bhedavignān (bakhānau) kahyun chhe, [tethī] (bhavya) he bhavya jīvo!
(koṭi) karoḍo (upāy) upāyo (banāy) karīne (tāko) te
bhedavignānane (ur ānau) hr̥udayamān dhāraṇ karo.
samyaggnān ātmānun svarūp chhe, te ekavār prāpta thayā pachhī
akṣhay thaī jāy chhe-kadī nāsh pāmatun nathī, achaḷ ekarūp rahe
chhe. ātmā ane par vastuonun bhedavignān ja te samyaggnānanun
kāraṇ chhe; tethī ātmahitechchhu bhavya jīvoe karoḍo upāy karīne
ā bhedavignān dvārā samyaggnān prāpta karavun joīe.
so sab mahimā gnān-tanī, munināth kahain hain;
viṣhay-chāh dav-dāh, jagat-jan-arani dajhāvai,
tās upāy na ān, gnān-ghanaghān bujhāvai. 8.
(āge) bhaviṣhyamān (jaihain) jāshe. (so) e (sab) badho
(gnānatanī) samyaggnānano (mahimā) prabhāv chhe-em (munināth)