Page 87 of 146
PDF/HTML Page 101 of 160
single page version
avināshī pad chhe.’
pariṇāmothī shubhāshubh karmano bandh thato nathī. māṭe nirmamatvanun ja chintavan karavun joīe.
ja karmabandhanun kāraṇ chhe, parantu rāgādithī ekatārahit upayog bandhanun kāraṇ nathī
Page 88 of 146
PDF/HTML Page 102 of 160
single page version
kare chhe.
Page 89 of 146
PDF/HTML Page 103 of 160
single page version
पर्यायविशिष्टतया केवलिनां शुद्धोपयोगमात्रमयत्वेन श्रुतकेवलिनां च संवेद्योहमात्मास्मि
मत्सकाशात्सर्वथा द्रव्यादिप्रकारेण बाह्या भिन्नाः सन्ति
shuddha eṭale shuddhanayanī apekṣhāe dravyakarma
jāṇavā yogya (gney) tathā shrutakevalīone shuddhopayogamātrapaṇāne līdhe samvedanayogya hun
ātmā chhun.
द्वारा शुद्धोपयोगमात्ररूपसे जाननेमें आ सकने लायक हूँ, ऐसा मैं आत्मा हूँ, और जो
संयोगसे-द्रव्यकर्मोंके सम्बन्धसे प्राप्त हुए देहादिक पर्याय हैं, वे सभी मुझसे हर तरहसे
(द्रव्यसे, गुणसे, पर्यायसे) बिल्कुल जुदे हैं
Page 90 of 146
PDF/HTML Page 104 of 160
single page version
bhāvo ātmānā chaitanyasvarūpathī sarvathā bhinna chhe. 27.
Page 91 of 146
PDF/HTML Page 105 of 160
single page version
hun sampūrṇapaṇe chhoḍun chhun. shā vaḍe karavāmān āvatā (sambandhane)? man
hun chhoḍun chhun. āno abhiprāy e chhe ke man
एक फलवाले संसारकी प्राप्ति होती है, जैसा पूज्यपादस्वामीने समाधिशतकमें कहा है
Page 92 of 146
PDF/HTML Page 106 of 160
single page version
man
shakāy? evo artha chhe.
मरण व रोगादिक होते हैं, तथा मरणादि सम्बन्धी बाधायें भी होती हैं
है कि
Page 93 of 146
PDF/HTML Page 107 of 160
single page version
nathī, kāraṇ ke mārun maraṇ nathī. tethī maraṇanā kāraṇabhūt kāḷā nāg ādino bhay
vātādi doṣhanī viṣhamatā mane nathī, kāraṇ ke vātādino mūrta padārtha sāthe sambandh chhe. tethī
चित्शक्तिरूप भावप्राणोंका कभी भी विछोह नहीं हो सकता
डरता हूँ
Page 94 of 146
PDF/HTML Page 108 of 160
single page version
दुखैरभिभूयेय अहमिति सामर्थ्यादत्र दृष्टव्यम्
bālādi avasthāothī utpanna thatān duḥkhothī hun kevī rīte gherāun? (kevī rīte duḥkhī thāun?)
em sāmarthyathī ahīn samajavun.
dharmo hovāthī, amūrta evā mārāmān temano bilakul sambhav nathī.
sharīrano (paryāyadraṣhṭie) nāsh thāy chhe. parantu chitshaktilakṣhaṇātmak gnānadarshanarūp bhāvaprāṇano
kadī paṇ nāsh thato nathī. tene maraṇano bhay nathī, to maraṇanā kāraṇabhūt kr̥iṣhṇa sarpādino
kyāthī bhay hoy? na ja hoy.
chhe. ātmā sāthe nathī; tethī jvarādinī pīḍā tene kem hoy? na ja hoy.
dharmo kadāpi paṇ hoī shake nahi. 29.
होते हैं ? इसका जवाब यह है कि ‘एतानि पुद्गले’ ये मृत्यु-व्याधि और बाल-वृद्ध आदि
दशाएँ पुद्गल-मूर्त शरीर आदिकोंमें ही हो सकती हैं
Page 95 of 146
PDF/HTML Page 109 of 160
single page version
जन्मप्रभृत्यात्मीयभावेन प्रतिपद्य मुक्तानीदानीं भेदभावनावष्टम्भान्मया त्यक्तानि
मम भविष्यन्ति
bhayādi na hoy, to e dehādi vastuone prāpta karīne
līdhe shun pashchāttāpakārī banashe? arthāt potānī mānī līdhelī te vastuone men chhoḍī dīdhī,
tethī shun te (vastuo) mane pashchāttāpajanak thaī paḍashe?
ही जिन्हें मैंने भेद-भावनाके बलसे छोड़ दिया है; ऐसी देहादिक वस्तुएँ चिरकालके अभ्यस्त-
अभेद संस्कारके वशसे पश्चात्ताप करनेवाली हो सकती हैं, कि ‘अपनी इन चीजोंको मैंने
क्यों छोड़ दिया ?’
Page 96 of 146
PDF/HTML Page 110 of 160
single page version
भोजनगन्धमाल्यादिषु स्वयं भुक्त्वा त्यक्तेषु यथा लोकस्य तथा मे सम्प्रति विज्ञस्य
तत्त्वज्ञानपरिणतस्य तेषु फे लाकल्पेषु पुद्गलेषु का स्पृहा ? न कदाचिदपि
karīne chhoḍī dīdhān. jo em chhe to svayam bhogavīne chhoḍī dīdhelā uchchhiṣhṭa (eṇṭhā) jevān
bhojan, gandh, mālādimān
to tāre nirmamatvanī bhāvanā visheṣh karavī joīe. (em svayanne sambodhe chhe.)
तरह इस समय तत्त्वज्ञानसे विशिष्ट हुए मेरी उन छिनकी हुई रेंट (नाक) सरीखे पुद्गलोंमें
क्या अभिलाषा हो सकती है ? नहीं नहीं, हरगिज नहीं
Page 97 of 146
PDF/HTML Page 111 of 160
single page version
sanskāravashe anādikāḷathī anekavār bhogavīne chhoḍī dīdhelā padārthone have
shakātun nathī. evo ja koī teno (ātmāno) prāyogik (paranimittathī thaelo) tem ja
vaisrasik (svābhāvik) guṇ chhe.’
evo ja teno guṇ ko prāyogī ne vaisrasik chhe.
Page 98 of 146
PDF/HTML Page 112 of 160
single page version
potānā santānane (pravāhane) puṣhṭa kare chhe (chālu rākhe chhe), evo artha chhe.
हित करता है अर्थात् द्रव्यकर्म, जीवमें औदयिक आदि भावोंको पैदा कर नये
द्रव्यकर्मोंको ग्रहण कर अपनी संतानको पुष्ट किया करता है, जैसा कि अमृतचंद्राचार्यने
पुरुषार्थसिद्धियुपायमें कहा है
Page 99 of 146
PDF/HTML Page 113 of 160
single page version
स्वात्मोपलब्धिरूप मोक्षको चाहता है
Page 100 of 146
PDF/HTML Page 114 of 160
single page version
kare to jūnān karma
bhogavato nathī, tyāre jūnān karmano uday navā karma
puruṣhārtha upar ja karmanā baḷanun māp vyavahāre aṅkāy chhe. karmano jyāre sañchay thāy chhe tyāre
karma potānun hit ichchhe chhe, em kahevāy chhe. te jaḍ hovāthī tene chāhanā ke ichchhā hotī
nathī. karma karmanun hit ichchhe chhe eṭale karmāviṣhṭa jīv karmano sañchay kare chhe
nimittapaṇun tūṭatun jāy chhe. e samaye jīvanī sabaḷatā thaī ane karmanī nirbaḷatā thaī; em
kahevāmān āve chhe.
e samaye jīvanī nirbaḷatā chhe ane karmanī te kāḷe sabaḷatā chhe, em kahevāmān āve chhe.
चाहता ? सभी चाहते हैं
varte nahi nijabhānamān, kartā karma prabhāv.....78
Page 101 of 146
PDF/HTML Page 115 of 160
single page version
chhe; karma ke nimittono temān kāī doṣh nathī. karmanun sabaḷapaṇun ke nirbaḷapaṇun kahevun te
vyavahāranayanun kathan chhe.
pudgalanā pariṇāmane paraspar mātra nimitta
वस्तुस्थितिको न जाननेवाले) हो रहे हो
Page 102 of 146
PDF/HTML Page 116 of 160
single page version
(ātmāno) anugrah (upakār) karavāmān tatpar thā. shun karato (tun)? upakār karato. kono?
parano arthāt sarvathā potānāthī bāhya (bhinna) dekhātā tathā indriyo dvārā anubhavamān
āvatā sharīrādino (upakār karato); kāraṇ ke (tun) kevo chhe? tun agnānī
jāṇato, tyān sudhī teno upakār kare chhe, parantu tene tattvathī jāṇyā pachhī (arthāt svane
sva
karavā tun tatpar thā)
अभ्याससे छोड़कर प्रधानतासे अपने (आत्माके) उपकार करनेमें तत्पर हो जाओ
करना आदि रूप उपकार करनेमें लगे हुए हो
उपकार करनेमें लग जाते हैं
Page 103 of 146
PDF/HTML Page 117 of 160
single page version
lāgyo rahe chhe; māṭe āchāryano tene upadesh chhe ke, ‘avidyāno tyāg karī tattvagnānī ban ane
upakār karavāno vikalpa chhoḍī shuddhātmā banavārūp ātmopakār kar.’
हैं
Page 104 of 146
PDF/HTML Page 118 of 160
single page version
anubhavathī. te paṇ kevī rīte? abhyāsathī arthāt abhyāsanī bhāvanāthī; te (abhyās)
paṇ gurunā upadeshathī arthāt dharmāchāryanā tathā ātmānā sudraḍh sva
eṭale avichchhinnapaṇe mokṣhasukhano anubhav kare chhe, kāraṇ ke te (mokṣhasukhano) anubhav,
karmothī bhinna ātmāno anubhav karanārane avinābhāvīpaṇe hoy chhe (bījāne nahi).
चाहिये
है
Page 105 of 146
PDF/HTML Page 119 of 160
single page version
ādithī ātmāne bhinna anubhav karanārane ja hoy chhe, bījāne nahi.
स्वाधीन आनन्दको प्राप्त कर लेता है
Page 106 of 146
PDF/HTML Page 120 of 160
single page version
(shiṣhya) pūchhe chhe
ākāṅkṣhā kare chhe. tathā abhīṣhṭa (ichchhelā) arthāt ātmā dvārā jignāsit mokṣhasukhanā
upāyanā jignāsu ātmāne ātmaviṣhay sambandhī batāvanār hovāthī arthāt ‘ā mokṣhasukhano
करानेवाला है, इसलिए अपना (आत्माका) गुरु आप (आत्मा) ही है
सुखके उपायोंको जतलानेवाला बन जाता है, कि यह मोक्ष-सुखके उपाय मुझे करना