muniliṁg, dūsarā utkr̥ṣṭa śrāvakarūp dasavīṁ-gyārahavīṁ pratimādhārī
śrāvakaliṁg aur tīsarā āryikāoṁkā rūp–yah striyoṁkā
liṁg,–in tīnake atirikta koī cauthā liṁg samyagdarśan svarūp
nahīṁ hai; isaliye in tīnake atirikta anya liṁgoṁko jo
mānatā hai, use jinamatakī śraddhā nahīṁ hai; kintu vah mithyādr̥ṣṭi
hai . (darśanapāhuḍ gāthā 18)’’ isaliye jo kuliṁgake dhārak haiṁ,
mithyātvādi aṁtaraṁg tathā vastrādi bahiraṁg parigrah sahit haiṁ,
apaneko muni mānate haiṁ, manāte haiṁ ve kuguru haiṁ . jis prakār
pattharakī naukā ḍūb jātī hai tathā usameṁ baiṭhane vāle bhī ḍūbate
haiṁ; usīprakār kuguru bhī svayaṁ saṁsār-samudrameṁ ḍūbate haiṁ aur
unakī vaṁdanā tathā sevā-bhakti karanevāle bhī anaṁt saṁsārameṁ
ḍūbate haiṁ arthāt kugurukī śraddhā, bhakti, pūjā, vinay tathā
anumodanā karanese gr̥hīt mithyātvakā sevan hotā hai aur usase
jīv anaṁtakāl tak bhav-bhramaṇ karatā hai