प्रश्नः — ‘ओं’ ए पांचे परमेष्ठीओनुं आदिपद केवी रीते छे?
उत्तरः — ‘‘अरिहंता असरीरा आइरिया तह उवज्झाया । मुणिणो पढमक्खरणिप्पण्णो
ओंकारो पंच परमेट्ठी ।। [अर्थः — अरिहंतनो प्रथम अक्षर ‘अ’, अशरीर (सिद्ध)नो प्रथम
अक्षर ‘अ’, आचार्यनो प्रथम अक्षर ‘आ’, उपाध्यायनो प्रथम अक्षर ‘उ’, मुनिनो प्रथम
अक्षर ‘म्’ — ए रीते पांचे परमेष्ठीओना प्रथम अक्षरोथी बनेलो ‘ओंकार’ छे, ते ज पंच
परमेष्ठीओनां नामनुं आदिपद छे.]’’ — आ गाथामां कहेला जे प्रथम अक्षर छे, तेमां
पहेला ‘समानः सवर्णे दीर्घो भवति’ ए सूत्रथी ‘अ, अ, आ,’ मेळवीने दीर्घ ‘आ’ बनावीने
‘परश्च लोपम्’ ए सूत्रथी पछीना ‘आ’ नो लोप करीने, अ अ आ ए त्रणेनो ‘आ’ सिद्ध
कर्यो. पछी ‘उवर्णे ओ’ ए सूत्रथी आ + उ ना स्थानमां ‘ओ’ बनाव्यो, एवी रीते
स्वरसंधि करवाथी ‘ओम्’ ए शब्द निष्पन्न थयो. ‘‘जवह ज्झाएह’’ मंत्रशास्त्रना सर्वपदोमां
सारभूत, आ लोक अने परलोकमां इष्ट फळ आपनार आ पदोनो अर्थ जाणीने पछी
अनंतज्ञानादि गुणोना स्मरणरूपे अने वचनना उच्चारणरूपे जाप करो, तेमज
१शुभोपयोगरूप त्रिगुप्त अवस्थामां मौनपूर्वक ध्यान करो. वळी ते पदो केवां छे?
‘‘परमेट्ठिवाचयाणं’’ ‘अरिहंत’ पद वाचक छे अने अनंतज्ञानादि गुणोथी युक्त श्रीअरिहंत
ए पदनुं वाच्य अर्थात् अभिधेय ( – कहेवा योग्य) छे. इत्यादि प्रकारे पंच परमेष्ठीना
वाचक छे. ‘‘अण्णं च गुरुवएसेण’’ पूर्वोक्त पदो सिवाय बीजानुं पण बार हजार
श्लोकप्रमाण पंचनमस्कारमाहात्म्य नामना ग्रंथमां कह्या प्रमाणे लघु सिद्धचक्र, बृहत्
तत्कथमिति चेत् ? ‘‘अरिहंता असरीरा आइरिया तह उवज्झाया । मुणिणो
पढमक्खरणिप्पण्णो ओंकारो पंच परमेट्ठि ।१।’’ इति गाथाकथितप्रथमाक्षराणां ‘समानः सवर्णे
दीर्घो भवति’ ‘परश्च लोपम्’ ‘उवर्णे ओ’ इति स्वरसन्धिविधानेन ‘ओं’ शब्दो निष्पद्यते ।
कस्मादिति ? ‘जवह ज्झाएह’ एतेषां पदानां सर्वमंत्रवादपदेषु मध्ये सारभूतानां
इहलोकपरलोकेष्टफलप्रदानामर्थं ज्ञात्वा पश्चादनन्तज्ञानादिगुणस्मरणरूपेण वचनोच्चारणेन च
जापं कुरुत । तथैव शुभोपयोगरूपत्रिगुप्तावस्थायां मौनेन ध्यायत । पुनरपि कथम्भूतानां ?
‘परमेट्ठिवाचयाणं’ ‘अरिहंत’ इति पदवाचकमनन्तज्ञानादिगुणयुक्तोऽर्हद्वाच्योऽभिधेय
इत्यादिरूपेण पञ्चपरमेष्ठिवाचकानां । ‘अण्णं च गुरूवएसेण’ अन्यदपि द्वादशसहस्रप्रमित-
पञ्चनमस्कारग्रन्थकथितक्रमेण लघुसिद्धचक्रं, बृहत्सिद्धचक्रमित्यादिदेवार्चनविधानं भेदाभेद-
१. आ शुभोपयोगीरूप भावो हेयबुद्धिए सम्यग्द्रष्टि जीवोने ४-५-६ गुणस्थाने आव्या विना रहे नहि,
अज्ञानी तेने उपादेय माने छे.
मोक्षमार्ग अधिकार [ २२९