isaliye munirāj in bārah bhāvanāoṁkā ciṁtavan karate haiṁ
prakār in bārah bhāvanāoṁkā ] (ciṁtat) ciṁtavan karanese (sam
sukh) samatārūpī sukh (jāgai) pragaṭ hotā hai . (jab hī) jab
(jiy) jīv (ātam) ātmasvarūpako (jānai) jānatā hai (tab hī)
tabhī (jīv) jīv (śivasukh) mokṣasukhako (ṭhānai) prāpta karatā hai .
samatā-śāṁtirūpī sukh pragaṭ ho jātā hai–barḥ jātā hai . jab yah
jīv ātmasvarūpako jānatā hai, tab puruṣārtha barḥākar parapadārthoṁse
sambandha choṛakar paramānandamay svasvarūpameṁ līn hokar samatārasakā
pān karatā hai aur aṁtameṁ mokṣasukh prāpta karatā hai