te ja sahajAnand chhe, te ja sadAnand chhe, te ja shuddhAtmapadArthanA adhyayanarUp chhe, te ja
paramasvAdhyAy chhe, te ja nishchayamokShano upAy chhe, te ja ekAgrachintAnirodh chhe, te ja
paramabodh chhe, te ja shuddhopayog chhe, te ja paramayog chhe, te ja bhUtArtha chhe, te ja paramArtha
chhe, te ja nishchay panchAchAr chhe, te ja samayasAr chhe, te ja adhyAtmasAr chhe, te ja samatA
Adi nishchay
chhe, te ja divyakaLA chhe, te ja param advait chhe, te ja paramaamRutarUp param
ja param svAsthya chhe, te ja param vItarAgapaNun chhe, te ja param sAmya chhe, te ja param
ekatva chhe, te ja param bhedagnAn chhe, te ja param samarasIbhAv chhe;
एव सहजानन्दः, स एव सदानन्दः, स एव शुद्धात्मपदार्थाध्ययनरूपः, स एव परमस्वाध्यायः,
स एव निश्चयमोक्षोपायः, स एव चैकाग्रचिन्तानिरोधः, स एव परमबोधः, स एव
शुद्धोपयोगः, स एव परमयोगः, स एव भूतार्थः, स एव परमार्थः, स एव निश्चयपञ्चाचारः,
स एव समयसारः, स एवाध्यात्मसारः, तदेव समतादिनिश्चयषडावश्यकस्वरूपं, तदेवाभेद-
रत्नत्रयस्वरूपंः, तदेव वीतरागसामायिकं, तदेव परमशरणोत्तममङ्गलं, तदेव केवलज्ञानोत्पत्ति-
कारणं तदेव सकलकर्मक्षयकारणं, सैव निश्चयचतुर्विधाराधना, सैव परमात्मभावना, सैव
शुद्धात्मभावनोत्पन्नसुखानुभूतिरूपपरमकला, सैव दिव्यकला, तदेव परमाद्वैतं, तदेव परमामृत-
परमधर्मध्यानं, तदेव शुक्लध्यानं, तदेव रागादिविकल्पशून्यध्यानं, तदेव निष्कलध्यानं, तदेव
परमस्वास्थ्यं, तदेव परमवीतरागत्वं, तदेव परमसाम्यं, तदेव परमैकत्वं, तदेव परमभेदज्ञानं,
स एव परमसमरसीभावः इत्यादि समस्तरागादिविकल्पोपाधिरहितपरमाह्लादैकसुखलक्षण-
ध्यानरूपस्य निश्चयमोक्षमार्गस्य वाचकान्यन्यान्यपि पर्यायनामानि विज्ञेयानि भवन्ति
परमात्मतत्त्वविद्भिरिति