तमेव लोकाकाशं विशेषेण द्रढयति : —
धम्माऽधम्मा कालो पुग्गलजीवा य संति जावदिये ।
आयासे सो लोगो तत्तो परदो अलोगुत्ति ।।२०।।
धर्म्माधर्मौ कालः पुद्गलजीवाः च सन्ति यावतिके ।
आकाशे सः लोकः ततः परतः अलोकः उक्तः ।।२०।।
व्याख्या — धर्माधर्मकालपुद्गलजीवाश्च सन्ति यावत्याकाशे स लोकः । तथा चोक्तं —
लोक्यन्ते दृश्यन्ते जीवादिपदार्था यत्र स लोक इति । तस्माल्लोकाकाशात्परतो बहिर्भागे
पुनरनन्ताकाशमलोक इति । अत्राह सोमाभिधानो राजश्रेष्ठी । हे भगवन् !
केवलज्ञानस्यानन्तभागप्रमितमाकाशद्रव्यं तस्याप्यनन्तभागे सर्वमध्यमप्रदेशे लोकस्तिष्ठति । स
चानादिनिधनः केनापि पुरुषविशेषेण न कृतो न हतो न धृतो न च रक्षितः ।
तथैवासंख्यातप्रदेशस्तत्रयासंख्यातप्रदेशे लोकेऽनन्तजीवास्तेभ्योऽप्यनन्तगुणाः पुद्गलाः,
ते ज लोकाकाशने विशेषपणे द्रढ करे छेः —
गाथा २०
गाथार्थः — धर्म, अधर्म, काळ, पुद्गल अने जीव — ए पांचे द्रव्य जेटला
आकाशमां रहे छे ते लोकाकाश छे; ते लोकाकाशनी बहार अलोकाकाश छे.
टीकाः — धर्म, अधर्म, काळ, पुद्गल अने जीवो जेटला आकाशमां छे ते लोकाकाश
छे. कह्युं पण छे केः — ज्यां जीवादि पदार्थो देखवामां आवे छे ते लोक छे. ते लोकाकाशथी
बहार जे अनंत आकाश छे ते ‘अलोकाकाश’ छे.
अहीं, सोम नामना राजश्रेष्ठी प्रश्न करे छेः हे भगवन्! केवळज्ञानना अनंतमा
भागप्रमाण आकाशद्रव्य छे, तेना पण अनंतमा भागमां सौनी वच्चे लोकाकाश छे अने
ते अनादिनिधन छे, कोई पण विशिष्ट पुरुष वडे करायो नथी, नष्ट थतो नथी, धारण
करवामां आवतो नथी के रक्षातो नथी; वळी ते असंख्यात प्रदेशोवाळो छे. ते असंख्यातप्रदेशी
धर्म – अधर्म जीव पुद्गला, कालद्रव्य ए सब ही रला;
जेतेमैं है लोकाकाश, तातैं परैं अलोक आकाश. २०
६६ ]
बृहद् – द्रव्यसंग्रह