Chha Dhala-Hindi (iso15919 transliteration). Gatha: 10: kudev (mithyAdev)ke swaroop (Dhal 2).

< Previous Page   Next Page >


Page 41 of 192
PDF/HTML Page 65 of 216

 

background image
liṁg to śraddhāpūrvak haiṁ . ek to jinasvarūp-nirgraṁth digaṁbar
muniliṁg, dūsarā utkr̥ṣṭa śrāvakarūp dasavīṁ-gyārahavīṁ pratimādhārī
śrāvakaliṁg aur tīsarā āryikāoṁkā rūp–yah striyoṁkā
liṁg,–in tīnake atirikta koī cauthā liṁg samyagdarśan svarūp
nahīṁ hai; isaliye in tīnake atirikta anya liṁgoṁko jo
mānatā hai, use jinamatakī śraddhā nahīṁ hai; kintu vah mithyādr̥ṣṭi
hai . (darśanapāhuḍ gāthā 18)’’ isaliye jo kuliṁgake dhārak haiṁ,
mithyātvādi aṁtaraṁg tathā vastrādi bahiraṁg parigrah sahit haiṁ,
apaneko muni mānate haiṁ, manāte haiṁ ve kuguru haiṁ . jis prakār
pattharakī naukā ḍūb jātī hai tathā usameṁ baiṭhane vāle bhī ḍūbate
haiṁ; usīprakār kuguru bhī svayaṁ saṁsār-samudrameṁ ḍūbate haiṁ aur
unakī vaṁdanā tathā sevā-bhakti karanevāle bhī anaṁt saṁsārameṁ
ḍūbate haiṁ arthāt kugurukī śraddhā, bhakti, pūjā, vinay tathā
anumodanā karanese gr̥hīt mithyātvakā sevan hotā hai aur usase
jīv anaṁtakāl tak bhav-bhramaṇ karatā hai
..9..
gāthā 10 (uttarārddha)0 (uttarārddha)
kudev (mithyādev)kā svarūp
jo rāgadveṣ malakari malīn, vanitā gadādijut cihna cīn ..10..
gāthā 11 (pūrvārdha) (pūrvārdha)
te haiṁ kudev tinakī ju sev, śaṭh karat na tin bhavabhramaṇ chev .
anvayārtha :(je) jo (rāg-dveṣ malakari malīn)
dūsarī ḍhāl ][ 41