Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 21 of 272
PDF/HTML Page 33 of 284

 

background image
अष्टचतुर्ज्ञानदर्शने सामान्यं जीवलक्षणं भणितम्
व्यवहारात् शुद्धनयात् शुद्धं पुनः दर्शनं ज्ञानम् ।।।।
व्याख्या‘‘अट्ठ चदु णाणदंसण सामण्णं जीवलक्खणं भणियं’’ अष्टविधं ज्ञानं
चतुर्विधं दर्शनं सामान्यं जीवलक्षणं भणितम् सामान्यमिति कोऽर्थः ?
संसारिजीवमुक्तजीवविवक्षा नास्ति, अथवा शुद्धाशुद्धज्ञानदर्शनविवक्षा नास्ति तदपि
कथमितिचेद् ? विवक्षाया अभावः सामान्यलक्षणमिति वचनात् कस्मात् सामान्यम्
जीवलक्षणं भणितम् ? ‘‘ववहारा’’ व्यवहारात् व्यवहारनयात् अत्र केवलज्ञानदर्शनं प्रति
शुद्धसद्भूतशब्दवाच्योऽनुपचरितसद्भूतव्यवहारः, छद्मस्थज्ञानदर्शनापरिपूर्णापेक्षया पुनरशुद्ध-
सद्भूतशब्दवाच्य उपचरितसद्भूतव्यवहारः, कुमतिकुश्रुतविभङ्गत्रये पुनरुपचरितासद्भूत-
व्यवहारः
‘‘सुद्धणया सुद्धं पुण दंसणं णाणं’’ शुद्धनिश्चयनयात्पुनः शुद्धमखण्डं
केवलज्ञानदर्शनद्वयं जीवलक्षणमिति किञ्च ज्ञानदर्शनोपयोगविवक्षायामुपयोगशब्देन
गाथा
गाथार्थःव्यवहारनयथी आठ प्रकारनां ज्ञान अने चार प्रकारनां दर्शन
सामान्यपणे जीवनुं लक्षण कह्युं छे. शुद्धनयनी अपेक्षाए शुद्ध ज्ञानदर्शनने जीवनुं लक्षण
कह्युं छे.
टीकाः‘‘अट्ठ चदु णाणदंसण सामण्णं जीवलक्खणं भणियं’’ आठ प्रकारना ज्ञान
अने चार प्रकारना दर्शनने सामान्यपणे जीवनुं लक्षण कह्युं छे. अहीं ‘सामान्य’ ए कथननो
शो अर्थ छे? ए अर्थ छे के आ लक्षणमां संसारी जीव के मुक्त जीवनी विवक्षा नथी
अथवा शुद्ध के अशुद्ध ज्ञान
- दर्शननी विवक्षा नथी. एवो अर्थ केम? ‘विवक्षानो अभाव
ए सामान्यनुं लक्षण छे’एवुं वचन होवाथी.
कई अपेक्षाए जीवनुं सामान्य लक्षण कह्युं छे? ‘‘ववहारा’’
व्यवहारथीव्यवहारनयनी अपेक्षाए कह्युं छे. अहीं केवळज्ञानदर्शन प्रत्ये ‘शुद्ध सद्भूत’
व्यवहारथी वाच्य ‘अनुपचरित सद्भूत’ व्यवहार छे, छद्मस्थनां अपूर्ण ज्ञान - दर्शननी
अपेक्षाए ‘अशुद्ध सद्भूत’ शब्दथी वाच्य ‘उपचरित सद्भूत’ व्यवहार छे अने कुमति,
कुश्रुत, कुअवधि
ए त्रणे ज्ञानने विषे ‘उपचरित असद्भूत’ व्यवहार छे.
‘‘सुद्धणया सुद्धं पुण दंसणं णाणं’’ शुद्धनिश्चयनयथी शुद्ध अखंड केवळज्ञान अने
केवळदर्शनए बे जीवनुं लक्षण छे.
षड्द्रव्य-पंचास्तिकाय अधिकार [ २१