Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 244 of 272
PDF/HTML Page 256 of 284

 

background image
टीकाः‘‘साहू स मुणी’’ ते मुनिसाधु छे; जे शुं करे छे? ‘‘जो हु साधयदि’’
जे प्रगटरूपे साधे छे; शुं साधे छे? ‘‘दंसणणाणसमग्गं’’ वीतराग सम्यग्दर्शन अने
सम्यग्ज्ञानथी परिपूर्ण चारित्रने साधे छे; वळी ते चारित्र केवुं छे? ‘‘मग्गं मोक्खस्स’’ जे
चारित्र मार्गरूप छे; कोना मार्गरूप छे? मोक्षना मार्गरूप छे; वळी ते चारित्र केवुं छे?
‘‘णिच्चसुद्धं’’ नित्य सर्वकाळे शुद्ध अर्थात् रागादि रहित छे. ‘‘णमो तस्स’’ आवा गुणवाळा
जे छे ते साधुपरमेष्ठीने नमस्कार हो. विशेषः‘‘उद्योतनमुद्योगो निर्वहणं साधनं च
निस्तरणम् दृगवगमचरणतपसामाख्याताराधना सद्भिः ।। [अर्थःदर्शन, ज्ञान, चारित्र अने
तपनुं उद्योतन, उद्योग, निर्वहण, साधन अने निस्तरण जे छे तेने सत्पुरुषोए आराधना
कही छे]’’
आ आर्या छंदमां कहेल बहिरंग चतुर्विध (दर्शन, ज्ञान, चारित्र अने तप)
आराधनाना बळथी तेमज ‘‘समत्तं सण्णाणं सच्चारित्तं हि सत्तवो चेव चउरो चिट्ठहि आदे तह्मा
आदा हु मे सरणं ।। [अर्थःसम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र अने सम्यक्तप
ए चारे आत्मामां निवास करे छे ते कारणे आत्मा ज मने शरणभूत छे.]’’ए गाथामां
कहेल अभ्यंतर एवी निश्चय चतुर्विध आराधनाना बळथीबाह्य - अभ्यंतर मोक्षमार्ग जेनुं
(जे बाह्य - अभ्यंतर आराधनानुं ) बीजुं नाम छे तेना वडेजे वीतरागचारित्रना
व्याख्या‘‘साहू स मुणी’’ स मुनिः साधुर्भवति यः किं करोति ? ‘‘जो हु
साधयदि’’ यः कर्त्ता हु स्फु टं साधयति किं ? ‘‘चारित्तं’’ चारित्रं कथंभूतं ?
‘‘दंसणणाणसमग्गं’’ वीतरागसम्यग्दर्शनज्ञानाभ्यां समग्रम् परिपूर्णम् पुनरपि कथम्भूतं ?
‘‘मग्गं मोक्खस्स’’ मार्गभूतं; कस्य ? मोक्षस्य पुनश्च किम् रूपं ? ‘‘णिच्चसुद्धं’’ नित्यं
सर्वकालं शुद्धं रागादिरहितम् ‘‘णमो तस्स’’ एवं गुणविशिष्टो यस्तस्मै साधवे नमो
नमस्कारोस्त्विति तथाहि‘‘उद्योतनमुद्योगो निर्वहणं साधनं च निस्तरणम्
दृगवगमचरणतपसामाख्याताराधना सद्भिः ’’ इत्यार्याकथितबहिरङ्गचतुर्विधाराधनाबलेन,
तथैव ‘‘समत्तं सण्णाणं सच्चारित्तं हि सत्तवो चेव चउरो चिट्ठहि आदे तह्मा आदा हु मे
सरणं ’’ इति गाथाकथिताभ्यन्तरनिश्चयचतुर्विधाराधनाबलेन च बाह्याभ्यन्तरमोक्षमार्ग-
द्वितीयनामाभिधेयेन कृत्वा यः कर्त्ता वीतरागचारित्राविनाभूतं स्वशुद्धात्मानं साधयति भावयति
१. श्री भगवती आराधना गाथा२ छाया.
२. बहिरंग = बहारनी.
३. स्वात्माने आश्रये निश्चयबळ प्रगटे त्यारे उचित व्यवहार हतो, एम बताववा व्यवहार आराधनानुं
बळ कहेवामां आवे छे.
२४४ ]
बृहद्द्रव्यसंग्रह