Chha Dhala-Hindi (simplified iso15919 transliteration). Gatha: 5: gyAni aur agyAnike karm nAshake vishayme antar (Dhal 4).

< Previous Page   Next Page >


Page 100 of 192
PDF/HTML Page 124 of 216

 

background image
hain; kintu sarvako nahīn jānate–aisā mānanā bhī nyāyaviruddha hai .
kevalī bhagavān sarvagna honese anekāntasvarūp pratyek vastuko
pratyakṣha jānate hain . (–laghu jainasiddhānta praveshikā prashna-87)
(3) is sansāramen samyaggnānake samān sukhadāyak anya
koī vastu nahīn hai . yah samyaggnān hī janma, jarā aur mr̥utyurūpī
tīn rogoṅkā nāsh karaneke liye uttam amr̥ut-samān hai .
gnānī aur agnānīke karmanāshake viṣhayamen antar
koṭi janma tap tapain, gnān vin karma jharain je .
gnānīke chhinamen, triguptitain sahaj ṭarain te ..
munivrat dhār ananta bār grīvak upajāyo .
pai nij ātamagnān vinā, sukh lesh na pāyau ..5..
anvayārtha :[agnānī jīvako ] (gnān binā)
samyaggnānake binā (koṭi janma) karoṛon janmon tak (tap tapain)
tap karanese (je karma) jitane karma (jharain) nāsh hote hain (te) utane
karma (gnānīke) samyaggnānī jīvake (trigupti tain) man, vachan aur
kāyakī orakī pravr̥uttiko rokanese [nirvikalpa shuddha svabhāvase ]
100 ][ chhahaḍhālā