Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration). Dhyey-Dhyata-Dhyananu Tatha Nay Vibhag.

< Previous Page   Next Page >


Page 246 of 272
PDF/HTML Page 258 of 284

 

background image
गाथा ५५
गाथार्थःध्येयमां एकत्व प्राप्त करीने कोई पण पदार्थनुं ध्यान करतां साधु
ज्यारे निस्पृह वृत्तिवाळा होय छे, त्यारे तेमनुं ते ध्यान निश्चयध्यान कहेवाय छे.
टीकाः‘‘तदा’’ ते काळे, ‘‘आहु’’ कहे छे, ‘‘तं तस्स णिच्छयं ज्झाणं’’ तेने तेनुं
निश्चयध्यान (कहे छे). क्यारे? ‘‘णिरीहवित्ती हवे जदा साहू’’ ज्यारे साधु निस्पृह वृत्तिवाळा
होय छे. शुं करता थका? ‘‘जं किंचिवि चिंतंतो’’ जे कोई पण ध्येयनुं वस्तुरूपे विशेष चिंतवन
करता थका. पहेलां शु करीने? ‘‘लद्धूण य पयत्तं’’ ते ध्येयमां प्राप्त करीने. शुं प्राप्त करीने?
एकत्वने अर्थात् एकाग्रचिंतानिरोधने प्राप्त करीने. विस्तार कथनः‘जे कोई पण
ध्येय (अर्थात् कोई पण ध्यान करवा योग्य पदार्थ)’ कहेल छे, तेनो शो अर्थ छे? प्राथमिक
(पुरुष)नी अपेक्षाए सविकल्प अवस्थामां विषय अने कषायो दूर करवा माटे अने चित्तने
स्थिर करवा माटे पंचपरमेष्ठी वगेरे परद्रव्य पण ध्येय होय छे; पछी ज्यारे अभ्यासना
जं किंचिवि चिंतिंतो णिरीहवित्ती हवे जदा साहू
लद्धूण य एयत्तं तदाहु तं तस्स णिच्छयं ज्झाणं ।।५५।।
यत् किंचित् अपि चिन्तयन् निरीहवृत्तिः भवति यदा साधुः
लब्ध्वा च एकत्वं तदा आहुः तत् तस्य निश्चयं ध्यानम् ।।५५।।
व्याख्या‘‘तदा’’ तस्मिन् काले ‘‘आहु’’ आहुर्ब्रुवन्ति ‘‘तं तस्स णिच्छयं
ज्झाणं’’ तत्तस्य निश्चयध्यानमिति यदा किम् ? ‘‘णिरीहवित्ती हवे जदा साहू’’
निरीहवृत्तिनिस्पृहवृत्तिर्यदा साधुर्भवति किं कुर्वन् ? ‘‘जं किंचिवि चिंतंतो’’ यत् किमपि
ध्येयं वस्तुरूपेण विचिन्तयन्निति किं कृत्वा पूर्वं ? ‘‘लद्धूण य एयत्तं’’ तस्मिन् ध्येये लब्ध्वा
किं ? एकत्वं एकाग्रचिन्तानिरोधनमिति अथ विस्तर :यत् किश्चिद् ध्येयमित्यनेन
किमुक्तं भवति ? प्राथमिकापेक्षया सविकल्पावस्थायां विषयकषायवञ्चनार्थं चित्तस्थिरीकरणार्थं
पञ्चपरमेष्ठियादिपरद्रव्यमपि ध्येयं भवति
पश्चादभ्यासवशेन स्थिरीभूते चित्ते सति
यक्तिश्चित् चितवन जामाहि, इच्छा - रहित होय जव ताहि;
एक चित्त ह्वै मुनि एकलो, निश्चय ध्यान कहै जिन भलो. ५५.
२४६ ]
बृहद्द्रव्यसंग्रह