Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration). Gatha: 18 : Adharma Dravyanu Vyakhyan.

< Previous Page   Next Page >


Page 63 of 272
PDF/HTML Page 75 of 284

 

background image
निष्क्रियोऽमूर्तो निष्प्रेरकोऽपि धर्मास्तिकायः स्वकीयोपादानकारणेन गच्छतां जीवपुद्गलानां
गतेः सहकारिकारणं भवति
लोकप्रसिद्धदृष्टान्तेन तु मत्स्यादीनां जलादिवदित्यभिप्रायः एवं
धर्मद्रव्यव्याख्यानरूपेण गाथा गता ।।१७।।
अथाधर्मद्रव्यमुपदिशति :
ठाणजुदाण अधम्मो पुग्गलजीवाण ठाणसहयारी
छाया जह पहियाणं गच्छंता णेव सो धरई ।।१८।।
स्थानयुतानां अधर्म्मः पुद्गलजीवानां स्थानसहकारी
छाया यथा पथिकानां गच्छतां नैव सः धरति ।।१८।।
व्याख्यास्थानयुक्तानामधर्मः पुद्गलजीवानां स्थितेः सहकारिकारणं भवति तत्र
दृष्टान्तःछात्रा यथा पथिकानाम् स्वयं गच्छतो जीवपुद्गलान् स नैव धरतीति
अने अप्रेरक होवा छतां पण धर्मद्रव्य, पोताना उपादानकारणथी गति करतां जीव अने
पुद्गलोने गतिमां सहकारी कारण छे
जेम माछलां वगेरेने जळ वगेरे गमनमां सहायक
होवानुं लोकप्रसिद्ध द्रष्टांत छे तेम. आवो अभिप्राय छे.
आ रीते धर्मद्रव्यना व्याख्यानरूपे आ गाथा पूरी थई. १७.
हवे, अधर्मद्रव्य विषे कहे छेः
गाथा १८
गाथार्थःस्थितियुक्त पुद्गल अने जीवोने स्थितिमां सहकारी कारण अधर्मद्रव्य
छे; जेम छांयो मुसाफरोने स्थितिमां सहकारी छे तेम. गमन करतां जीव अने पुद्गलोने
अधर्मद्रव्य स्थिर करतुं नथी ज.
टीकाःस्थितियुक्त पुद्गल अने जीवोने स्थितिमां सहकारी कारण अधर्मद्रव्य
छे. त्यां द्रष्टांतःजेम छांयो मुसाफरोने स्थितिमां सहकारी कारण छे तेम. स्वयं गति
करतां जीव अने पुद्गलोने ते स्थिर करतुं नथी ज. ते आ रीतेस्वसंवेदनथी उत्पन्न
तिष्ठै पुद्गल जीव सु जबै, थितिसहकारी होय सु तबै;
छाया जिम पंथीकू जानि, द्रव्य अधर्म, गमन न विभानि. १८.
षड्द्रव्य-पंचास्तिकाय अधिकार [ ६३