तद्यथा — स्वसंवित्तिसमुत्पन्नसुखामृतरूपं परमस्वास्थ्यं यद्यपि निश्चयेन स्वरूपे स्थितिकारणं
भवति तथा ‘‘सिद्धोऽहं सुद्धोऽहं अणंतणाणाइगुणसमिद्धोऽहं । देहपमाणो णिच्चो असंखदेसो
अमुत्तो य ।१।’’ इति गाथाकथितसिद्धभक्तिरूपेणेह पूर्वं सविकल्पावस्थायां सिद्धोऽपि यथा
भव्यानां बहिरङ्गसहकारिकारणं भवति तथैव स्वकीयोपादानकारणेन स्वयमेव तिष्ठतां
जीवपुद्गलानामधर्मद्रव्यं स्थितेः सहकारिकारणम् । लोकव्यवहारेण तु छायावद्वा पृथिवीवद्वेति
सूत्रार्थः । एवमधर्मद्रव्यकथनेन गाथा गता ।।१८।।
अथाकाशद्रव्यमाह : —
अवगासदाणजोग्गं जीवादीणं वियाण आयासं ।
जेण्हं लोगागासं अल्लोगागासमिदि दुविहं ।।१९।।
अवकाशदानयोग्यं जीवादीनां विजानीहि आकाशम् ।
जैनं लोकाकाशं अलोकाकाशं इति द्विविधम् ।।१९।।
सुखामृतरूप परम स्वास्थ्य जोके निश्चयनयथी स्वरूपमां स्थितिनुं कारण छे तथा ‘‘सिद्धोऽहं
सुद्धोऽहं अणंतणाणाइगुणसमिद्धोऽहं । देहपमाणो णिच्चो असंखदेशो अमुत्तो च’’ । (हुं सिद्ध छुं, हुं
शुद्ध छुं, अनंतज्ञानादि गुणोनो हुं धारक छुं, हुं देहप्रमाण, नित्य, असंख्यप्रदेशी अने अमूर्त्त
छुं.)’’ ए गाथामां कहेल सिद्धभक्तिरूपे पहेलां सविकल्प अवस्थामां सिद्ध पण जेम भव्योने
बहिरंग सहकारी कारण होय छे, तेवी ज रीते पोताना उपादानकारणथी स्वयमेव स्थिति
धरतां जीव अने पुद्गलोने अधर्मद्रव्य स्थितिनुं सहकारी कारण छे; लोकव्यवहारथी छांया
अथवा पृथ्वीनी माफक. आम सूत्रार्थ छे.
ए प्रमाणे अधर्मद्रव्यना कथननी गाथा पूरी थई. १८.
हवे, आकाशद्रव्यनुं कथन करे छेः –
गाथा १९
गाथार्थः — जे जीवादि द्रव्योने अवकाश देवाने योग्य छे तेने जिनेन्द्रदेवे कहेलुं
आकाशद्रव्य जाणो. लोकाकाश अने अलोकाकाश ए रीते आकाश बे प्रकारनुं छे.
जीवादिक सबकू अवकाश, देय द्रव्य सो गिनूं आकाश;
लोक - अलोक दोय विधि अख्या, देव जिनेश्वर जैसैं लख्या. १९.
६४ ]
बृहद् – द्रव्यसंग्रह