अथैकप्रदेशस्यापि पुद्गलपरमाणोरुपचारेण कायत्वमुपदिशति : —
एयपदेसो वि अणू णाणाखंधप्पदेसदो होदि ।
बहुदेसो उवयारा तेण य काओ भणंति सव्वण्हु ।।२६।।
एकप्रदेशः अपि अणुः नानास्कन्धप्रदेशतः भवति ।
बहुदेशः उपचारात् तेन च कायः भणन्ति सर्वज्ञः ।।२६।।
व्याख्या — ‘‘एयपदेसो वि अणू णाणाखंधप्पदेसदो होदि बहुदेसो’’ एकप्रदेशोऽपि
पुद्गलपरमाणुर्नानास्कन्धरूपबहुप्रदेशतः सकाशाद्बहुप्रदेशो भवति । ‘‘उवयारा’’ उपचाराद्
व्यवहारनयात्, ‘‘तेण य काओ भणंति सव्वण्हु’’ तेन कारणेन कायमिति सर्वज्ञा
भणन्तीति । तथाहि — यथायं परमात्मा शुद्धनिश्चयनयेन द्रव्यरूपेण शुद्धस्तथैकोऽप्यनादिकर्म-
बन्धवशात्स्निग्धरूक्षस्थानीयरागद्वेषाभ्यां परिणम्य नरनारकादिविभावपर्यायरूपेण व्यवहारेण
हवे, पुद्गल परमाणु एकप्रदेशी छे तोपण उपचारथी तेने कायत्व छे, एम उपदेशे
छेः —
गाथा २६
गाथार्थः — एकप्रदेशी पण परमाणु अनेक स्कंधरूप बहुप्रदेशी थाय छे ते कारणे
सर्वज्ञदेव उपचारथी परमाणुने ‘काय’ कहे छे.
टीकाः — ‘‘एयपदेसो वि अणू णाणाखंदप्पदेसदो होदि बहुदेसो’’ पुद्गल – परमाणु
एकप्रदेशी छे, तोपण जुदाजुदा स्कंधरूप बहुप्रदेशी थाय छे; ‘‘उवयारा’’ उपचार एटले
व्यवहारनयथी; ‘‘तेण य काओ भणंति सव्वण्हु’’ ते कारणे सर्वज्ञदेवो परमाणुने ‘काय’ कहे
छे.
विशेषः — जेवी रीते आ परमात्मा शुद्ध निश्चयनयथी द्रव्यरूपे शुद्ध तथा एक
छे, तोपण अनादि कर्मबंधना वशे स्निग्ध - रूक्षगुणस्थानीय राग - द्वेषरूप परिणमीने
व्यवहारथी नर - नारकादि विभाव पर्यायरूपे अनेक प्रकारनो थाय छे, तेवी ज रीते
पुद्गल-अणू एक परदेश, खंध रूक्ष - चीकणतैं वेश;
बहुदेशी उपचार कहाव, कायरूप इम कह्यौ स्वभाव. २६.
षड्द्रव्य-पंचास्तिकाय अधिकार [ ८१
11