अथ प्रदेशलक्षणमुपलक्षयति : —
जावदियं आयासं अविभागीपुग्गलाणुउट्टद्धं ।
तं खु पदेसं जाणे सव्वाणुट्ठाणदाणरिहं ।।२७।।
यावतिकं आकाशं अविभागिपुद्गलाण्ववष्टब्धम् ।
तं खलु प्रदेशं जानीहि सर्व्वाणुस्थानदानार्हम् ।।२७।।
व्याख्या — ‘‘जावदियं आयासं अविभागीपुग्गलाणुउट्टद्धं तं खु पदेसं जाणे’
यावत्प्रमाणमाकाशमविभागिपुद्गलपरमाणुना विष्टब्धं व्याप्तं तदाकाशं खु स्फु टं प्रदेशं जानीहि ।
हे शिष्य ! कथंभूतं ‘‘सव्वाणुट्ठाणदाणरिहं’’ सर्वाणूनां सर्वपरमाणूनां सूक्ष्मस्कन्धानां च
स्थानदानस्यावकाशदानस्यार्हं योग्यं समर्थमिति । यत एवेत्थंभूतावगाहनशक्तिरस्त्याकाशस्य
तत एवासंख्यातप्रदेशेऽपि लोके अनन्तानन्तजीवास्तेभ्योऽप्यनन्तगुणपुद्गला अवकाशं लभन्ते ।
तथा चोक्तम्, जीवपुद्गलविषयेऽवकाशदानसामर्थ्यम् ‘‘एगणिगोदसरीरे जीवा दव्वप्पमाणदो
हवे, प्रदेशनुं लक्षण कहे छेः —
गाथा २७
गाथार्थः — जेटलुं आकाश अविभागी पुद्गलाणुथी रोकाय छे तेने सर्व अणुओने
स्थान देवाने योग्य प्रदेश जाणो.
टीकाः — ‘‘जावदियं आयासं अविभागी पुग्गलाणुउट्टद्धं तं खु पदेसं जाणे’’ हे शिष्य!
जेटलुं आकाश अविभागी पुद्गलपरमाणुथी व्याप्त होय तेटला आकाशने स्पष्टपणे प्रदेश
जाण. केवो छे ते? ‘‘सव्वाणुट्ठाणदाणरिहं’’ ते प्रदेश सर्व अणुओने – सर्व परमाणुओने अने
सूक्ष्मस्कंधोने – स्थान एटले अवकाश देवाने योग्य – समर्थ छे. आकाशद्रव्यमां एवी
अवगाहनशक्ति छे, तेथी ज असंख्यातप्रदेशी लोकाकाशमां पण अनंतानंत जीवो अने तेना
करतां पण अनंतगुणा पुद्गलो समावेश पामे छे. एवी रीते जीव अने पुद्गलोना संबंधमां
अवकाश देवानुं सामर्थ्य (अन्यत्र आ प्रमाणे) कह्युं छेः — ‘‘एक निगोदना शरीरमां
पुद्गल – अणू जितो आकाश, रोकै सो परदेश विकास;
सर्व अणूकूं दे अवगाह, शक्ति ऐसी धारै जु अथाह. २७.
षड्द्रव्य-पंचास्तिकाय अधिकार [ ८३