Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration). Gatha: 23, 24, Panchastikayna Vyakhyanani Sharooaat.

< Previous Page   Next Page >


Page 76 of 272
PDF/HTML Page 88 of 284

 

background image
एवं छब्भेयमिदं जीवाजीवप्पभेददो दव्वं
उत्तं कालविजुत्तं णादव्वा पंच अत्थिकाया दु ।।२३।।
एवं षड्भेदं इदं जीवाजीवप्रभेदतः द्रव्यम्
उक्तं कालवियुक्तम् ज्ञातव्याः पञ्च अस्तिकायाः तु ।।२३।।
व्याख्या‘‘एवं छब्भेयमिदं जीवाजीवप्पभेददो दव्वं उत्तं’’ एवं पूर्वोक्तप्रकारेण
षड्भेदमिदं जीवाजीवप्रभेदतः सकाशाद्द्रव्यमुक्तं कथितं प्रतिपादितम् ‘‘कालविजुत्तं णादव्वा
पंच अत्थिकाया दु’’ तदेव षड्विधं द्रव्यं कालेन वियुक्तं रहितं ज्ञातव्याः पञ्चास्तिकायास्तु
पुनरिति
।।२३।।
पञ्चेति संख्या ज्ञाता तावदिदानीमस्तित्वं कायत्वं च निरूपयति :
संति जदो तेणेदे अत्थित्ति भणंति जिणवरा जह्मा
काया इव बहुदेसा तह्मा काया य अत्थिकाया य ।।२४।।
गाथा २३
गाथार्थःआ रीते जीव अने अजीवना प्रभेदथी द्रव्य छ प्रकारनां छे. काळद्रव्य
सिवाय बाकीनां पांच द्रव्योने अस्तिकाय जाणवां.
टीकाः‘‘एवं छब्भेयमिदं जीवाजीवप्पभेददो दव्वं उत्तं’’ आम पूर्वोक्त प्रकारे जीव
अने अजीवना प्रभेदथी आ छ प्रकारनां द्रव्य कह्यां छे. ‘‘कालविजुत्तं णादव्वा पंच अत्थिकाया
दु’’ ते ज छ प्रकारनां द्रव्यने काळ सिवाय पंचास्तिकाय तरीके जाणवां. २३.
पांच एवी संख्या तो जाणी; हवे तेना अस्तित्व अने कायत्वनुं निरूपण करे छेः
ऐसैं द्रव्य कहे छह भेद, जीव - अजीवतणे, बिन - खेद;
काल बिना पण अस्ति जु काय, जानूं जिन भाषे समुदाय. २३.
एते ‘है’ ऐसें जिनदेव, भाषे अस्तिरूप स्वयमेव;
बहु प्रदेश काय जिम लखै, अस्तिकाय पांचूं इम अखै. २४.
७६ ]
बृहद्द्रव्यसंग्रह