Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration). Gatha: 19 : Aakashadravyanu Kathan.

< Previous Page   Next Page >


Page 64 of 272
PDF/HTML Page 76 of 284

 

background image
तद्यथास्वसंवित्तिसमुत्पन्नसुखामृतरूपं परमस्वास्थ्यं यद्यपि निश्चयेन स्वरूपे स्थितिकारणं
भवति तथा ‘‘सिद्धोऽहं सुद्धोऽहं अणंतणाणाइगुणसमिद्धोऽहं देहपमाणो णिच्चो असंखदेसो
अमुत्तो य ’’ इति गाथाकथितसिद्धभक्तिरूपेणेह पूर्वं सविकल्पावस्थायां सिद्धोऽपि यथा
भव्यानां बहिरङ्गसहकारिकारणं भवति तथैव स्वकीयोपादानकारणेन स्वयमेव तिष्ठतां
जीवपुद्गलानामधर्मद्रव्यं स्थितेः सहकारिकारणम्
लोकव्यवहारेण तु छायावद्वा पृथिवीवद्वेति
सूत्रार्थः एवमधर्मद्रव्यकथनेन गाथा गता ।।१८।।
अथाकाशद्रव्यमाह :
अवगासदाणजोग्गं जीवादीणं वियाण आयासं
जेण्हं लोगागासं अल्लोगागासमिदि दुविहं ।।१९।।
अवकाशदानयोग्यं जीवादीनां विजानीहि आकाशम्
जैनं लोकाकाशं अलोकाकाशं इति द्विविधम् ।।१९।।
सुखामृतरूप परम स्वास्थ्य जोके निश्चयनयथी स्वरूपमां स्थितिनुं कारण छे तथा ‘‘सिद्धोऽहं
सुद्धोऽहं अणंतणाणाइगुणसमिद्धोऽहं देहपमाणो णिच्चो असंखदेशो अमुत्तो च’’ । (हुं सिद्ध छुं, हुं
शुद्ध छुं, अनंतज्ञानादि गुणोनो हुं धारक छुं, हुं देहप्रमाण, नित्य, असंख्यप्रदेशी अने अमूर्त्त
छुं.)’’ ए गाथामां कहेल सिद्धभक्तिरूपे पहेलां सविकल्प अवस्थामां सिद्ध पण जेम भव्योने
बहिरंग सहकारी कारण होय छे, तेवी ज रीते पोताना उपादानकारणथी स्वयमेव स्थिति
धरतां जीव अने पुद्गलोने अधर्मद्रव्य स्थितिनुं सहकारी कारण छे; लोकव्यवहारथी छांया
अथवा पृथ्वीनी माफक. आम सूत्रार्थ छे.
ए प्रमाणे अधर्मद्रव्यना कथननी गाथा पूरी थई. १८.
हवे, आकाशद्रव्यनुं कथन करे छेः
गाथा १९
गाथार्थःजे जीवादि द्रव्योने अवकाश देवाने योग्य छे तेने जिनेन्द्रदेवे कहेलुं
आकाशद्रव्य जाणो. लोकाकाश अने अलोकाकाश ए रीते आकाश बे प्रकारनुं छे.
जीवादिक सबकू अवकाश, देय द्रव्य सो गिनूं आकाश;
लोक - अलोक दोय विधि अख्या, देव जिनेश्वर जैसैं लख्या. १९.
६४ ]
बृहद्द्रव्यसंग्रह