Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration). Gatha: 27 : Pradeshanu Lakshan.

< Previous Page   Next Page >


Page 83 of 272
PDF/HTML Page 95 of 284

 

background image
अथ प्रदेशलक्षणमुपलक्षयति :
जावदियं आयासं अविभागीपुग्गलाणुउट्टद्धं
तं खु पदेसं जाणे सव्वाणुट्ठाणदाणरिहं ।।२७।।
यावतिकं आकाशं अविभागिपुद्गलाण्ववष्टब्धम्
तं खलु प्रदेशं जानीहि सर्व्वाणुस्थानदानार्हम् ।।२७।।
व्याख्या‘‘जावदियं आयासं अविभागीपुग्गलाणुउट्टद्धं तं खु पदेसं जाणे’
यावत्प्रमाणमाकाशमविभागिपुद्गलपरमाणुना विष्टब्धं व्याप्तं तदाकाशं खु स्फु टं प्रदेशं जानीहि
हे शिष्य ! कथंभूतं ‘‘सव्वाणुट्ठाणदाणरिहं’’ सर्वाणूनां सर्वपरमाणूनां सूक्ष्मस्कन्धानां च
स्थानदानस्यावकाशदानस्यार्हं योग्यं समर्थमिति
यत एवेत्थंभूतावगाहनशक्तिरस्त्याकाशस्य
तत एवासंख्यातप्रदेशेऽपि लोके अनन्तानन्तजीवास्तेभ्योऽप्यनन्तगुणपुद्गला अवकाशं लभन्ते
तथा चोक्तम्, जीवपुद्गलविषयेऽवकाशदानसामर्थ्यम् ‘‘एगणिगोदसरीरे जीवा दव्वप्पमाणदो
हवे, प्रदेशनुं लक्षण कहे छेः
गाथा २७
गाथार्थःजेटलुं आकाश अविभागी पुद्गलाणुथी रोकाय छे तेने सर्व अणुओने
स्थान देवाने योग्य प्रदेश जाणो.
टीकाः‘‘जावदियं आयासं अविभागी पुग्गलाणुउट्टद्धं तं खु पदेसं जाणे’’ हे शिष्य!
जेटलुं आकाश अविभागी पुद्गलपरमाणुथी व्याप्त होय तेटला आकाशने स्पष्टपणे प्रदेश
जाण. केवो छे ते?
‘‘सव्वाणुट्ठाणदाणरिहं’’ ते प्रदेश सर्व अणुओनेसर्व परमाणुओने अने
सूक्ष्मस्कंधोनेस्थान एटले अवकाश देवाने योग्यसमर्थ छे. आकाशद्रव्यमां एवी
अवगाहनशक्ति छे, तेथी ज असंख्यातप्रदेशी लोकाकाशमां पण अनंतानंत जीवो अने तेना
करतां पण अनंतगुणा पुद्गलो समावेश पामे छे. एवी रीते जीव अने पुद्गलोना संबंधमां
अवकाश देवानुं सामर्थ्य (अन्यत्र आ प्रमाणे) कह्युं छेः
‘‘एक निगोदना शरीरमां
पुद्गलअणू जितो आकाश, रोकै सो परदेश विकास;
सर्व अणूकूं दे अवगाह, शक्ति ऐसी धारै जु अथाह. २७.
षड्द्रव्य-पंचास्तिकाय अधिकार [ ८३