अथ धर्मद्रव्यमाख्याति : —
गइपरिणयाण धम्मो पुग्गलजीवाण गमणसहयारी ।
तोयं जह मच्छाणं अच्छंताणेव सो णेई ।।१७।।
गतिपरिणतानां धम्मः पुद्गलजीवानां गमनसहकारी ।
तोयं यथा मत्स्यानां अगच्छतां नैव सः नयति ।।१७।।
व्याख्या — गतिपरिणतानां धर्मो जीवपुद्गलानां गमनसहकारिकारणं भवति ।
दृष्टान्तमाह — तोयं यथा मत्स्यानाम् । स्वयं तिष्ठतो नैव स नयति तानिति । तथाहि —
यथा सिद्धो भगवानमूर्त्तोऽपि निष्क्रियस्तथैवाप्रेरकोऽपि सिद्धवदनन्तज्ञानादिगुण-
स्वरूपोऽहमित्यादिव्यवहारेण सविकल्पसिद्धभक्तियुक्तानां निश्चयेन निर्विकल्पसमाधिरूप-
स्वकीयोपादानकारणपरिणतानां भव्यानां सिद्धगतेः सहकारिकारणं भवति । तथा
हवे, धर्मद्रव्यनुं व्याख्यान करे छेः —
गाथा १७
गाथार्थः — गमन करवामां परिणत पुद्गल अने जीवोने गमनमां सहकारी
धर्मद्रव्य छे; जेम माछलीओने गमन करवामां जळ सहकारी छे तेम. गमन नहि करतां
जीव अने पुद्गलोने ते ( – धर्मद्रव्य) गमन करावतुं नथी.
टीकाः — गतिरूपे परिणमेलां जीव अने पुद्गलोने गति करवामां १सहकारी कारण
धर्मद्रव्य छे. तेनुं द्रष्टांत कहे छेः जेम माछलीओने गमन करवामां सहायक जळ छे तेम.
पोतानी जाते स्थित होय ( – स्वयं गति न करतां होय) तेमने ( – एवां जीव-पुद्गलोने)
ते गमन करावतुं नथी. ते आ प्रमाणेः — जेवी रीते सिद्ध भगवान अमूर्त्त होवा छतां,
निष्क्रिय तेमज अप्रेरक होवा छतां ‘हुं सिद्धसमान अनंत ज्ञानादिगुणस्वरूप छुं’ इत्यादि
व्यवहारथी सविकल्प सिद्धभक्तिवाळा एवा, निश्चयथी निर्विकल्पसमाधिरूप निज
- उपादानकारणपरिणत जीवोने सिद्धगतिना सहकारी कारण छे, तेवी रीते निष्क्रिय, अमूर्त्त
१. सहकारी कारण = निमित्तकाण.
जीव रु पुद्गल गमन कराहि, सहकारी तब गिनिये ताहि;
धर्मद्रव्य जिम जल माछला, बैठेकूं न चलावै बला. १७.
६२ ]
बृहद् – द्रव्यसंग्रह