Ishtopdesh-Gujarati (simplified iso15919 transliteration). Shlok: 27-34.

< Previous Page   Next Page >


Combined PDF/HTML Page 6 of 8

 

Page 87 of 146
PDF/HTML Page 101 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 87
इत्यादि श्रुतज्ञानभावनया मुमुक्षुर्विशेषेण भावयेत्
उक्तं च[आत्मानुशासने ]
‘निवृत्तिं भावयेद्यावन्ननिर्वृत्तिस्तदभावतः
न वृत्तिर्न निवृत्तिश्च तदेव पदमव्ययम्’ ।।२३६।।
‘‘शरीरादिक मुझसे भिन्न हैं, मैं भी परमार्थसे इनसे भिन्न हूँ, न में इनका कुछ
हूँ, न मेरे ही ये कुछ हैं ’’ इत्यादिक श्रुतज्ञानकी भावनासे मुमुक्षुको भावना करनी चाहिए
आत्मानुशासनमें गुणभद्रस्वामीने कहा है ‘‘निवृत्तिं भावयेत्’’
जब तक मुक्ति नहीं हुई तब तक परद्रव्योंसे हटनेकी भावना करे जब उसका
अभाव हो जाएगा, तब प्रवृत्ति ही न रहेगी बस वही अविनाशी पद जानो ।।२६।।
shrī guṇabhadrāchārye ‘आत्मानुशासन’shlok 236mān kahyun chhe keḥ
‘jyān sudhī mukti na thāy tyān sudhī (parabhāvothī) nivr̥uttinī (pāchhā haṭhavānī)
bhāvanā karavī. tenā (parabhāvanā) abhāvamān pravr̥utti ane nivr̥utti ja raheshe nahi. te ja
avināshī pad chhe.’
bhāvārtha :jyāre strīputrādi mārān ane hun temanoevā mamakārarūp vibhāv
pariṇāmothī jīv pariṇame chhe, tyāre rāgdveṣharūp pariṇatinā nimitte shubhāshubh karmano bandh
thāy chhe, kintu jyāre strī, putrādi padārthomān mārāpaṇānī kalpanā chhoḍī de chhe’, tyāre nirmam
pariṇāmothī shubhāshubh karmano bandh thato nathī. māṭe nirmamatvanun ja chintavan karavun joīe.
je samaye upayog vibhāv bhāvothī ekarūp thāy chhe. te samaye rāgdveṣh sāthe
ekatābuddhithī pariṇāmarūp adhyavasānabhāvathī bandh thāy chhe. rāgādithī ekatārūp upayog
ja karmabandhanun kāraṇ chhe, parantu rāgādithī ekatārahit upayog bandhanun kāraṇ nathī
te
karmathīmuktinun kāraṇ chhe.
je parane par ane ātmāne ātmā mānī rāgīdveṣhī thato nathī ane par padārthomān
sukhduḥkhanī kalpanā karato nathī, parantu te pratye samabhāvī rahe chhe. te karmothī chhūṭe chhe ane
paramātmā bane chhe.
‘rāgī karmathī bandhāy chhe ane virāgī karmathī chhūṭe chhe’ evo jinendra bhagavānano
bandhmokṣhano saṅkṣhepamān upadesh chhe.

Page 88 of 146
PDF/HTML Page 102 of 160
single page version

88 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
अथाह शिष्यः कथं नु तदिति निर्ममत्वविचिंतनोपायप्रश्नोऽयं
अथ गुरुस्तत्प्रक्रियां मम विज्ञस्य का स्पृहेति यावदुपदिशति
एकोऽहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः
बाह्यः संयोगजा भावा मत्तः सर्वेऽपि सर्वथा ।।२७।।
‘par dravya mārun nathī’ evun pariṇaman jyāre thāy chhe, tyāre te param udāsīnatārūp
pariṇame chhe ane tenun phaḷ traṇ lokanā jīvo jene potāno svāmī māne tevun pad te prāpta
kare chhe.
jyāre par bhāvathī rahit thaī mukta thāy, tyāre nathī pravr̥utti ke nathī nivr̥utti, keval
shuddhasvarūp ja chhe. 26.
have shiṣhya kahe chhete (nirmamatva) kevī rīte hoy? ‘nirmamatvanun chintavan karavānā
upāyano’ ā prashna chhe.
have guru tenī (upāyanī) prakriyāne ‘एकोऽहं.......shlok 27thī laī ‘मम विज्ञस्य
का स्पृहा’shlok 30 sudhīnā shloko dvārā upadeshe chhe.
nirmam ek vishuddha hun, gnānī yogīgamya,
sanyogī bhāvo badhā, mujathī bāhya aramya. 27.
anvayārtha :[अहं ] hun [एकः ] ek, [निर्ममः ] mamatārahit, [शुद्धः ] shuddha
यहाँ पर शिष्य कहता है कि इसमें निर्ममता कैसे होवे ? इसमें निर्ममताके चिंतवन
करनेके उपायोंका सवाल किया गया है अब आचार्य उसकी प्रक्रियाको ‘‘एकोऽहं निर्ममः’’
से प्रारम्भ कर ‘‘मम विज्ञस्य का स्पृहा’’ तकके श्लोकों द्वारा बतलाते हैं
मैं इक निर्मम शुद्ध हूँ, ज्ञानी योगीगम्य
कर्मोदयसे भाव सब, मोते पूर्ण अगम्य ।।२७।।
अर्थमैं एक, ममता रहित, शुद्ध, ज्ञानी, योगीन्द्रोंके द्वारा जानने लायक हूँ
*एगो भे सस्सदो आदा णाणदंसणलक्खणो
सेसा मे बाहिरा भावा सव्वे संयोगलक्खणा ।।
[shrī niyamasār gāthā102]

Page 89 of 146
PDF/HTML Page 103 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 89
टीकाद्रव्यार्थिकनयादेकः पूर्वापरपर्यायानुस्यूतो निर्ममोममेदमहमस्येत्यभिनिवेशशून्यः
शुद्धः शुद्धनयादेशाद् द्रव्यभावकर्मनिर्मुक्तो ज्ञानी स्वपरप्रकाशनस्वभावो योगीन्द्रगोचरोऽनन्त-
पर्यायविशिष्टतया केवलिनां शुद्धोपयोगमात्रमयत्वेन श्रुतकेवलिनां च संवेद्योहमात्मास्मि
ये तु
संयोगाद् द्रव्यकर्मसम्बन्धाद्याता मया सह सम्बन्धं प्राप्ता भावा देहादयस्ते सर्वेऽपि मत्तो
मत्सकाशात्सर्वथा द्रव्यादिप्रकारेण बाह्या भिन्नाः सन्ति
[ज्ञानी ] gnānī ane [योगीन्द्रगोचरः ] yogīndro dvārā jāṇavā yogya chhun; [संयोगजाः ]
sanyogajanya [सर्वे अपि भावाः ] badhāy je (deharāgādik) bhāvo chhe te [मत्तः ] mārāthī
[सर्वथा ] sarvathā [बाह्याः ] bhinna chhe.
ṭīkā :dravyārthikanayathī ek eṭale pūrvāpar paryāyomān anusyūt (anvit),
nirmam eṭale ‘ā mārun chhe,’ ‘hun eno chhun’ evā abhinivesh (mithyā mānyatā)thī rahit,
shuddha eṭale shuddhanayanī apekṣhāe dravyakarma
bhāvakarmathī rahit, gnānī eṭale svaparaprakāshak
svabhāvavāḷo ane yogīndragochar eṭale kevalīone anant paryāyonī vishiṣhṭatā sahit
jāṇavā yogya (gney) tathā shrutakevalīone shuddhopayogamātrapaṇāne līdhe samvedanayogya hun
ātmā chhun.
sanyogathī eṭale dravyakarmanā sambandhathī je dehādik bhāvono (padārthono) mārī sāthe
sambandh prāpta thayo chhe, te badhā mārāthī sarvathā dravyādi prakāre (dravya-kṣhetrakālbhāve) bāhya
eṭale bhinna chhe.
bhāvārtha :dravyasvabhāve ātmā ek chhe, ātmā nirmam chhe arthāt ‘ā mārun chhe’
ane ‘hun eno chhun’evā abhiniveshathī (mithyā abhiprāyathī) shūnya chhe; ātmā shuddha chhe
arthāt dravyakarmabhāvakarmathī rahit chhe, te gnānī eṭale svapar prakāshak svabhāvavāḷo chhe
ane jem te kevalī ane shrutakevalīne gnānagochar chhe; tem sarva samyagdraṣhṭione paṇ te
संयोगजन्य जितने भी देहादिक पदार्थ हैं, वे मुझसे सर्वथा बाहिरी-भिन्न हैं
विशदार्थमैं द्रव्यार्थिकनयसे एक हूँ, पूर्वापर पर्यायोंमें अन्वित हूँ निर्मम हूँ
मेरा यह’ ‘मैं इसका’ ऐसे अभिनिवेशसे रहित हूँ शुद्ध हूँ, शुद्धनयकी अपेक्षासे, द्रव्यकर्म
भावकर्मसे रहित हूँ, केवलियोंके द्वारा तो अनन्त पर्याय सहित रूपसे और श्रुतकेवलियोंके
द्वारा शुद्धोपयोगमात्ररूपसे जाननेमें आ सकने लायक हूँ, ऐसा मैं आत्मा हूँ, और जो
संयोगसे-द्रव्यकर्मोंके सम्बन्धसे प्राप्त हुए देहादिक पर्याय हैं, वे सभी मुझसे हर तरहसे
(द्रव्यसे, गुणसे, पर्यायसे) बिल्कुल जुदे हैं
।।२७।।

Page 90 of 146
PDF/HTML Page 104 of 160
single page version

90 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
पुनर्भावक एवं विमृशति संयोगात्किमिति देहादिभिः सम्बन्धाद्देहिनां किं फलं
स्यादित्यर्थः
तत्र स्वयमेव समाधत्ते
दुःखसन्दोहभागित्वं संयोगादिह देहिनाम्
त्यजाम्येनं ततः सर्वं मनोवाक्कायकर्मभिः ।।२८।।
टीकादुःखानां संदोहः समूहस्तद्भागित्वं देहिनामिह संसारे संयोगाद्देहादिसम्बन्धाद्भवेत्
svasamvedanagnānagochar chhe. karmasambandhit sharīr, strī, putrādi bāhya sanyogī padārtho tathā vikārī
bhāvo ātmānā chaitanyasvarūpathī sarvathā bhinna chhe. 27.
pharī bhāvak (bhāvanā karanār) vichāre chhe ke sanyogathī shun (phaḷ)? eno artha e
chhe ke dehādinā sambandhathī prāṇīone shun phaḷ maḷe?
te ja samaye te svayam ja samādhān kare chheḥ
dehīne sanyogathī, duḥkh samūhano bhog,
tethī manvachkāyathī, chhoḍun sahu sanyog. 28.
anvayārtha :[इह ] ā sansāramān [संयोगान् ] dehādikanā sambandhathī [देहिनां ]
prāṇīone [दुःखसंदोहभागित्वं ] duḥkhasamūh bhogavavun paḍe chhe (arthāt anant duḥkh bhogavavān
paḍe chhe), [ततः ] tethī [पनं सर्वं ] te samasta (sambandh)ne [मनोवाक्कायकर्मभिः ] manvachan
kāyanī kriyāthī [त्यजामि ] hun taju chhun.
ṭīkā :duḥkhono sandoh (samūh)tenun bhogavavāpaṇun ahīn eṭale ā sansāramān
फि र भावना करनेवाला सोचता है कि देहादिकके सम्बन्धसे प्राणियोंको क्या होता
है ? क्या फल मिलता है ? उसी समय वह स्वयं ही समाधान भी करता है कि
प्राणी जा संयोगते, दुःख समूह लहात
याते मन वच काय युत, हूँ तो सर्व तजात ।।२८।।
अर्थइस संसारमें देहादिकके सम्बन्धसे प्राणियोंको दुःख-समूह भोगना पड़ता
हैअनन्त क्लेश भोगने पड़ते हैं, इसलिये इस समस्त सम्बन्धको जो कि मन, वचन,
कायकी क्रियासे हुआ करते हैं, मनसे, वचनसे, कायसे छोड़ता हूँ अभिप्राय यह है कि

Page 91 of 146
PDF/HTML Page 105 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 91
यतश्चैवं तत एनं संयोगं सर्वं निःशेषं त्यजामि कैः क्रियमाणं ? मनोवाक्कायकर्मभिर्मनोवर्गणा-
द्यालम्बनैरात्मप्रदेशपरिस्पंदैस्तैरेवा त्यजामि अयमभिप्रायो मनोवाक्कायान्प्रतिपरिस्पन्दमान
नात्मप्रदेशान् भावतो निरुद्धामि तद्भेदाभेदाभ्यासमूलत्वात्सुखदुःखैकफलनिर्वृतिसंसृत्योः
तथा चोक्तं [समाधितन्त्रे ]
‘‘स्वबुद्धया यावद् गृह्णीयात्कायवाकचेतसां त्रयम्
संसारस्तावदेतेषां भेदाभ्यासे तु निर्वृतिः’’ ।।६२।।
sanyogane līdhe arthāt dehādinā sambandhane līdhe hoy chhe (arthāt dehādinā sambandhane līdhe
prāṇīone anek duḥkho bhogavavān paḍe chhe). tethī te sarva sanyogane (tenā pratyenā rāgane)
hun sampūrṇapaṇe chhoḍun chhun. shā vaḍe karavāmān āvatā (sambandhane)? man
vachankāyanī kriyāthī,
manovargaṇādinā ālambanathī ātmapradeshonā parispanda dvārā (karavāmān āvatā sambandhane) ja
hun chhoḍun chhun. āno abhiprāy e chhe ke man
vachankāy prati (tenā ālambanathī) parispanda
thatā ātmānā pradeshone hun bhāvathī rokun chhun, kāraṇ ke sukhduḥkh jenun ek phaḷ chhe tevā
mokṣhasansāranun tevā bhedābhedano abhyās mūl chhe. (arthāt ātmā, manvachankāyathī
bhinna chheevā bhedabhyāsathī sukharūp mokṣhanī prāpti thāy chhe ane ātmā, man
vachankāyathī abhinna chheevā abhed abhyāsathī duḥkharūp sansāranī prāpti thāy chhe).
tathā ‘समाधितंत्र’shlok 62mān kahyun chhe keḥ
‘jyān sudhī sharīr, vāṇī ane mane traṇane ‘e mārān chhe’ evī ātmabuddhithī
(jīv) grahaṇ kare chhe. tyān sudhī sansār chhe ane jyāre temanāthī bhedbuddhino (arthāt
ātmā sharīrādithī bhinna chheevī bhedabuddhino) abhyās kare chhe, tyāre mukti thāy chhe.’
मन, वचन, कायका आलम्बन लेकर चंचल होनेवाले आत्माके प्रदेशोंको भावोंसे रोकता हूँ
आत्मा मन, वचन, कायसे भिन्न है’, इस प्रकारके अभ्याससे सुखरूप एक फलवाले मोक्षकी
प्राप्ति होती है और मन, वचन, कायसे आत्मा अभिन्न है, इस प्रकारके अभ्याससे दुःखरूप
एक फलवाले संसारकी प्राप्ति होती है, जैसा पूज्यपादस्वामीने समाधिशतकमें कहा है
‘‘स्वबुद्धया यत्तु गृह्णीयात्’’
‘‘जब तक शरीर, वाणी और मन इन तीनोंको ये ‘स्व हैंअपने हैं’ इस रूपमें
ग्रहण करता रहता है तब तक संसार होता है और जब इनसे भेद-बुद्धि करनेका अभ्यास
हो जाता है, तब मुक्ति हो जाती है ’’ ।।२८।।

Page 92 of 146
PDF/HTML Page 106 of 160
single page version

92 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
पुनः स एवं विमृशति पुद्गलेन किल संयोगस्तदपेक्षा मरणादयस्तद्व्यथाः कथं
परिह्रियन्त इति पुद्गलेन देहात्मना मूर्तद्रव्येण सह किल आगमे श्रूयमाणो जीवस्य
सम्बन्धोऽस्ति तदपेक्षाश्च पुद्गलसंयोगनिमित्ते जीवस्य मरणादयो मृत्युरोगादयः सम्भवन्ति
तद्यथा मरणादयः सम्भवन्ति मरणादिसम्बन्धिन्यो बाधाः कथं ? केन भावनाप्रकारेण मया
परिह्रियन्ते तदभिभवः कथं निवार्यत इत्यर्थः स्वयमेव समाधत्ते
bhāvārtha :dehādinā sambandhane līdhe sansāramān prāṇīone anek duḥkh bhogavavān paḍe
chhe. māṭe jīve te dehādi sāthenī ekatābuddhine sarvathā chhoḍavī joīe, arthāt manvachan
kāyanun ālamban chhoḍavun joīe ane svasanmukh thaī evā pariṇām karavā joīe, ke jethī
man
vachankāyanun avalamban chhūṭī ātmā avikārī thāy ane chhevaṭe ātmānā pradeshonun
parispandan paṇ aṭakī jāy.
jyān sudhī sharīrmanvāṇīmān ātmabuddhi chhe, tyān sudhī sansāranī paramparā chālu rahe
chhe, parantu manvachankāy ātmāthī bhinna chhe, evā bhedavignānanā abhyāsathī muktinī
prāpti thāy chhe. 28.
vaḷī, te āvī rīte vichāre chheḥ
pudgal (sharīrādi mūrta dravya) sāthe kharekhar (jīvano) sanyog chhe. tenī apekṣhāvāḷān
maraṇādi ane tenān duḥkho kevī rīte dūr karī shakāy? pudgal sāthe eṭale sharīr sāthe
mūrtadravya sāthejīvano sambandh āgamamān sāmbhaḷavāmān āve chhe. tenā kāraṇe eṭale pudgalanā
sanyoganimitte jīvane maraṇādi arthāt maraṇrogādi sambhave chhe. tene jem maraṇādi sambhave
chhe, tem maraṇādisambandhī bādhāo (duḥkho) paṇ sambhave chhe; to kevī rītekyā prakāranī
bhāvanāthī māre te (duḥkhādi) pariharavān? arthāt tenun ākramaṇ (humalo) kevī rīte nivārī
shakāy? evo artha chhe.
svayam ja tenun samādhān kare chheḥ
फि र भावना करनेवाला सोचता है कि पुद्गलशरीरादिकरूपी मूर्तद्रव्यके साथ
जैसा कि आगममें सुना जाता है, जीवका सम्बन्ध है। उस सम्बन्धके कारण ही जीवका
मरण व रोगादिक होते हैं, तथा मरणादि सम्बन्धी बाधायें भी होती हैं
तब इन्हें कैसे
व किस भावनासे हटाया जावे ? वह भावना करनेवाला स्वयं ही समाधान कर लेता
है कि

Page 93 of 146
PDF/HTML Page 107 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 93
न मे मृत्युः कुतो भीतिर्न मे व्याधि कुतो व्यथा
नाहं बालो न वृद्धोऽहं न युवैतानि पुद्गले ।।२९।।
टीकान मे एकोऽहमित्यादिना निश्चितात्मस्वरूपस्य मृत्युः प्राणत्यागो नास्ति
चिच्छक्तिलक्षणभावप्राणानां कदाचिदपि त्यागाभावात् यतश्च मे मरणं नास्ति ततः कुतः
कस्मात्मरणकारणात्कृष्णसर्पादेर्भीतिर्भयं ममस्यान्न कुतश्चिदपि बिभेमीत्यर्थः तथा
व्यार्धिर्वातादिदोषवैषम्यं मम नास्ति मूर्त्तसम्बन्धित्वाद्वातादीनां यतश्चैवं ततः कस्मात्
kyān bhīti jyān amar hun, kyān pīḍā vaṇ rog?
bāl, yuvā, nahi vr̥uddha hun, e sahu pudgal jog. 29.
anvayārtha :[मे मृत्युः न ] mārun maraṇ nathī, to [कुतः भीतिः ] ḍar kono? [मे
व्याधिः न ] mane vyādhi nathī to [व्यथा कुतः ] pīḍā kevī? [अहं न बालः ] hun bālak nathī,
[अहं न वृद्धः ] hun vr̥uddha nathī, [अहं न युवा ] hun yuvān nathī [एतानि ] e (sarva avasthāo)
[पुद्गले सन्ति ] pudgalanī chhe.
ṭīkā :‘एकोऽहं’ ityādithī jenun ātmasvarūp nishchit thayun chhe evā mane maraṇ
eṭale prāṇatyāg nathī, kāraṇ ke chitshaktirūp bhāvaprāṇono kadī paṇ tyāg (nāsh) hoto
nathī, kāraṇ ke mārun maraṇ nathī. tethī maraṇanā kāraṇabhūt kāḷā nāg ādino bhay
bhīti
mane kyāthī hoy? arthāt hun koīnāthī bīto nathī evo artha chhe; tathā vyādhi arthāt
vātādi doṣhanī viṣhamatā mane nathī, kāraṇ ke vātādino mūrta padārtha sāthe sambandh chhe. tethī
मरण रोग मोमें नहीं, तातें सदा निशंक
बाल तरुण नहिं वृद्ध हूँ, ये सब पुद्गल अंक ।।२९।।
अर्थमेरी मृत्यु नहीं तब डर किसका ? मुझे व्याधि नहीं, तब पीड़ा कैसे ? न
मैं बालक हूँ, न बूढा हूँ, न जवान हूँ ये सब बातें (दशाएं) पुद्गलमें ही पाई जाती हैं
विशदार्थ‘‘एकोहं निर्ममः शुद्धः’’ इत्यादिरूपसे जिसका स्वस्वरूप निश्चित हो
गया है, ऐसा जो मैं हूँ, उसका प्राणत्यागरूप मरण नहीं हो सकता, कारण कि
चित्शक्तिरूप भावप्राणोंका कभी भी विछोह नहीं हो सकता
जब कि मेरा मरण नहीं,
तब मरणके कारणभूत काले नाग आदिकोंसे मुझे भय क्यों ? अर्थात् मैं किसीसे भी नहीं
डरता हूँ
इसी प्रकार वात, पित्त, कफ आदिकी विषमताको व्याधि कहते हैं, और वह
मुझे है नहीं, कारण कि वात आदिक मूर्तपदार्थसे ही सम्बन्ध रखनेवाले हैं जब ऐसा

Page 94 of 146
PDF/HTML Page 108 of 160
single page version

94 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
ज्वरादिविकारात् मम व्यथा स्यात्तथा बालाद्यवस्थो नाहमस्मि, ततः कथं बालाद्यवस्थाप्रभवैः
दुखैरभिभूयेय अहमिति सामर्थ्यादत्र दृष्टव्यम्
तर्हि क्व मृत्युप्रभृतीनी स्युरित्याहएतानि
मृत्युव्याधिबालादीनि पुद्गले मूर्त्ते देहादावेव सम्भवन्ति मूर्तधर्मत्वादमूर्ते मयि तेषां
नितरामसम्भवात्
jvarādi vikārothī mane vyathā (pīḍā) kem hoy? tathā hun bālādi avasthāvāḷo nathī. tethī
bālādi avasthāothī utpanna thatān duḥkhothī hun kevī rīte gherāun? (kevī rīte duḥkhī thāun?)
em sāmarthyathī ahīn samajavun.
pūchhe chhetyāre mr̥utyu vagere shāmān hoy chhe? e mr̥utyu, vyādhi, bālādi
(avasthāo) pudgalamān eṭale mūrta sharīrādimān ja sambhave chhe. kāraṇ ke teo mūrta padārthonā
dharmo hovāthī, amūrta evā mārāmān temano bilakul sambhav nathī.
bhāvārtha :je jīvane potānā chidānand svarūpano nishchay thaī gayo chhe, tene
(samyagdraṣhṭine) dravyaprāṇanā tyāgarūp maraṇano bhay hoto nathī, kāraṇ ke te niḥshaṅk chhe ke
sharīrano (paryāyadraṣhṭie) nāsh thāy chhe. parantu chitshaktilakṣhaṇātmak gnānadarshanarūp bhāvaprāṇano
kadī paṇ nāsh thato nathī. tene maraṇano bhay nathī, to maraṇanā kāraṇabhūt kr̥iṣhṇa sarpādino
kyāthī bhay hoy? na ja hoy.
vaḷī, tene vātpittakaphanī viṣhamatāthī (asamānatāthī) utpanna thatā vyādhiono
paṇ ḍar hoto nathī. kāraṇ ke te jāṇe chhe ke temano sambandh mūrta padārtho (sharīrādi) sāthe
chhe. ātmā sāthe nathī; tethī jvarādinī pīḍā tene kem hoy? na ja hoy.
vaḷī bāl, vr̥uddhādi avasthāo pudgalanī chhe. ātmānī nathī; tethī te avasthāothī
utpanna thatān duḥkhonun vedan paṇ tene kem hoy? na ja hoy.
mr̥utyu, vyādhi tathā bāl vr̥uddhādi avasthāo pudgalmūrta sharīrādimān ja hoī shake
chhe. kāraṇ ke te badhā mūrtimān pudgalanā dharmo chhe. jīv to amūrtik chetan chhe. temān te
dharmo kadāpi paṇ hoī shake nahi. 29.
है, तब ज्वर आदि विकारोंसे मुझे व्यथा तकलीफ कैसी ? उसी तरह मैं बालवृद्ध आदि
अवस्थावाला भी नहीं हूँ तब बालवृद्ध आदि अवस्थाओंसे पैदा होनेवाले दुःखों-क्लेशोंसे
मैं कैसे दुःखी हो सकता हूँ ? अच्छा यदि मृत्यु वगैरह आत्मामें नहीं होते, तो किसमें
होते हैं ? इसका जवाब यह है कि ‘एतानि पुद्गले’ ये मृत्यु-व्याधि और बाल-वृद्ध आदि
दशाएँ पुद्गल-मूर्त शरीर आदिकोंमें ही हो सकती हैं
कारण कि ये सब मूर्तिमान पदार्थोंके
धर्म हैं मैं तो अमूर्त हूँ, मुझमें वे कदापि नहीं हो सकतीं

Page 95 of 146
PDF/HTML Page 109 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 95
भूयोऽपि भावक एव स्वयमाशङ्कतेतर्ह्येतान्यासाद्य मुक्तानि पश्चात्तापकारीणि
भविष्यन्तीति यद्युक्तनीत्या भयादयो मे न भवेयुस्तर्हि एतानि देहादिवस्तुन्यासाद्य
जन्मप्रभृत्यात्मीयभावेन प्रतिपद्य मुक्तानीदानीं भेदभावनावष्टम्भान्मया त्यक्तानि
चिराभ्यस्ताभेदसंस्कारवशात्पश्चात्तापकारीणि किमितींमानि मयात्मीयानि त्यक्तानीत्यनुशयकारीणि
मम भविष्यन्ति
भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपिपुद्गलाः
उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ।।३०।।
pharīthī bhāvak (bhāvanā karanār) ja svayam āshaṅkā kare chhe. tyāre prāpta karīne chhoḍī
dīdhelī te (sharīrādi vastuo) pashchāttāpakārī banashe; arthāt jo ukta nīti anusār mane
bhayādi na hoy, to e dehādi vastuone prāpta karīne
eṭale janmathī māṇḍīne temane
ātmīy bhāve svīkārīnehave men chhoḍī dīdhī arthāt bhedabhāvanānā baḷathī men tyajī dīdhī;
to te dehādi vastuo, chirakālanā abhyasta abhed (ekatvabuddhinā abhyāsanā) sanskārane
līdhe shun pashchāttāpakārī banashe? arthāt potānī mānī līdhelī te vastuone men chhoḍī dīdhī,
tethī shun te (vastuo) mane pashchāttāpajanak thaī paḍashe?
ahīn bhāvak svayam ja pratiṣhedhano vichār karī kahe chhe
‘nā, em banī shakashe nahi,’ kāraṇ keḥ
mohe bhogavī pudgalo, karyo, sarvano tyāg,
muj gnānīne kyān have, e eṇṭhomān rāg? 30.
फि र भी भावना करनेवाला खुद शंका करता है, कि यदि कही हुई नीतिके अनुसार
मुझे भय आदि न होवे न सही, परन्तु जो जन्मसे लगाकर अपनाई गई थी और भले
ही जिन्हें मैंने भेद-भावनाके बलसे छोड़ दिया है; ऐसी देहादिक वस्तुएँ चिरकालके अभ्यस्त-
अभेद संस्कारके वशसे पश्चात्ताप करनेवाली हो सकती हैं, कि ‘अपनी इन चीजोंको मैंने
क्यों छोड़ दिया ?’
भावक-भावना करनेवाला स्वयं ही प्रतिबोध हो सोचता है कि नहीं, ऐसा हो सकता
है, कारण कि
सब पुद्गलको मोहसे, भोग भोगकर त्याग
मैं ज्ञानी करता नहीं, उस उच्छिष्टमें राग ।।३०।।

Page 96 of 146
PDF/HTML Page 110 of 160
single page version

96 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
अत्र स्वयमेव प्रतिषेधमनुध्यायति तन्नेति यतः
टीकामोहादविद्यावेशवशादनादिकालं कर्मादिभावेनोपादाय सर्वे पुद्गलाः मया
संसारिणा जीवेन वारंवारं पूर्वमनुभूताः पश्चाच्च नीरसीकृत्य त्यक्ताः यतश्चैवं तत् उच्छिष्टेष्विव
भोजनगन्धमाल्यादिषु स्वयं भुक्त्वा त्यक्तेषु यथा लोकस्य तथा मे सम्प्रति विज्ञस्य
तत्त्वज्ञानपरिणतस्य तेषु फे लाकल्पेषु पुद्गलेषु का स्पृहा ? न कदाचिदपि
वत्स ! त्वया
मोक्षार्थिना निर्ममत्वं विचिन्तनीयम्
anvayārtha :[मोहात् ] mohathī [सर्वे अपि ] badhāy [पुद्गलाः ] pudgalo [मुहुः ]
vāramvār [मया भुक्तोज्झिताः ] men bhogavyān ane chhoḍī dīdhān. [उच्छिष्टेषु इव तेषु ] uchchhiṣhṭa
(eṇṭhā) jevā te padārthomān [अद्य ] have [मम विज्ञस्य ] mārā jevā bhedagnānīne [का स्पृहा ]
shī spr̥uhā (chāhanā) hoy? (arthāt e bhogonī mane have ichchhā nathī).
ṭīkā :mohathī arthāt avidyānā āveshavash anādikālathī mensansārī jīve
sarva pudgalone karmādibhāve grahaṇ karīne vāramvār pahelān bhogavyān ane pachhī temane nīras
karīne chhoḍī dīdhān. jo em chhe to svayam bhogavīne chhoḍī dīdhelā uchchhiṣhṭa (eṇṭhā) jevān
bhojan, gandh, mālādimān
jem lokane bhogavīne chhoḍī dīdhelā (padārthomān) spr̥uhā (ichchhā)
hotī nathī,tem have tattvagnānathī pariṇat vigna (gnānī) evā mane te uchchhiṣhṭa (bhogavīne
chhoḍī dīdhelān) jevā pudgalomān shī spr̥uhā hoy? kadāpi na hoy, vatsa! tun mokṣhārthī chhe
to tāre nirmamatvanī bhāvanā visheṣh karavī joīe. (em svayanne sambodhe chhe.)
अर्थमोहसे मैंने समस्त ही पुद्गलोंको बारबार भोगा और छोड़ा भोगभोगकर
छोड़ दिया अब जूठनके लिए (मानिन्द) उन पदार्थोंमें मेरी क्या चाहना हो सकती है ?
अर्थात् उन भोगोंके प्रति मेरी चाहना-इच्छा ही नहीं है
विशदार्थअविद्याके आवेशके वशसे अनादिकालसे ही मुझ संसारीजीवको कर्म
आदिके रूपमें समस्त पुद्गलोंको बारबार पहिले भोगा, और पीछा उन्हें नीरस (कर्मत्वादि
रहित) करकरके छोड़ दिया जब ऐसा है, तब स्वयं भोगकर छोड़ दिये गये जूँठन-
उच्छिष्ट भोजन, गन्ध, मालादिकोंमें जैसे लोगोंको फि र भोगनेकी स्पृहा नहीं होती, उसी
तरह इस समय तत्त्वज्ञानसे विशिष्ट हुए मेरी उन छिनकी हुई रेंट (नाक) सरीखे पुद्गलोंमें
क्या अभिलाषा हो सकती है ? नहीं नहीं, हरगिज नहीं
भैया ! जब की तुम मोक्षार्थी हो
तब तुम्हें निर्ममत्वकी ही भावना करनी चाहिए (एसा स्वयंको संबोधन क रते हैं) ।।३०।।

Page 97 of 146
PDF/HTML Page 111 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 97
अत्राह शिष्यः अथ कथं ते निबध्यन्त इति अथेति प्रश्ने केन प्रकारेण पुद्गला
जीवेन नियतमुपादीयन्त इत्यर्थः
गुरुराह
कर्म कर्महिताबन्धि जीवोजीवहितस्पृहः
स्व - स्वप्रभावभूयस्त्वे स्वार्थं को वा न वाञ्छति ।।३१।।
bhāvārtha :gnānī vichāre chhe ke jem koī bhojanādi padārthone svayam bhogavīne chhoḍī
de ane chhoḍī dīdhelā uchchhiṣhṭa (eṇṭhā) padārthone pharīthī bhogavavā ichchhe nahi, tem avidyānā
sanskāravashe anādikāḷathī anekavār bhogavīne chhoḍī dīdhelā padārthone have
gnānī
thayāthīhun bhogavavā ichchhato nathī arthāt te bhogo prati have tene spr̥uhā ja thatī nathī.
ahīn āchārye ‘sarva pudgalone men vāramvār bhogavyān ane chhoḍī dīdhān’em ja
kahyun chhe te vyavahāranayanun kathan chhe, kāraṇ ke je paradravya chhe te grahī shakātun nathī tathā chhoḍī
shakātun nathī. evo ja koī teno (ātmāno) prāyogik (paranimittathī thaelo) tem ja
vaisrasik (svābhāvik) guṇ chhe.’
* 30.
ahīn shiṣhya kahe chhe ke‘te pudgalo kevī rīte bandhāy chhe? eṭale ke jīv dvārā
pudgalo shā māṭe ane kyā prakāre hammeshā bandhane prāpta thatān rahe chhe?
guru kahe chheḥ
karma karmanun hit chahe, jīv jīvano svārtha,
sva prabhāvanī vr̥uddhimān, koṇ na chāhe svārtha. 31.
यहाँ पर शिष्य कहता है कि वे पुद्गल क्यों बँध जाते हैं ? अर्थात् जीवके द्वारा
पुद्गल क्यों और किस प्रकारसे हमेशा बन्धको प्राप्त होते रहते हैं ?
आचार्य उत्तर देते हुए कहते हैं :
कर्म कर्महितकार है, जीव जीवहितकार
निज प्रभाव बल देखकर, को न स्वार्थ करतार ।।३१।।
*je dravya chhe par tehane na grahī na chhoḍī shakāy chhe,
evo ja teno guṇ ko prāyogī ne vaisrasik chhe.
(shrī samayasār gu. āvr̥utti gāthā 406)

Page 98 of 146
PDF/HTML Page 112 of 160
single page version

98 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
टीका
‘‘कत्थवि बलिओ जीव कत्थवि कम्माइ हुंति बलियाइ
जीवस्स य कम्मस्स य पुव्वविरुद्धाइ वइराइ ।।’’
इत्यभिधानात्पूर्वोपार्जितं बलवत्कर्म कर्मणः स्वस्यैव हितमाबध्नाति
जीवस्यौदयिकादिभावमुद्भाव्य नवनवकर्माधायकत्वेन स्वसन्तानं पुष्णातीत्यर्थः
तथा चोक्तं [पुरुषार्थसिद्धयुपाये ]
anvayārtha :[कर्म कर्महिताबन्धि ] karma karmanun hit chāhe chhe, [जीवः जीवहितस्पृहः ]
jīv jīvanun hit chāhe chhe. [स्वस्वप्रभावभूयस्त्वे ] potapotāno prabhāv vadhatān, [कः वा ] koṇ
[स्वार्थे ] potāno svārtha [न वाञ्छति ] na ichchhe?
ṭīkā :‘कत्थवि.......बइराई’
‘koī vakhat jīv balavān thāy chhe, to koī vakhat karma balavān thāy chhe. e
rīte jīv ane karmane pahelethī (anādithī) virodh arthāt vair chālyun āvyun chhe.
ā kathanānusār pūrvopārjit balavān karma (dravyakarma), karmanun eṭale potānun ja hit
kare chhe, arthāt jīvamān audayikādi bhāvone utpanna karī navān navān dravyakarmonun grahaṇ karī
potānā santānane (pravāhane) puṣhṭa kare chhe (chālu rākhe chhe), evo artha chhe.
tathā ‘पुरुषार्थसिद्धयुपाय’mān kahyun chhe keḥ
अर्थकर्म कर्मका हित चाहते हैं जीव जीवका हित चाहता है सो ठीक ही
है, अपने अपने प्रभावके बढ़ने पर कौन अपने स्वार्थको नहीं चाहता अर्थात् सब अपना
प्रभाव बढ़ाते ही रहते हैं
विशदार्थकभी जीव बलवान होता है तो कभी कर्म बलवान हो जाते हैं
इस तरह जीव और कर्मोंका पहिलेसे (अनादिसे) ही बैर चला आ रहा है ऐसा
कहनेसे मतलब यह निकला कि पूर्वोपार्जित बलवान, द्रव्यकर्म, अपना यानी द्रव्यकर्मका
हित करता है अर्थात् द्रव्यकर्म, जीवमें औदयिक आदि भावोंको पैदा कर नये
द्रव्यकर्मोंको ग्रहण कर अपनी संतानको पुष्ट किया करता है, जैसा कि अमृतचंद्राचार्यने
पुरुषार्थसिद्धियुपायमें कहा है

Page 99 of 146
PDF/HTML Page 113 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 99
जीवकृतं परिणामं निमित्तमात्रं प्रपद्य पुनरन्ये
स्वयमेव परिणमन्तेऽत्र पुद्गलाः कर्मभावेन ।।१२।।
परिणममानस्य चिदश्चिदात्मकैः स्वयमपि स्वकैर्भावैः
भवति हि निमित्तमात्रं पौद्गलिकं कर्म तस्यापि ।।१३।।
तथा जीवः कालादिलब्ध्या बलवानात्मा जीवस्य स्वस्यैव हितमनन्तसुखहेतुत्वेनोपकारकं
मोक्षमाकाङ्क्षति अत्र दृष्टान्तमाहस्वस्वेत्यादि निजनिजमाहात्म्यबहुतरत्वे सति स्वार्थं
*‘jīvakr̥ut pariṇāmane nimittamātrarūp pāmīne (jīvathī bhinna) anya pudgalo svayam
ja karmarūp pariṇame chhe.’ 12.
nishchayathī potānā chetanātmak pariṇāmothī svayam ja pariṇamatā jīvane paṇ te
paudgalik karma nimittamātra thāy chhe.’ 13.
tathā kālādi labdhithī balavān thayelo ātmā, jīvane potāne ja hitarūp tathā
anantasukhanā kāraṇapaṇāne līdhe upakārak evā mokṣhanī ākāṅkṣhā kare chhe.
ahīn draṣhṭānta kahe chhe‘स्वस्वेत्यादि०’
potapotānun māhātmya adhikatar vadhatān, potānā svārthane arthāt potāne upakārak
vastune koṇ na ichchhe? arthāt sarve ichchhe chheevo artha chhe.
‘‘जीवकृतं परिणामं’’ ‘‘परिणममानस्य’’
जीवके द्वारा किये गये परिणाम जो कि निमित्तमात्र हैं, प्राप्त करके जीवसे विभिन्न
पुद्गल खुद ब खुद कर्मरूप परिणम जाते हैं और अपने चेतनात्मक परिणामोंसे स्वयं ही
परिणमनेवाले जीवके लिए वह पौद्गलिककर्म सिफ र् निमित्त बन जाता है तथा कालादि
लब्धिसे बलवान हुआ जीव अपने हितको अनन्त सुखका कारण होनेसे उपकार करनेवाले
स्वात्मोपलब्धिरूप मोक्षको चाहता है
यहाँ पर एक स्वभावोक्ति कही जाती है कि ‘‘अपने
*जीवपरिणामहेदुं कम्मत्तं पुग्गला परिणमंति
पुग्गलकम्मणिमित्तं तहेव जीवो परिणमइ ।।८०।।
णवि कुव्वइ कम्मगुणे जीवो कम्मं तहेव जीव गुणे
अण्णोण्णणिमित्तेण दु परिणामं जाण दोह्णंपि ।।८१।।
[समयसारे कुन्दकुन्दाचार्यः ]

Page 100 of 146
PDF/HTML Page 114 of 160
single page version

100 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
स्वस्योपकारकं वस्तु को न वाञ्छति, सर्वोप्यभिलषतीत्यर्थः ततो विद्धि कर्माविष्टो जीवः
कर्मसञ्चिनोतीति
tethī jāṇ ke karmāviṣhṭa (karmathī bandhāyelo) jīv karmono sañchay kare chhe (navān karma
grahaṇ kare chhe).
bhāvārtha :ā jīvane anādi kāḷathī karma sāthe sambandh chhe. pūrvasañchit karmanā
udayakāḷe jīv jo potānun ātmasvarūp bhūlī karmanā udayamān joḍāy arthāt temān ātmabuddhi
kare to jūnān karma
navā karmanā āsravamān nimitta thāy chhe. jyāre jīv karmodayamān joḍāy
chhe. tyāre karmanī baḷajorī chhe em kahevāy chhe, paṇ jyāre jīv karmavipākane ekatābuddhie
bhogavato nathī, tyāre jūnān karmano uday navā karma
bandhamān nimitta thato nathī. te samaye em
kahevāy ke jīvanā baḷavān puruṣhārtha āgaḷ karmanun kāī chālatun nathī.
karma to jaḍ chhe. tene to sukhduḥkh nahi hovāthī hitahit hotun nathī, paṇ
jīvanā hīnādhik puruṣhārthanī apekṣhāe te baḷavān ke baḷahīn kahevāy chhe. jīvanā vartamān
puruṣhārtha upar ja karmanā baḷanun māp vyavahāre aṅkāy chhe. karmano jyāre sañchay thāy chhe tyāre
karma potānun hit ichchhe chhe, em kahevāy chhe. te jaḍ hovāthī tene chāhanā ke ichchhā hotī
nathī. karma karmanun hit ichchhe chhe eṭale karmāviṣhṭa jīv karmano sañchay kare chhe
evo ṭīkākārano
kahevāno bhāv chhe.
jyāre ā jīv svasvarūpanun bhān karī, parathī haṭhī svasanmukh taraphano puruṣhārtha
jem jem vadhārato jāy chhe, tem tem tenun (jīvan) baḷ vadhatun jāy chhe ane karmanun
nimittapaṇun tūṭatun jāy chhe. e samaye jīvanī sabaḷatā thaī ane karmanī nirbaḷatā thaī; em
kahevāmān āve chhe.
+
jyāre jīv svasvarūpathī chyut thaī par taraphanunkarma, nimittādi taraphvalaṇ karī
paranī sāthe ekatābuddhirūp ūndho puruṣhārtha kare chhe, tyāre te karmane svayam vash thaī jāy chhe.
e samaye jīvanī nirbaḷatā chhe ane karmanī te kāḷe sabaḷatā chhe, em kahevāmān āve chhe.
अपने माहात्म्यके प्रभावके बढ़ने पर स्वार्थको अपनी-अपनी उपकारक वस्तुको कौन नहीं
चाहता ? सभी चाहते हैं
।।३१।।
+chetan jo nij bhānamān, kartā āp svabhāv,
varte nahi nijabhānamān, kartā karma prabhāv.....78
[shrīmad rājachandra kr̥ut‘ātmasiddhi’.......78]

Page 101 of 146
PDF/HTML Page 115 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 101
यतश्चैवं ततः
परोपकृतिमुत्सृज्य स्वोपकारपरो भव
उपकुर्वन्परस्याज्ञो दृश्यमानस्य लोकवत् ।।३२।।
paranī sāthe ekatābuddhi ādi thatān jīvane rāg-dveṣhādi thāy chhe. ā rāgdveṣhādinā
nimitte karmabandh svayam thāy chhe. e rīte karmanī santati chālu rākhavāmān jīv svayam ja aparādhī
chhe; karma ke nimittono temān kāī doṣh nathī. karmanun sabaḷapaṇun ke nirbaḷapaṇun kahevun te
vyavahāranayanun kathan chhe.
‘agnānījīvanā pariṇāmane nimitta karīne pudgalo karmapaṇe pariṇame chhe ane
pudgalakarmane nimitta karīne agnānījīv paṇ pariṇame chhe. em jīvanā pariṇāmane ane
pudgalanā pariṇāmane paraspar mātra nimitta
naimittikabhāv chhe, paṇ paraspar kartākarmabhāv
nathī.’ 31.(juo shrī samayasār gā. 80, 81, 82nī ṭīkā)
em chhe tethīḥ
drashyamān dehādino, mūḍh kare upakār,
tyāgī par upakārane, kar nijano upakār. 32.
anvayārtha :[अज्ञः लोकवत् ] tun lok samān mūḍh thaī [दृश्यमानस्य परस्य ]
dekhavāmān āvatā (sharīrādi) par padārthano [उपकुर्वन् ] upakār kare chhe. (have) tun [परोपकृतिं ]
paranā upakāranī ichchhā [उत्सृज्य ] chhoḍī daī [स्वोपकारपरः भव ] potānā upakāramān tatpar
thā.
इसलिये समझो कि कर्मोंसे बँधा हुआ प्राणी कर्मोंका संचय किया करता है जब
कि ऐसा है तब
प्रगट अन्य देहादिका, मूढ़ करत उपकार
सज्जनवत् या भूल को, तज कर निज उपकार ।।३२।।
अर्थपरके उपकार करनेको छोड़कर अपने उपकार करनेमें तत्पर हो जाओ
इन्द्रियोंके द्वारा दिखाई देते हुए शरीरादिकोंका उपकार करते हुए तुम अज्ञ (वास्तविक
वस्तुस्थितिको न जाननेवाले) हो रहे हो
तुम्हें चाहिये कि दुनियाँकी तरह तुम भी अपनी
भलाई करनेमें लगो

Page 102 of 146
PDF/HTML Page 116 of 160
single page version

102 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
ṭīkā :avidyānā vashe paranā eṭale karmanā athavā sharīrādikanā karavāmān
āvatā upakārano, vidyānā (samyakgnānanā) abhyāsathī tyāg karī, tun pradhānapaṇe potāno
(ātmāno) anugrah (upakār) karavāmān tatpar thā. shun karato (tun)? upakār karato. kono?
parano arthāt sarvathā potānāthī bāhya (bhinna) dekhātā tathā indriyo dvārā anubhavamān
āvatā sharīrādino (upakār karato); kāraṇ ke (tun) kevo chhe? tun agnānī
tattvono ajāṇ
chhe. konī māphak? lokonī māphak. jem (agnānī) lok jyān sudhī parane pararūp nathī
jāṇato, tyān sudhī teno upakār kare chhe, parantu tene tattvathī jāṇyā pachhī (arthāt svane
sva
rūp ane parane pararūp jāṇyā pachhī) teno upakār karavo chhoḍī de chhe ane potāno
upakār karavā tatpar thāy chhe, tem tun paṇ tatpar thā (arthāt tattvagnānī banī ātmopakār
karavā tun tatpar thā)
evo artha chhe.
bhāvārtha :agnānane līdhe agnānī jīv jyān sudhī karma tathā sharīrādine pararūp
nathī jāṇato, tyān sudhī te tenun bhalun karavānītenā upar upakār karavānī vr̥utti kare chhe,
parantu jyāre tene bhedavignānanā baḷe svaparanī bhinnatā bhāse chhe arthāt te svane sva
rūp ane parane pararūp jāṇe chhe, tyāre tene par upar upakār karavāno bhāv chhūṭī jāy
टीकापरस्य कर्मणो देहादेर्वा अविद्यावशात् क्रियमाणमुपकारं विद्याभ्यासेन
त्यक्त्वात्मानुग्रहप्रधानो भव त्वं किं कुर्वन्सन् ? उपकुर्वन् ! कस्य, परस्य सर्वथा स्वस्माद्वाह्यस्य
दृश्यमानस्येन्द्रियैरनुभूयमानस्य देहादेः किं विशिष्टो यतस्त्वं ? अज्ञस्तत्त्वानभिज्ञः
किंवल्लोकवत् यथा लोकः परं परत्वेनाजानंस्तस्योपकुर्वन्नपि तं तत्त्वेन ज्ञात्वा तदुपकारं त्यक्त्वा
स्वोपकारपरो भवत्येवं त्वमपि भवेत्यर्थः ।।३२।।
विशदार्थपर कहिये कर्म अथवा शरीरादिक, इनका अविद्या-अज्ञान अथवा
मोहके वशसे जो उपकार किया जाता रहा है, उसे विद्या सम्यग्ज्ञान अथवा वीतरागताके
अभ्याससे छोड़कर प्रधानतासे अपने (आत्माके) उपकार करनेमें तत्पर हो जाओ
तुम
सर्वथा अपने (आत्मा)से बाह्य इन्द्रियोंके द्वारा अनुभवमें आनेवाले इन शरीरादिकोंकी रक्षा
करना आदि रूप उपकार करनेमें लगे हुए हो
इसलिए मालूम पड़ता है कि तुम अज्ञ
(वस्तुओंके वास्तविक स्वरूपसे अजान) हो सो जैसे दुनियाके लोग जब तक दूसरेको
दूसरे रूपमें नहीं जानते, तब तक उनका उपकार करते हैं परन्तु ज्यों ही वे अपनेको
अपना और दूसरेको दूसरा जानते हैं, उनका (दूसरोंका) उपकार करना छोड़कर अपना
उपकार करनेमें लग जाते हैं
इसी प्रकार तुम भी तत्त्वज्ञानी बनकर अपनेको स्वाधीन
शुद्ध बनाने रूप आत्मोपकार करनेमें तत्पर हो जाओ ।।३२।।

Page 103 of 146
PDF/HTML Page 117 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 103
chhe ane te svasanmukh thaī potānā ātmā upar upakār karavā udyamashīl bane chhe.
shrī pūjyapādāchārye ‘samādhitantra’ shlok 31mān kahyun chhe keḥ
‘ā sharīr jaḍ chhe. te sukh-duḥkhane kāī jāṇatun nathī, chhatān mūḍhabuddhibahirātmā
tenāmān nigrahanugrahabuddhi (apakārupakārabuddhi) kare chhe.1
ā jīv, vastusvarūpathī ajāṇ hovāthī potānā ātmāthī sarvathā bhinna sharīrādinun
kāī karī shakato nathī, topaṇ agnānathī tenī rakṣhā karavā ādirūp upakār karavānā vikalpamān
lāgyo rahe chhe; māṭe āchāryano tene upadesh chhe ke, ‘avidyāno tyāg karī tattvagnānī ban ane
upakār karavāno vikalpa chhoḍī shuddhātmā banavārūp ātmopakār kar.’
ahīn, shiṣhya kahe chhekaī rīte te banne vachcheno bhed jaṇāy? arthāt kayā upāyathī
svaparano bhed jaṇāy? te bhed jāṇanārane shun (lābh) thāy? evo artha chhe.
āchārya kahe chheḥ
guruupadesh, abhyās ne, samvedanathī jeh,
jāṇe nijpar bhedane, vede shivsukh teh. 33.
अथाह शिष्यः, कथं तयोर्विशेष इति केनोपायेन स्वपरयोर्भेदो विज्ञायेत तद्धि ज्ञातुश्च
किं स्यादित्यर्थः
गुरुराह
गुरुपदेशादभ्यासात्संवित्तेः स्वपरान्तरम्
जानति यः स जानाति मोक्षसौख्यं निरन्तरम् ।।३३।।
यहाँ पर शिष्य कहता है कि किस उपायसे अपने और परमें विशेषता (भेद) जानी
जाती है, और उसके जाननेवालेको क्या होगा ? किस फलकी प्राप्ति होगी ? आचार्य कहते
हैं
गुरु उपदेश अभ्याससे निज अनुभवसे भेद
निज पर को जो अनुभवे, लहै स्वसुख वेखेद ।।३३।।
न जानन्ति शरीराणिं सुखदुःखान्यबुद्धयः
निग्रहानुग्रहघियं तथाप्यत्रैव कुर्वते ।।६१।।
[समाधितन्त्र, श्री पूज्यपादाचार्यः ]

Page 104 of 146
PDF/HTML Page 118 of 160
single page version

104 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
anvayārtha :[यः ] je [गुरूपदेशात् ] gurunā upadeshathī [अभ्यासात् ] abhyās dvārā
[संवित्तेः ] svasamvedanathī [स्वपरान्तरं ] svaparano bhed [जानाति ] jāṇe chhe, [सः ] te [निरन्तरं ]
nirantar [मोक्षसौख्यं ] mokṣhanun sukh [जानाति ] anubhave chhe.
ṭīkā :je jāṇe chhe. shun te? svaparanun antar arthāt ātmā ane parano
bhed,arthāt je potānā ātmāne parathī bhinna dekhe chhe (jāṇe chhe)evo artha chhe.
kayā kāraṇathī? samvittithī (svasamvedanathī) arthāt lakṣhaṇathī potānā lakṣhyanā (ātmānā)
anubhavathī. te paṇ kevī rīte? abhyāsathī arthāt abhyāsanī bhāvanāthī; te (abhyās)
paṇ gurunā upadeshathī arthāt dharmāchāryanā tathā ātmānā sudraḍh sva
paranun bhedagnān utpanna
karanār vākyathī (thāy chhe). tevī rīte svātmāne parathī bhinna anubhav karanār te nirantar
eṭale avichchhinnapaṇe mokṣhasukhano anubhav kare chhe, kāraṇ ke te (mokṣhasukhano) anubhav,
karmothī bhinna ātmāno anubhav karanārane avinābhāvīpaṇe hoy chhe (bījāne nahi).
tathā ‘तत्त्वानुशासन’ shlok 170mān kahyun chhe keḥ
टीकायो जानाति किं ? तत्स्वपरान्तरं आत्म - परयोर्भेदं, यः स्वात्मानं परस्माद्भिन्नं
पश्यतीत्यर्थः कुतः हेतोः ? संवित्तेर्लक्षणतः स्वलक्ष्यानुभवात् एषोऽपि कुतः ? अभ्यासात्
अभ्यासभावनातः एषोऽपि गुरूपदेशात् धर्माचार्यस्यात्मनश्च सुदृढस्वपरविवेकज्ञानोत्पादक-
वाक्यात् स तथान्यापोढस्वात्मानुभविता मोक्षसौख्यं निरन्तरमविच्छिन्नमनुभवति कर्म-
विविक्तानुभाव्यविनाभावित्वात्तस्य
तथा चोक्तं [तत्त्वानुशासने ]
अर्थजो गुरुके उपदेशसे अभ्यास करते हुए अपने ज्ञान (स्वसंवेदन)से अपने
और परके अन्तरको (भेदको) जानता है वह मोक्षसम्बन्धी सुखका अनुभवन करता रहता
है
विशदार्थगुरु कहिये धर्माचार्य अथवा गुरु कहिये स्वयं आत्मा, उसके उपदेशसे
सुदृढ़ स्व पर विवेक ज्ञानके पैदा करनेवाले वाक्योंके और उसके अनुसार अभ्यास करना
चाहिये
बार बार अभ्यास करनेसे संवित्ति-अपने लक्ष्यका अनुभव होने लगता है उस
संवित्ति (स्वसंवेदन)के द्वारा जो स्वात्माको परसे भिन्न जानतादेखता है, भिन्न आत्माका
अनुभव करनेवाला मोक्ष-सुखको निरन्तर हमेशा विच्छेद रहित अनुभव करने लग जाता
है
क्योंकि वह मोक्ष-सुखका अनुभव, कर्मोंसे भिन्न आत्माका अनुभव करनेवालोंको होता
है, अन्योंको नहीं जैसा कि तत्त्वानुशासनमें कहा है‘‘तदेवानुभंवश्चाय,’’

Page 105 of 146
PDF/HTML Page 119 of 160
single page version

kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 105
teno jaātmāno ja anubhav karatān karatān ā ātmā utkr̥uṣhṭa ekāgratāne prāpta kare
chhe ane vāṇīne agochar (vāṇīthī kahī shakāy nahi tevo) ātmādhīn ānand anubhave chhe.
bhāvārtha :je, guru eṭale dharmāchāryatemanā upadesh ane shāstrābhyāsanā nimitte
ātmasamvedanathī svaparanā bhedavignānano vāramvār abhyās kare chhe, te ātmāne parathī bhinna
anubhave chhe ane mokṣhasukhano nirantar svād le chhe, kāraṇ ke mokṣhasukhano anubhav karmo
ādithī ātmāne bhinna anubhav karanārane ja hoy chhe, bījāne nahi.
parathī bhinna ātmāno satat anubhav karanārane ja ātmasvarūpamān utkr̥uṣhṭa sthiratā
(ekāgratā) prāpta thāy chhe ane te vachanātīt atīndriy ātmādhīn ānand anubhave chhe. 33.
pachhī shiṣhya pūchhe chhete bābatamān koṇ guru chhe? arthāt mokṣha sukhanā anubhavanā
viṣhayamān koṇ guru chhe?
guru kahe chheḥ
nij hit abhilāṣhī svayam, nij hit netā ātma,
nij hit prerak chhe svayam, ātmāno guru ātma. 34.
‘तमेवानुभवंश्चायमैकाग्रयं षरमृच्छति
तथात्माधीनमान्न्दमेति वाचामगोचरम्’ ।।१७० इत्यादि
अथ शिष्यः पृच्छतिकस्तत्र गुरुरिति तत्र मोक्षसुखानुभवविषये ?
गुरुराह
स्वस्मिन्सदभिलाषित्वादभीष्टज्ञापकत्वतः
स्वयं हित[तं ]प्रयोक्तृत्वादात्मैव गुरुरात्मनः ।।३४।।
उस आत्माका अनुभवन करते हुए यह आत्मा, उत्कृष्ट एकाग्रताको प्राप्त कर लेता
है, और इसी तरह मन तथा वाणीके अगोचर अथवा वचनोंसे भी न कहे जा सकनेवाले
स्वाधीन आनन्दको प्राप्त कर लेता है
।।३३।।
आगे शिष्य पूछता है कि मोक्ष-सुखके अनुभवके विषयमें कौन गुरु होता है ? आचार्य
कहते हैं
आपहिं निज हित चाहता, आपहि ज्ञाता होय
आपहिं निज हित प्रेरता, निज गुरु आपहि होय ।।३४।।

Page 106 of 146
PDF/HTML Page 120 of 160
single page version

106 ]
iṣhṭopadesh
[ bhagavānashrīkundakund-
anvayārtha :(ātmā) [स्वयं ] svayam [स्वस्मिन् ] potānāmān [सद अभिलाषित्वात् ]
satnī (kalyāṇanī yā mokṣhasukhanī) abhilāṣhā karato hovāthī, [अभीष्टज्ञापकत्वतः ]
abhīṣhṭane (potānā ichchhelā mokṣhasukhanā upāyane) batāvato hovāthī ane [हितप्रयोक्तृत्वात् ]
potānā hitamān (mokṣhasukhanā upāyamān) potāne yojato hovāthī [आत्मा एव ] ātmā ja
[आत्मनः ] ātmāno [गुरुः अस्ति ] guru chhe.
ṭīkā :je shiṣhya sadānirantar kalyāṇanī (mokṣhasukhanī) abhilāṣhā kare chhe ane
tethī tenā upāyano jignāsu chhe, tene (ātmāguru) te upāy batāve chhe ane te upāy
viṣhe nahi pravartatā tene temān pravartāve chhe. te guru kharekhar prasiddha chhe.
em hoī, ātmāno guru ātmā ja hoī shake.
(shiṣhya) pūchhe chhe
kevī rīte?
svayam (ātmā) ātmā vaḍe mokṣhasukhanā abhilāṣhī ātmāmān sat eṭale prashasta
mokṣhasukhanī nirantar abhilāṣhā kare chhe; arthāt ‘mokṣhasukh mane prāpta thāo’ evā bhāvathī
ākāṅkṣhā kare chhe. tathā abhīṣhṭa (ichchhelā) arthāt ātmā dvārā jignāsit mokṣhasukhanā
upāyanā jignāsu ātmāne ātmaviṣhay sambandhī batāvanār hovāthī arthāt ‘ā mokṣhasukhano
टीकायः खलु शिष्यः सदा अभीक्ष्णं कल्याणमभिलषति तेन जिज्ञास्यमानं तदुपायं
तं ज्ञापयति तत्र चाप्रवर्त्तमानं तं प्रवर्तयति स किल गुरुः प्रसिद्धः एवं च सत्यात्मनः आत्मैव
गुरुः स्यात् कुत इत्याहस्वयमात्मना स्वस्मिन्मोक्षसुखाभिलाषिण्यात्मनि सत् प्रशस्तं
मोक्षसुखमभीक्ष्णमभिलषति मोक्षसुखं मे सम्पद्यतामित्याकाङ्क्षतीत्येवंभावात् तथाभीष्टस्यात्मना
जिज्ञास्यमानस्य मोक्षसुखोपायस्यात्मविषये ज्ञापकत्वादेष मोक्षसुखोपायो मया सेव्य इति
अर्थजो सत्का कल्याणका वांछक होता है, चाहे हुए हितके उपायोंको जतलाता
है, तथा हितका प्रवर्त्तक होता है, वह गुरु कहलाता है जब आत्मा स्वयं ही अपनेमें
सत्कीकल्याणकी यानी मोक्ष-सुखकी अभिलाषा करता है, अपने द्वारा चाहे हुए मोक्ष-
सुखके उपायोंको जतलानेवाला है, तथा मोक्ष-सुखके उपायोंमें अपने आपको प्रवर्तन
करानेवाला है, इसलिए अपना (आत्माका) गुरु आप (आत्मा) ही है
विशदार्थयह आत्मा स्वयं ही जब मोक्ष सुखाभिलाषी होता है, तब सत्की यानी
मोक्ष-सुखकी हमेशा अभिलाषा करता रहता है, कि मुझे मोक्ष-सुख प्राप्त हो जावे इसी
तरह जब स्वयं आत्मा मोक्ष-सुखके उपायोंको जानना चाहता है, तब यह स्वयं मोक्षके
सुखके उपायोंको जतलानेवाला बन जाता है, कि यह मोक्ष-सुखके उपाय मुझे करना