Chha Dhala-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 140 of 192
PDF/HTML Page 164 of 216

 

background image
(dukhakār) duḥkhadāyak hai; isaliye (budhivanta) buddhimān (tinhaiṁ)
use (niravere) dūr kareṁ.
bhāvārtha :vikārī śubhāśubhabhāvarūp jo arūpī daśā
jīvameṁ hotī hai, vah bhāv-āsrav hai aur us samay navīn
karmayogya rajakaṇoṁkā svayaṁ-svataḥ ānā (ātmāke sāth ek kṣetrameṁ
āgaman honā) so dravya-āsrav hai . [usameṁ jīvakī aśuddha paryāyeṁ
nimittamātra haiṁ . ]
puṇya aur pāp donoṁ āsrav aur bandhake bhed haiṁ .
puṇya– dayā, dān, bhakti, pūjā, vrat ādi śubharāg sarāgī
jīvako hote haiṁ, ve arūpī aśubhabhāv haiṁ aur vah bhāvapuṇya hai tathā
us samay navīn karmayogya rajakaṇoṁkā svayaṁ-svataḥ ānā
(ātmāke sāth ek kṣetrameṁ āgaman honā) so dravyapuṇya hai . usameṁ
jīvakī aśuddhaparyāy nimittamātra hai .
pāp–hiṁsā, asatya, corī ityādi jo aśubhabhāv haiṁ vah
bhāvapāp haiṁ, aur us samay karmayogya pudgaloṁkā āgaman honā
so dravyapāp hai. [usameṁ jīvakī aśuddha paryāyeṁ nimitta mātra haiṁ . ]
paramārthase (vāstavameṁ) puṇya-pāp (śubhāśubh) ātmāko
ahitakar haiṁ, tathā vah ātmākī kṣaṇik aśuddha avasthā hai . dravya
puṇya-pāp to paravastu haiṁ, ve kahīṁ ātmākā hit-ahit nahīṁ kar
sakate–aisā yathārtha nirṇay pratyek jñānī jīvako hotā hai aur
isaprakār vicār karake samyagdr̥ṣṭi jīv svadravyake avalambanake
balase jitane aṁśameṁ āsravabhāvako dūr karatā hai, utane aṁśameṁ
use vītarāgatākī vr̥ddhi hotī hai–use ‘‘āsrav bhāvanā’’ kahate
haiṁ
..9..
140 ][ chahaḍhālā