहूणं’ एतानि पञ्चत्रिंशदक्षराणि सर्वपदानि भण्यन्ते । ‘‘सोल’’
‘अरिहंत – सिद्ध – आइरिय – उवज्झाय – साहू’ एतानि षोडशाक्षराणि नामपदानि भण्यन्ते ।
‘‘छ’’ ‘अरिहन्तसिद्ध’ एतानि षडक्षराणि अर्हत्सिद्धयोर्नामपदे द्वे भण्येते । ‘‘पण’’ ‘अ सि
आ उ सा’ एतानि पञ्चाक्षराणि आदिपदानि भण्यन्ते । ‘‘चउ’’ ‘अरिहंत’
इदमक्षरचतुष्टयमर्हतो नामपदम् । ‘‘दुगं’’ ‘सिद्ध’ इत्यक्षरद्वयं सिद्धस्य नामपदम् । ‘‘एगं च’’
‘अ’ इत्येकाक्षरमर्हत आदिपदम् । अथवा ‘ओं’ एकाक्षरं पञ्चपरमेष्ठिनामादिपदम् ।
परमेष्ठी - वाचक पैंतीस, वर्ण सोल छह पण चतु इश;
दोय एक पुनि ध्यावो जपो, और बताये गुरुके लपो. ४९.
२२८ ]
बृहद् – द्रव्यसंग्रह