kahAn jainashAstramALA ]
iShTopadesh
[ 29
कासु ? दिक्षु दिग्देशेष्विति; प्राप्तेर्विपर्ययनिर्द्देशो गमननियमनिवृत्त्यर्थस्तेन, यो यस्याः दिशः
आयातः स तस्यामेव दिशि गच्छति यश्च यस्माद्देशादायात् स तस्मिन्नेवदेशे गच्छतीति नास्ति
नियमः । किं तर्हि ? यत्र क्वापि यथेच्छं गच्छतीत्यर्थः । कस्मात् स्वस्वकार्यवशात्
निजनिजकरणीयपारतंत्र्यात् । कदा कदा ? प्रगे प्रगे प्रातः प्रातः । एवं संसारिणो जीवा अपि
नरकादिगतिस्थानेभ्य आगत्य कुले स्वायुःकालं यावत् संभूय तिष्ठन्ति तथा निजनिजपारतन्त्र्यात्
देवगत्यादिस्थानेष्वनियमेन स्वायुःकालान्ते गच्छन्तीति प्रतीहि । कथं भद्र ! तव दारादिषु
हितबुद्धया गृहीतेषु सर्वथान्यस्वभावेषु आत्मात्मीयभावः ? यदि खलु एते त्वदात्मका स्युः तदा
त्वयि तदवस्थे एव कथमवस्थान्तरं गच्छेयुः यदि च एते तावकाः स्युस्तर्हि कथं त्वत्प्रयोगमंतरेणैव
यत्र क्वापि प्रयान्तीति मोहग्रहावेशमपसार्य यथावत्पश्येति दार्ष्टान्ते दर्शनीयम् ।।
हों उसी ओर जावें । वे तो कहींसे आते हैं और कहींको चले जाते हैं – वैसे संसारी जीव भी
नरकगत्यादिरूप स्थानोंसे आकर कुलमें अपनी आयुकाल पर्यन्त रहते हुए मिल-जुलकर रहते
हैं, और फि र अपने अपने कर्मोंके अनुसार, आयुके अंतमें देवगत्यादि स्थानोंमें चले जाते हैं ।
हे भद्र ! जब यह बात है तब हितरूपसे समझे हुए, सर्वथा अन्य स्वभाववाले स्त्री आदिकोंमें
तेरी आत्मा व आत्मीय बुद्धि कैसी ? अरे ! यदि ये शरीरादिक पदार्थ तुम्हारे स्वरूप होते
तो तुम्हारे तद्वस्थ रहते हुए, अवस्थान्तरोंको कैसे प्राप्त हो जाते ? यदि ये तुम्हारे स्वरूप
नहीं अपितु तुम्हारे होते तो प्रयोगके बिना ही ये जहाँ चाहे कैसे चले जाते ? अतः मोहनीय
पिचाशके आवेशको दूर हटा ठीक ठीक देखनेकी चेष्टा कर ।।९।।
chhe. shAthI (jAy chhe)? potapotAnA kAryavashAt arthAt potapotAne karavA yogya kAryanI
parAdhInatAne lIdhe. kyAre kyAre (jAy chhe)? savAre, savAre.
e pramANe sansArI jIvo paN narakAdi gati – sthAnothI AvIne kuLamAn (kuTumbamAn)
potAnA AyukAL sudhI ekaThA thaIne rahe chhe ane potAnA AyukALanA ante potapotAnI
parAdhInatAne lIdhe aniyamathI (niyam vinA) devagati Adi sthAnomAn chAlyA jAy chhe –
em pratIti (vishvAs) kar.
to he bhadra! hitabuddhie grahelAn (arthAt A hitakArak chhe em samajIne potAnAn
mAnelAn) strI Adi je sarvathA bhinna svabhAvavALAn chhe, temAn tAro AtmA tathA AtmIyabhAv
kevo? jo kharekhar teo (sharIrAdik) tArA AtmasvarUp hoy, to tun te avasthAmAn ja
hovA chhatAn teo bIjI avasthAne kem prApta thAy chhe? jo teo tArAn hoy to tArA
prayog vinA teo jyAn – tyAn kem chAlyAn jAy chhe? mATe mohajanit Aveshane haThAvIne
jem (vastusvarUp) chhe, tem jo – em dArShTAntamAn samajavA yogya chhe.