Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration). Mantravakyama Sthit Padastha Dhyananu Vivaran.

< Previous Page   Next Page >


Page 228 of 272
PDF/HTML Page 240 of 284

 

background image
गाथा ४९
गाथार्थःपंच परमेष्ठीना वाचक पांत्रीस, सोळ, छ, पांच, चार, बे अने एक
अक्षररूप मंत्रपदोनो जाप करो, ध्यान करो; ते सिवाय अन्यनां पण, गुरुना उपदेश प्रमाणे
जाप अने ध्यान करो.
टीकाः‘‘पणतीस’’ ‘णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो
उवज्झायाणं, णमो लोए सव्वसाहूणं’ आ पांत्रीस अक्षरो ‘सर्वपद’ कहेवाय छे. ‘‘सोल’’
‘अरिहंतसिद्धआइरियउवज्झायसाहू’ आ सोळ अक्षरो ‘नामपद’ कहेवाय छे. ‘‘छ’’
‘अरिहंतसिद्ध’ आ छ अक्षरो अरिहंतसिद्ध ए बे परमेष्ठीओनां ‘नामपद’ कहेवाय
छे. ‘‘पण’’ ‘अ, सि, आ, उ, सा’ आ पांच अक्षरो पंच परमेष्ठीनां ‘आदिपद’ कहेवाय
छे. ‘‘चउ’’ ‘अरिहंत’ आ चार अक्षर अरिहंत परमेष्ठीनुं ‘नामपद’ छे. ‘‘दुगं’’ ‘सिद्ध’
ए बे अक्षर सिद्ध परमेष्ठीनुं ‘नामपद’ छे. ‘‘एगं च’’ ‘अ’ आ एक अक्षर अरिहंत
परमेष्ठीनुं ‘आदिपद’ छे, अथवा ‘ओं’ ए एक अक्षर पांचे परमेष्ठीओनुं ‘आदिपद छे.
पणतीससोलछप्पणचउदुगमेगं च जवह ज्झाएह
परमेट्ठिवाचयाणं अण्णं च गुरूवएसेण ।।४९।।
पञ्चत्रिंशत् षोडश षट् पञ्च चत्वारि द्विकं एकं च जपत ध्यायत
परमेष्ठिवाचकानां अन्यत् च गुरूपदेशेन ।।४९।।
व्याख्या‘‘पणतीस’’ णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो
उवज्झायाणं, णमो लोए सव्वसाहूणं’ एतानि पञ्चत्रिंशदक्षराणि सर्वपदानि भण्यन्ते ‘‘सोल’’
‘अरिहंतसिद्धआइरियउवज्झायसाहू’ एतानि षोडशाक्षराणि नामपदानि भण्यन्ते
‘‘छ’’ ‘अरिहन्तसिद्ध’ एतानि षडक्षराणि अर्हत्सिद्धयोर्नामपदे द्वे भण्येते ‘‘पण’’ ‘अ सि
आ उ सा’ एतानि पञ्चाक्षराणि आदिपदानि भण्यन्ते ‘‘चउ’’ ‘अरिहंत’
इदमक्षरचतुष्टयमर्हतो नामपदम् ‘‘दुगं’’ ‘सिद्ध’ इत्यक्षरद्वयं सिद्धस्य नामपदम् ‘‘एगं च’’
‘अ’ इत्येकाक्षरमर्हत आदिपदम् अथवा ‘ओं’ एकाक्षरं पञ्चपरमेष्ठिनामादिपदम्
परमेष्ठी - वाचक पैंतीस, वर्ण सोल छह पण चतु इश;
दोय एक पुनि ध्यावो जपो, और बताये गुरुके लपो. ४९.
२२८ ]
बृहद्द्रव्यसंग्रह